Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvidronena 1 dvigau 16 dvigav 1 dvigoh 30 dvigor 25 dvigos 10 dvigu 8 | Frequency [« »] 30 carati 30 dhatunam 30 dirghah 30 dvigoh 30 gha 30 ko 30 nanudattam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvigoh |
Ps, chap., par.
1 2, 1, 52 | pañcanāvapriyaḥ /~nāvo dvigoḥ (*5,4.99) iti samāsānto 2 2, 1, 52 | samāhāre - pañcapūlī /~dvigoḥ (*4,1.21) iti ṅīb bhavati /~ 3 2, 1, 52 | bhavati /~dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 21 | dvigoḥ || PS_4,1.21 ||~ _____START 5 4, 1, 22 | pratiṣidhyate /~aparimāṇa-antāt dvigoḥ bista-ācitakambaly-āntāc 6 4, 1, 24 | START JKv_4,1.24:~ dvigoḥ taddhitaluki ity eva /~pramāṇe 7 4, 1, 24 | puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ 8 4, 1, 88 | vartate, na bhavanāt iti /~dvigoḥ iti ṣaṣṭhī /~dvigor yaḥ 9 4, 1, 88 | eva ayaṃ lug vidhīyate /~dvigoḥ iti sthāna-ṣaṣṭhī /~nanu 10 4, 2, 60 | savārttikaḥ /~sasaṅgrahaḥ /~dvigoḥ - dvivedaḥ /~pañcavyākaraṇaḥ /~ 11 5, 1, 30 | START JKv_5,1.30:~ dvigoḥ ity eva /~dvitripūrvād dvigor 12 5, 1, 31 | dvi-tri-pūrvād bistāntād dvigoḥ parasya ārhīya-pratyayasya 13 5, 1, 33 | 5,1.33:~ adhyardhapūrvad dvigoḥ ity eva adhyardhapūrvāt 14 5, 1, 34 | 5,1.34:~ adhyardhapūrvād dvigoḥ ity eva /~adhyardhapūrvād 15 5, 1, 35 | 5,1.35:~ adhyardhapūrvāt dvigoḥ ity eva /~śāṇa-śabdād adhyardhapūrvād 16 5, 1, 54 | dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||~ _____ 17 5, 1, 54 | āḍhaka-ācita-pātra-antād dvigoḥ saṃbhavatyādiṣv artheṣu 18 5, 1, 54 | nujñātasya adhyardha-pūrva-dvigoḥ iti lug bhavaty eva /~nakāraḥ 19 5, 1, 55 | START JKv_5,1.55:~ dvigoḥ ity eva /~kulija-śabdānatād 20 5, 1, 55 | eva /~kulija-śabdānatād dvigoḥ saṃbhavatyādiṣv artheṣu 21 5, 1, 86 | ity eva /~samā-śabdāntād dvigoḥ nirvr̥ttādisu artheṣu pañcasu 22 5, 1, 87 | saṃvatsara ity evam antād dvigoḥ nirvr̥ttādiṣu artheṣu vā 23 5, 1, 88 | START JKv_5,1.88:~ dvigoḥ ity eva /~varṣāntād dvigor 24 5, 4, 68 | dvipurī, tirpurī iti /~dvigoḥ (*4,1.21) iti ṅīp bhavati /~ 25 5, 4, 92 | ārhīyasya ṭhako 'dhyardhapūrvād dvigoḥ iti luk /~taddhitagrahaṇaṃ 26 5, 4, 99 | nāvo dvigoḥ || PS_5,4.99 ||~ _____START 27 5, 4, 99 | JKv_5,4.99:~ nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /~ 28 5, 4, 99 | dvināvarūpyam /~dvināvamayam /~dvigoḥ iti kim ? rājanauḥ /~ataddhitaluki 29 5, 4, 101| START JKv_5,4.101:~ dvigoḥ, ardhac ca iti dvayam apy 30 5, 4, 102| dvyañjalam /~tryañjalam /~dvigoḥ ity eva, dvyor añjaliḥ dvyañjaliḥ /~