Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nanubandhah 1 nanubanghakrrtamanejantatvam 1 nanudatta 7 nanudattam 30 nanusthanamatre 1 nanuvartate 2 nanv 1 | Frequency [« »] 30 dvigoh 30 gha 30 ko 30 nanudattam 30 nipatyete 30 pare 30 prayoge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nanudattam |
Ps, chap., par.
1 8, 1, 29| pratiṣedha ārabhyate /~luḍantaṃ nānudāttaṃ bhavati /~śvaḥ kartā /~śvaḥ 2 8, 1, 30| nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yat - yat karoti /~ 3 8, 1, 31| yukte pratyārambhe tiṅantaṃ nānudāttaṃ bhavati /~coditasya avidhīraṇe 4 8, 1, 33| tiṅantaṃ aprātilomye gamyamāne nānudāttaṃ bhavati /~aṅga kuru /~aṅga 5 8, 1, 34| yuktaṃ tiṅantam aprātilomye nānudāttaṃ bhavati /~sa hi kuru /~sa 6 8, 1, 35| tiṅantaṃ sākāṅkṣaṃane kam api nānudāttaṃ bhavati, ekam api /~kadācid 7 8, 1, 36| etābhyāṃ yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yāvad bhuṅkte /~ 8 8, 1, 37| tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? 9 8, 1, 38| upasargavyapetaṃ ca pūjāyāṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? 10 8, 1, 39| ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~ 11 8, 1, 40| ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~ 12 8, 1, 41| yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ bhavati /~kaśca śeṣaḥ ? 13 8, 1, 42| parīpsāyām arthe vibhāṣā nānudāttaṃ bhavati /~parīpsā tvarā /~ 14 8, 1, 43| ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~anujñaiṣaṇāyāṃ 15 8, 1, 44| anupasargam apratiṣiddhaṃ nānudāttaṃ bhavati /~kiṃ devadattaḥ 16 8, 1, 45| anupasargam apratiṣiddhaṃ vibhāṣā nānudāttaṃ bhavati /~kva ca asya lopaḥ ? 17 8, 1, 46| ity anena yuktaṃ lr̥ḍantaṃ nānudāttaṃ bhavati prahāse /~prakr̥ṣṭo 18 8, 1, 47| avidyamānapūrvam, tena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~jātu bhokṣyase /~ 19 8, 1, 48| yat tena yuktaṃ tiṅantaṃ nānudāttam bhavati /~kaścid bhuṅkte /~ 20 8, 1, 49| yuktam anantaraṃ tiṅantaṃ nānudāttaṃ bhavati /~āho bhuṅkte /~ 21 8, 1, 50| etābhyāṃ yuktaṃ tiṅantaṃ nānudāttam śeṣe vibhāṣā bhavati /~kaśca 22 8, 1, 51| yuktaṃ lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet kārakam 23 8, 1, 52| tiṅantaṃ gatyarthaloṭā yuktaṃ nānudāttaṃ bhavati, na cet kārakaṃ 24 8, 1, 53| yuktaṃ tiṅantaṃ vibhāṣitaṃ nānudāttam bhavati, na cet kārakaṃ 25 8, 1, 54| uttamavarjitaṃ vibhāṣitaṃ nānudāttam bhavati /~hanta praviśa, 26 8, 1, 55| ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati /~ām pacasi devadatta 27 8, 1, 56| tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /~yatparaṃ tāvat - 28 8, 1, 57| agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /~cana - devadattaḥ 29 8, 1, 58| parataḥ tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /~cādayaḥ na cavāhāhaivayukte (* 30 8, 1, 66| vr̥ttād uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /~yo bhuṅkte /~