Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dirghagrahanam 5 dirghagrahanat 1 dirghagrahanena 1 dirghah 30 dirghaha 1 dirghahni 2 dirghaho 3 | Frequency [« »] 30 brahmana 30 carati 30 dhatunam 30 dirghah 30 dvigoh 30 gha 30 ko | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dirghah |
Ps, chap., par.
1 Ref | bhavati tribhiḥ /~akaḥ savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /~ 2 1, 1, 9 | pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 45 | sthānataḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) /~daṇḍāgram /~ 4 1, 1, 45 | hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /~sthāne iti vartamāne punaḥ 5 1, 2, 27 | dadhi /~madhu /~ūkālo dīrghaḥ - kumārī /~gaurī /~ū3kālaḥ 6 1, 2, 27 | akr̥t-sarvadhātukayor dīrghaḥ (*7,4.25) /~vākyasya ṭeḥ 7 1, 2, 28 | akr̥t-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate /~śrūyate /~ 8 2, 4, 14 | idhmābarhiṣī /~nipātanād dīrghaḥ /~dīkṣātapasī /~śraddhātapasī /~ 9 3, 2, 76 | dr̥śyate (*6,3.137) iti dīrghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 2, 178| upasaṅgraha-artham /~kvacid dīrghaḥ, kvacid dvirvacanam, kvacit 11 5, 1, 108| pratyayo bhavati /~prakr̥ṣṭo dīrghaḥ kālo 'sya kālikamr̥ṇam /~ 12 6, 1, 7 | tujādayaḥ, teṣām abhyāsasya dīrghaḥ sādhur bhavati /~tūtujānaḥ /~ 13 6, 1, 101| akaḥ savarṇe dīrghaḥ || PS_6,1.101 ||~ _____ 14 6, 1, 102| START JKv_6,1.102:~ akaḥ iti dīrghaḥ iti vartate /~prathamāśabdo 15 6, 1, 219| śarādīnāṃ ca (*6,3.120) iti dīrghaḥ /~āt iti kim ? ikṣumatī /~ 16 6, 2, 1 | papratyayāntaḥ /~tatra ca dīrghaḥ iti niditi ca vartate tena 17 6, 3, 118| vale parataḥ pūrvasya dīrghaḥ bhavati /~āsutīvalaḥ /~kr̥ṣīvalaḥ /~ 18 6, 4, 1 | nirutam /~durutam /~nāmi dīrghaḥ (*6,4.6) - agnīnām /~vāyūnām /~ 19 6, 4, 39 | kvijhaloḥ kṅiti (*6,4.15) iti dīrghaḥ prāpnoti, so 'pi pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 6, 4, 62 | agrahīṣyata /~graho 'liṭi dīrghaḥ (*7,2.37) iti prakr̥tasya 21 6, 4, 93 | bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati /~hrasvavikalpe 22 7, 2, 37 | graho 'liṭi dīrghaḥ || PS_7,2.37 ||~ _____START 23 7, 2, 40 | sici vr̥̄ta uttarasya iṭo dīrghaḥ na bhavati /~prāvāriṣṭām /~ 24 7, 2, 41 | to vā (*7,2.38) iti pakṣe dīrghaḥ /~cikīrṣati, jihīrṣati ity 25 7, 2, 80 | syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke vidhīyate /~ 26 7, 3, 74 | śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||~ _____ 27 7, 4, 25 | akr̥t-sārvadhātukayor dīrghaḥ || PS_7,4.25 ||~ _____START 28 7, 4, 33 | mālīyati /~akr̥tsārvadhātukayor dīrghaḥ (*7,4.24) ity asya apavādaḥ /~ 29 8, 2, 1 | 1.87) iti, akaḥ savarṇe dīrghaḥ (*6,1.101) iti ca na bhavati /~ 30 8, 2, 77 | rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /~āstīrṇam /~vistīrṇam /~