Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nipatyarohini 1 nipatyase 1 nipatyate 266 nipatyete 30 nipayane 1 ñiphala 1 nipi 6 | Frequency [« »] 30 gha 30 ko 30 nanudattam 30 nipatyete 30 pare 30 prayoge 30 s | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nipatyete |
Ps, chap., par.
1 3, 1, 127| nayater āṅpūrvāṇ ṇyadāyādeśau nipātyete /~ānāyyo dakṣiṇāgniḥ /~rūḍhireṣā /~ 2 3, 1, 130| sañcāyya ity etau śabdau nipātyete kratāv abhidheye /~kuṇḍa- 3 3, 1, 130| sampūrvāc cinoteḥ ṇyadāyādeśau nipātyete /~sañcīyate 'smin somaḥ 4 3, 1, 131| ca cinoter ṇya dāyādeśau nipātyete /~paricāyyam /~upacāyyaḥ /~ 5 3, 1, 132| cityaśabdo 'gnicityā-śabdaś ca nipātyete /~nīyate 'sau cityo 'gniḥ /~ 6 3, 2, 26 | ātmambhariḥ ity etau śabdau nipātyete /~phala-śabdasya upapadasya 7 3, 2, 55 | tāḍagha ity etau śabdau nipātyete śilpini kartari /~pāṇi tāḍa 8 3, 3, 68 | sammada ity etau śabdau nipātyete harṣe 'bhidheye /~kanyānāṃ 9 3, 3, 79 | praghāṇaḥ ity etau śabdau nipātyete agāraikadeśe vācye /~praghaṇaḥ, 10 3, 4, 11 | ity etau chandasi viṣaye nipātyete /~dr̥śeḥ ke-pratyayaḥ - 11 3, 4, 73 | śabdau saṃpradāne kārake nipātyete /~dāśr̥ dāne, tataḥ pacādyac /~ 12 4, 1, 62 | śabdau ṅīṣantau bhāṣāyāṃ nipātyete /~sakhīyaṃ me brāhmaṇī /~ 13 4, 2, 36 | ḍulac ity etau pratyayu nipātyete /~pitrur bhrātā pitr̥vyaḥ /~ 14 5, 1, 60 | pañcat daśat ity etau nipātyete tad asya aprimāṇam ity asmin 15 5, 2, 20 | śālīna-kaupīna-śabdau nipātyete yathāsaṅkhyam adhr̥ṣṭe akārye 16 5, 2, 71 | brāhmaṇaka uṣṇika ity etau śabdau nipātyete kan pratyayāntau sañjñāyām 17 5, 2, 89 | etau śabdau chandasi viṣaye nipātyete, paryavasthātari vācye /~ 18 5, 2, 114| malaśabdād inajīmasacau pratyayau nipātyete - malinaḥ, malīmasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 5, 3, 31 | upariṣṭat ity etau śabdau nipātyete astāterarthe /~ūrdhvasya 20 5, 3, 31 | rilriṣṭātilau ca pratyayau nipātyete /~ūrdhvāyāṃ diśi vasati 21 5, 3, 33 | 33:~ paśca-paścā-śabdau nipātyete chandasi viṣaye astāterarthe /~ 22 5, 3, 33 | kārākārau ca pratyayau nipātyete /~purā vyāghro jāyate paśca 23 6, 1, 154| yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /~makaraśabdo hy avyutpannaṃ 24 6, 1, 155| ajastunda ity etau śabdau nipātyete nagare 'bhidheye /~īṣattīramasya, 25 6, 3, 69 | vācaṃyama purandara ity etau nipātyete /~vācaṃyama āste /~puraṃ 26 7, 2, 34 | tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /~tarutāraṃ rathānām, tarūtāram /~ 27 7, 3, 61 | bhuja nyubaj ity etau śabdau nipātyete pāṇau upatāpe ca /~bhujyate 28 7, 3, 62 | prayāja anuyāja ity etau nipātyete yajñāṅge /~pañca prayājāḥ 29 7, 3, 68 | ity etau śabdau śakyārthe nipātyete /~śakyaḥ prayoktum prayojyaḥ /~ 30 8, 3, 112| etau mūrdhanyapratiṣedhāya nipātyete /~stanbheḥ (*8,3.67) iti