Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatumatrasya 1
dhatumatrat 1
dhatuna 3
dhatunam 30
dhatunamiti 1
dhatuniyamam 1
dhatupadesakala 1
Frequency    [«  »]
30 bahuvacanam
30 brahmana
30 carati
30 dhatunam
30 dirghah
30 dvigoh
30 gha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatunam

   Ps, chap., par.
1 1, 2, 15 | pracchādyamānasyāvadyasyāviṣkaraṇam /~aneka-arthatvād dhātūnāṃ yamis tatra vartate /~udayata, 2 1, 3, 41 | tathā-apy anekārthatvād dhātūnām evam uktam /~pādaviharaṇe 3 1, 4, 25 | arthānāṃ trāyaty-arthānāṃ ca dhātūnāṃ prayoge bhaya-hetur yaḥ 4 1, 4, 27 | 1,4.27:~vāraṇa-arthānām dhātūnām prayoge ya īpsito 'rthaḥ 5 1, 4, 33 | bhilāṣo rudiḥ /~rucy-arthānāṃ dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, 6 1, 4, 52 | pratyavasāna-arthānam ca dhātūnāṃ, tatha śabda-karmakāṇām 7 2, 3, 12 | JKv_2,3.12:~ gatyarthānāṃ dhātūnāṃ ceṣtākriyāṇāṃ parispandakriyāṇāṃ 8 2, 3, 54 | JKv_2,3.54:~ rujārthānāṃ dhātūnāṃ bhāva-vacanānāṃ bhāva-kartr̥kāṇāṃ 9 2, 3, 56 | nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake 10 3, 1, 76 | bhavati /~anekārthatvād dhātūnāṃ viśeṣaṇa-upādānam /~takṣṇoti 11 3, 1, 82 | pratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, 12 3, 2, 59 | añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /~ 13 3, 4, 9 | svārthe bhavanti /~svārthaś ca dhātūnāṃ bhāva eva /~se - vakṣe rāyaḥ /~ 14 3, 4, 48 | upaghātaḥ /~tadarthānāṃ dhātūnām anuprayoga-dhātunā samāna- 15 6, 1, 6 | bhavanti /~seyaṃ saptānāṃ dhātūnām abhyastasañjñā vidhīyate /~ 16 6, 1, 12 | ca abhyāsasya /~carādīnāṃ dhātūnām api pratyaye parataḥ dve 17 6, 1, 16 | bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ cakārāt 18 6, 1, 19 | vyeñ saṃvaraṇe ity eteṣāṃ dhātūnāṃ yaṅi parataḥ samprasāraṇaṃ 19 6, 1, 48 | adhyayane ji jaye ity eteṣāṃ dhātūnāṃ ecaḥ sthāne ṇau parataḥ 20 6, 1, 50 | prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca 21 6, 4, 125| 125:~ phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne ekāra 22 6, 4, 126| ity etayoḥ vakārādīnāṃ ca dhātūnāṃ guṇa ity evam abhinirvr̥ttasya 23 7, 2, 27 | jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ aniṭtvaṃ nipātyate /~ 24 7, 2, 49 | START JKv_7,2.49:~ ivantānāṃ dhātūnām, r̥dhu bhrasja dambhu śri 25 7, 2, 63 | bhāradvājasya, nānyeṣāṃ dhātūnām /~yayitha /~vavitha /~pecitha /~ 26 7, 2, 67 | 67:~ kr̥tadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseś 27 7, 2, 68 | hana vida viśa ity eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo bhavati /~ 28 7, 2, 70 | JKv_7,2.70:~ r̥kārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati /~ 29 7, 2, 74 | pūṅ añjū aśū ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati /~sismayiṣate /~ 30 8, 2, 33 | muha ṣṇuha ṣṇiha ity eteṣāṃ dhātūnāṃ hakārasya ghakārādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL