Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sambadhi 1
sambadhinah 1
sambadhyante 4
sambadhyate 30
sambadyate 1
sambagadhamudakam 1
sambah 1
Frequency    [«  »]
30 prayoge
30 s
30 sadhuh
30 sambadhyate
30 san
30 svarito
30 tayoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sambadhyate

   Ps, chap., par.
1 1, 1, 24 | liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [#13]~ ṣa-kārāntā na- 2 1, 1, 45 | artham anuvartate /~iha tu na sambadhyate /~tyad-ādīni śabda-rūpāṇi 3 1, 3, 10 | svarita-grhaṇaṃ pūrveṇa api sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 90 | pratiṣedhena sanidhāpitam iha sambadhyate /~tena mukte, śeṣāt kartari 5 1, 4, 51 | dharma-adikam, tena yat sambadhyate, tadakīrtitam ācaritaṃ kavinā, 6 2, 1, 6 | vacana-grahaṇaṃ pratyekaṃ sambadhyate /~vibhaktivacane tāvat -- 7 2, 2, 19 | etayor yogayoḥ sup supeti na sambadhyate iti /~tena gatikārakopapadānāṃ 8 3, 1, 11 | salopa-vidhāv api -grahaṇaṃ sambadhyate, ca vyavasthita-vibhāṣā 9 3, 1, 42 | api pratyekam anuprayogaḥ sambadhyate /~pāvayām kriyāt iti pavateḥ 10 3, 1, 134| 134:~ādi-śabdaḥ prayekaṃ sambadhyate /~tribhyo gaṇebhyaḥ trayaḥ 11 3, 2, 15 | START JKv_3,2.15:~ supi iti sambadhyate /~śeter dhātor adhikaraṇe 12 3, 2, 46 | sajñāvaśād yathāsambhavaṃ sambadhyate /~bhr̥ tr̥̄ vr̥ ji dhāri 13 3, 3, 49 | iha siṃhāvalokitanyāyena sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 3, 76 | bhinna-kramatvān nādeśena sambadhyate /~kiṃ tarthi ? prakr̥tena 15 3, 4, 117| kiṃ liṅ eva anantaraḥ sambadhyate ? na+etad asti, sarvam eva 16 4, 1, 3 | prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt /~ 17 4, 2, 68 | tannamni iti caturṣv api yogeṣu sambadhyate /~sahasreṇa nirvr̥ttā sāhasrī 18 4, 2, 111| prakr̥tiviśeṣaṇam /~tarhy evaṃ sambadhyate, kaṇvādibhyo gotre yaḥ pratyayo 19 5, 1, 9 | grahaṇam bhoga-śabdena+eva sambadhyate, na tu pratyekam /~ātmane 20 5, 1, 94 | brahamacaryam iti dvābhyām api sambadhyate /~kālasya vyāpakaṃ, pratyayārthasya 21 5, 2, 5 | atra pratyayārthena kr̥tena sambadhyate, na carmaṇā /~tatra ayam 22 5, 2, 112| viṣayaniyamārthaḥ sarvatra sambadhyate /~tena+iha na bhavati, rajo ' 23 5, 2, 115| viṣayaniyamārthaḥ sarvatra sambadhyate ity uktam, tena kvacid bhavaty 24 5, 3, 71 | 3.56) iti prakr̥tamatra sambadhyate /~pacataki /~jalpataki //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 5, 4, 56 | kr̥bhvastibhiḥ iti na atra sambadhyate /~sāmānyena vidhānam /~devān 26 7, 1, 88 | anuvartamānam api virodhād iha na sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 8, 1, 20 | sarvamapādādau iti sarvam iha sambadhyate /~grāmo vāṃ svam /~janapado 28 8, 3, 43 | START JKv_8,3.43:~ ṣaḥ iti sambadhyate /~dvis tris catur ity eteṣāṃ 29 8, 3, 44 | START JKv_8,3.44:~ ṣaḥ iti sambadhyate /~is us ity etayoḥ visarjanīyasya 30 8, 3, 59 | ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /~ādeśo yaḥ sakāraḥ, pratyayasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL