Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] geyani 1 geyat 1 geyo 2 gha 30 gha3i 1 ghac 2 ghacascitkaranamarthavad 1 | Frequency [« »] 30 dhatunam 30 dirghah 30 dvigoh 30 gha 30 ko 30 nanudattam 30 nipatyete | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gha |
Ps, chap., par.
1 Ref | 7,3.101) iti yakāreṇa //~gha ḍha dha ṣ /~gha ḍha dha 2 Ref | yakāreṇa //~gha ḍha dha ṣ /~gha ḍha dha ity etān varṇān 3 1, 1, 22 | tamap ity etau pratyayau gha-sañjñau bhavataḥ /~kumāritarā /~ 4 1, 1, 22 | brāhmaṇitarā /~brāhmaṇitamā /~gha-pradeśāḥ - gha-rūpa-kalpa- 5 1, 1, 22 | brāhmaṇitamā /~gha-pradeśāḥ - gha-rūpa-kalpa-celaḍ-bruva-gotra- 6 1, 1, 45 | jas jhasi (*8,4.53) iti gha-kārasya jaśtvaṃ na syāt, 7 1, 1, 45 | sthānivattvāt khari ca (*8,4.55) iti gha-kārasya cartvaṃ na syād, 8 1, 1, 45 | 1,1.23), ghu-grahaṇeṣu gha-grahaneṣu ca sañjñināṃ grahanam, 9 3, 3, 84 | pratyayo bahvati karaṇe kārake, gha-śabdaś cādeśaḥ /~parihanyate 10 3, 3, 119| 119:~ gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante pūrvasminn 11 3, 3, 125| khano gha ca || PS_3,3.125 ||~ _____ 12 4, 2, 93 | rāṣṭra-avārapārād gha-khau || PS_4,2.93 ||~ _____ 13 4, 2, 94 | rāṣṭra-avārapārād gha-khau || PS_4,2.94 ||~ _____ 14 4, 2, 94 | ity etābhyāṃ yathāsaṅkhyaṃ gha-khau ity etau pratyayau 15 4, 4, 117| gha-cchau ca || PS_4,4.117 ||~ _____ 16 4, 4, 117| 4.117:~ agra-śabdāt yat gha-cchau ca pratyayā bhavanti 17 5, 1, 71 | yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 ||~ _____ 18 5, 1, 71 | śabdāc ca yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ 19 6, 3, 17 | gha-kāla-tanesu kālanāmnaḥ || 20 6, 3, 17 | START JKv_6,3.17:~ gha-sañjñake pratyaye, kālaśabde, 21 6, 3, 17 | saptamyā vibhāṣā alug bhavati /~gha - pūrvahṇetare, pūrvāhṇatare /~ 22 6, 3, 43 | START JKv_6,3.43:~ gha rūpa kopa celaṭ brūva gotra 23 6, 3, 43 | anekāco hrasvo bhavati /~gha - brāhmaṇitarā /~brāhmaṇitamā /~ 24 6, 3, 133| 133:~ r̥ci viṣaye tu nu gha makṣu taṅ ku tra uruṣya 25 6, 3, 133| vr̥trahan /~nu - nū karaṇe /~gha - uta vā ghā syālāt /~makṣu - 26 6, 3, 133| nū karaṇe /~gha - uta vā ghā syālāt /~makṣu - makṣū gomantamīmahe /~ 27 7, 1, 2 | yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /~ 28 7, 1, 2 | gārgīyaḥ /~vātsīyaḥ /~gha ity etasya iyādeśo bhavati /~ 29 8, 2, 22 | pareś ca gha-aṅkayoḥ || PS_8,2.22 ||~ _____ 30 8, 2, 22 | paryaṅkaḥ, palyaṅkaḥ /~gha iti svarūpagrahaṇam atreṣyate,