Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parayos 1
parayuga 1
pardayani 1
pare 30
parebhyah 1
parebhyas 1
parebhyo 1
Frequency    [«  »]
30 ko
30 nanudattam
30 nipatyete
30 pare
30 prayoge
30 s
30 sadhuh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pare

   Ps, chap., par.
1 1, 1, 12 | sambadhī yo makāras-tasmāt pare īd-ūdetaḥ pragrhya-sañjñā 2 1, 1, 34 | vyavasthā /~pūrve, pūrvāḥ /~pare, parāḥ /~avare, avarāḥ /~ 3 1, 2, 1 | iti /~egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti 4 1, 4, 62 | START JKv_1,4.62:~ itiḥ pare yasmāt iti bahuvrīhiḥ /~ 5 1, 4, 81 | chandasi pare 'pi || PS_1,4.81 ||~ _____ 6 1, 4, 81 | prayoge prapte chandasi pare 'pi abhyanujñāyante /~chandasi 7 2, 1, 18 | pāre madhye ṣaṣṭhyā || PS_ 8 2, 1, 39 | pareṇeti vaktavyam /~śatāt pare paraśśatāḥ /~sahasrāt pare 9 2, 1, 39 | pare paraśśatāḥ /~sahasrāt pare parassahasrāḥ /~rājadantāditvāt 10 2, 2, 36 | praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata 11 3, 3, 1 | dhāturūpāṇi pratyayāś ca tataḥ pare /~kāryād vidyād anubandham 12 4, 3, 104| r̥cābhāruṇitāṇḍyāś ca madhyamīyāstrayo 'pare //~śyāmāyana udicyeṣu uktaḥ 13 5, 4, 69 | te pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto 14 5, 4, 71 | START JKv_5,4.71:~ nañaḥ pare vakṣyamāṇā ye rājādayas 15 5, 4, 77 | yasya sa sucaturaḥ /~ataḥ pare ekādaśa dvandvāḥ /~strī 16 6, 1, 144| sārthāḥ gacchanti /~apare ca pare ca sakr̥deva gacchanti ity 17 6, 1, 178| na ca bhavati, nadīnāṃ pāre /~jayanatīnāṃ marutaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 2, 42 | lāvaṇyavirahitā ucyate /~pāre vaḍavā iva pārevaḍavā /~ 19 6, 3, 71 | pātaśabde uttarapade ñapratyaye pare mumāgamo bhavati /~śyenapāto ' 20 6, 4, 6 | 6:~ nr̥ ity etasya nāmi pare ubhayathā bhavati /~tvaṃ 21 6, 4, 16 | hanigamyoś ca sani jhalādau pare dīrgho bhavati /~ajantānām - 22 6, 4, 148| avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati /~ 23 7, 1, 16 | parasmāt, parāt /~parasmin, pare /~avarasmāt, avarāt /~avarasmin, 24 7, 1, 53 | 53:~ tri ity etasya āmi pare traya ity ayam ādeśo bhavati /~ 25 7, 1, 62 | iḍādau aliṭi pratyaye pare radher numāgamo na bhavati /~ 26 7, 2, 10 | kim ? tantrāntare catvāro 'pare paṭhyante /~sahimuhirihiluhayaḥ /~ 27 7, 2, 94 | yuṣmadasmador maparyantasya sau pare tva aha ity etau ādeśau 28 7, 4, 94 | caṅi ity ava, ahaṃ papaca /~pare ity eva, acakamata /~anaglope 29 8, 2, 34 | dhakārādeśo bhavati jhali pare padānte ca /~naddham /~naddhum /~ 30 8, 3, 36 | visarjanīyādeśo bhavati śari pare /~vr̥kṣaḥ śete, vr̥kṣaśśete /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL