Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayogato 2 prayogavisayad 1 prayogavisayesu 1 prayoge 30 prayogo 7 prayogyah 1 prayoh 1 | Frequency [« »] 30 nanudattam 30 nipatyete 30 pare 30 prayoge 30 s 30 sadhuh 30 sambadhyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayoge |
Ps, chap., par.
1 Ref | ityakāreṇa /~hrasvam avarṇa prayoge saṃvr̥tam /~dīrgha-plutayos 2 1, 2, 34 | yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir vidhīyate 3 1, 3, 21 | tena+iha karmapravacanīya-prayoge na bhavati, māṇavaka-manu 4 1, 4, 25 | trāyaty-arthānāṃ ca dhātūnāṃ prayoge bhaya-hetur yaḥ stat kārakam 5 1, 4, 26 | 26:~ parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ 6 1, 4, 27 | vāraṇa-arthānām dhātūnām prayoge ya īpsito 'rthaḥ tat kārakam 7 1, 4, 33 | rucy-arthānāṃ dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat 8 1, 4, 35 | JKv_1,4.35:~ dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat 9 1, 4, 37 | asūyā /~krudhādy-arthānām prayoge yaṃ prati kopaḥ, tat kārakaṃ 10 1, 4, 81 | START JKv_1,4.81:~ prāk prayoge prapte chandasi pare 'pi 11 2, 3, 19 | tr̥tīyā-vidhānāt paryāya-prayoge 'pi bhavati, putreṇa sārdham 12 2, 3, 26 | ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||~ _____START 13 2, 3, 26 | hetuprayogaḥ /~hetu-śabdasya prayoge hetau dyotye ṣaṣṭhī vibhaktir 14 2, 3, 27 | sarvanāmno hetu-śabda-prayoge hetau dyotye tr̥tīyā vibhaktir 15 2, 3, 29 | grahanam /~tena paryāya-prayoge 'pi bhavati /~anyodevadattāt /~ 16 2, 3, 60 | 2,3.60:~ brāhmaṇaviṣaye prayoge divas tadarthasya karmaṇi 17 2, 3, 64 | nivr̥ttam /~kr̥tvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir 18 2, 3, 65 | START JKv_2,3.65:~ kr̥t-prayoge kartari karmaṇi ca ṣaṣṭhī 19 2, 3, 65 | kr̥ti iti kim ? taddhita-prayoge mā bhūt, kr̥tapūrvī kaṭam /~ 20 2, 3, 66 | akākārayoḥ strī-pratyayayoḥ prayoge na+iti vaktavyam /~bhedikā 21 2, 3, 67 | vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /~ 22 2, 3, 68 | 76) iti vakṣyati /~tasya prayoge ṣaṣṭhī vibhaktir bhavati /~ 23 2, 3, 68 | eṣām aśitam /~dvikarmakāṇāṃ prayoge kartari kr̥ti dvayor api 24 2, 3, 69 | khalartha tr̥n ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir na bhavati /~ 25 2, 3, 69 | kanyāmalaṅkariṣṇuḥ /~iṣṇuco 'pi prayoge niṣedhaḥ /~uka - āgāmukaṃ 26 2, 3, 70 | cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir na bhavati /~ 27 2, 3, 71 | kartari vikalpyate /~kr̥tyānāṃ prayoge kartari vā ṣaṣṭhī vibhaktir 28 3, 3, 31 | JKv_3,3.31:~ yajña-viṣaye prayoge sampūrvāt stauter ghañ partyayo 29 6, 3, 137| dīrghatvaṃ vihitaṃ, dr̥śyate ca prayoge, tad anena kartavyam /~keśākeśi /~ 30 6, 4, 144| avyayānām avihitaṣṭilopaḥ, prayoge ca dr̥śyate, te sāyaṃprātikaprakārāḥ