Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahutve 3
bahuvacana 12
bahuvacanagrahanam 1
bahuvacanam 30
bahuvacanamatantram 1
bahuvacanan 1
bahuvacananirdesad 1
Frequency    [«  »]
30 adhikaro
30 anga
30 aste
30 bahuvacanam
30 brahmana
30 carati
30 dhatunam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahuvacanam

   Ps, chap., par.
1 1, 1, 7 | samudāyaḥ sañjñī /~jātau cedaṃ bahuvacanam /~tena dvayor bahūnāṃ ca 2 1, 1, 45 | bhavati /~acām iti jātau bahuvacanam /~śālīyaḥ /~mālīyaḥ /~aupagavīyaḥ /~ 3 1, 2, 58 | jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||~ _____ 4 1, 2, 58 | śabdānām api sampannādīnāṃ bahuvacanam upapadyate /~sampanno yavaḥ, 5 1, 2, 59 | rthas tasya+ekatve dvitve ca bahuvacanam anyatarasyāṃ bhavati /~ahaṃ 6 1, 2, 60 | proṣṭhapadayoś ca dvayor nakṣatrayor bahuvacanam anyatarasyāṃ bhavati /~kadā 7 1, 4, 21 | bahuṣu bahuvacanam || PS_1,4.21 ||~ _____START 8 1, 4, 21 | tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva- 9 1, 4, 21 | vācyatvena vidhīyate /~bahuṣu bahuvacanam bhavati /~bahutvam asya 10 1, 4, 21 | vācyāḥ /~tadīye bahutve bahuvacanam /~karma-ādiṣu bahuṣu bahuvacanam 11 1, 4, 21 | bahuvacanam /~karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /~vrāhmaṇāḥ paṭhanti /~ 12 1, 4, 103| iti dvivacanam /~jas iti bahuvacanam /~evam sarvatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 3, 1 | bhīṣmamudāraṃ darśanīyam /~vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena 14 3, 1, 41 | na kevalaṃ prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ- 15 4, 1, 76 | yūnastiḥ (*4,1.77) - yuvatiḥ /~bahuvacanam anukta-taddhita-parigraha- 16 4, 3, 57 | dhamanīvacanas tāsāṃ bahutvād bahuvacanaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 3, 68 | pāñcaudanikaḥ /~dāśaudanikaḥ /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 3, 75 | śaulkaśālikaḥ /~ākarikam /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 4, 3, 81 | daivadattam /~yājñadattam /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 4, 4, 43 | saṃpradhāraṇā /~samavāyān iti bahuvacanaṃ sarūpavidhinirāsārtham /~ 21 4, 4, 121| hananī /~yātūnāṃ hananī /~bahuvacanaṃ stutivaiśiṣṭyajñāpanārtham /~ 22 5, 1, 90 | ṣaṣṭika-śabdo nipātyate /~bahuvacanam atantram /~ṣaṣṭirātra-śabdāt 23 5, 1, 135| tvaṣṭrīyam /~potrīyam /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 5, 2, 1 | mudgānāṃ bhavanaṃ kusūlam /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 5, 2, 66 | keśādiracanāyāṃ prasakta evam ucyate /~bahuvacanaṃ svāṅga-samudāya-śabdād api 26 6, 2, 37 | yuvā pāñcāleyaḥ /~atra api bahuvacanam avivakṣitam iti śaitikākṣapañcāleyau 27 7, 2, 34 | bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kr̥tam /~apareṣu tu nipātaneṣu 28 7, 2, 92 | anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ bhavati, tadā api dvyarthayoḥ 29 7, 2, 97 | anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ bhavati, tadāpi tvamāvādeśau 30 8, 1, 74 | vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL