Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] knuyi 5 knuyita 1 knuyyate 1 ko 30 koh 11 kohada 1 kohinika 1 | Frequency [« »] 30 dirghah 30 dvigoh 30 gha 30 ko 30 nanudattam 30 nipatyete 30 pare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ko |
Ps, chap., par.
1 1, 3, 25 | mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam 2 2, 1, 64 | bhavati /~kṣepe iti kim ? ko rājā pāṭaliputre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 3, 19 | vyabhicāra-arthaś cakāraḥ /~ko bhavatā dāyo dattaḥ /~ko 4 3, 3, 19 | ko bhavatā dāyo dattaḥ /~ko bhavatā lābho labdhaḥ /~ 5 3, 3, 144| laṭo 'parigraha-artham /~ko nāma vr̥ṣalo yaṃ tatrabhavān 6 3, 3, 144| bhaviṣyati tu nityam /~ko nāma vr̥ṣalo yaṃ tatrabhavān 7 3, 3, 145| nāma vr̥ṣalaṃ yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān 8 3, 3, 145| tatrabhavān vr̥ṣalaṃ yājayet, ko nāma tatrabhavān vr̥ṣalaṃ 9 3, 3, 145| vr̥ṣalaṃ yājayet, yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān 10 3, 3, 163| bhavati iti /~vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, ajñātajñāpanaṃ 11 4, 2, 21 | bhavati /~atha paurṇamāsī iti ko 'yaṃ śabdaḥ /~pūrṇamāsādaṇ 12 4, 2, 45 | kṣaudrakamālavamanyat /~añsiddhir anudātādeḥ ko 'rthaḥ kṣudrakamālavāt /~ 13 4, 2, 78 | año 'pavādaḥ /~roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau 14 4, 3, 90 | rāṣṭiyaḥ /~nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate 15 4, 3, 127| ghoṣaḥ /~aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+ 16 5, 1, 19 | pratyudāhriyate /~saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā 17 5, 2, 43 | pratyayāntaram ayaj vijñāyeta /~tatra ko doṣaḥ ? trayī gatiḥ iti 18 5, 3, 71 | tūṣṇīkāṃ tiṣṭhati /~śīle ko malopaś ca vaktavyaḥ /~tūṣṇīṃśīlaḥ 19 5, 3, 92 | cātra pratyayo vikalpyate /~ko bhavator devadattaḥ, sa 20 5, 3, 93 | pratyayavikalopārthā anuvartate eva /~ko bhavatāṃ kaṭhaḥ /~yo bhavatāṃ 21 5, 3, 93 | jātiparipraśne iti kim ? ko bhavatām devadattaḥ /~paripraśnagrahaṇaṃ 22 5, 4, 53 | athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena 23 6, 1, 80 | prātipadikasya niyamo ma bhūt /~tatra ko doṣaḥ ? bābhravyaḥ ity atraa+ 24 6, 1, 86 | utsargalakṣaṇabhāvārthaṃ ca /~ko 'sicat ity atra eṅaḥ padāntādati (* 25 6, 1, 86 | tadasiddhatvān na bhavati /~ko 'sya, yo 'sya, ko 'smai, 26 6, 1, 86 | bhavati /~ko 'sya, yo 'sya, ko 'smai, yo 'smai ity ekādeśasya 27 6, 1, 129| eva pratiṣidyate /~tatra ko doṣaḥ ? pragr̥hyāśraye prakr̥tibhāve 28 7, 1, 18 | ṅidgr̥hīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ /~sāmānyārthas 29 8, 1, 48 | bhuṅkte /~ciduttaram iti kim ? ko bhuṅkte /~apūrvam ity eva, 30 8, 3, 61 | niyamo mā bhūt, siṣeca /~ko vinate 'nurodhaḥ ? avinate