Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] astavakrah 1 astavimsatih 1 astavit 2 aste 30 asteh 8 aster 8 astes 3 | Frequency [« »] 30 abhidheye 30 adhikaro 30 anga 30 aste 30 bahuvacanam 30 brahmana 30 carati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aste |
Ps, chap., par.
1 1, 3, 62 | ātmanepadam (*1,3.12) -- āste, śete /~sannantād api tad 2 1, 3, 78 | anudāttaṅita ātmanepadam uktam -- aste /~śete /~tato 'nyatra parasmaipadam 3 1, 3, 88 | parasmaipadaṃ bhavati /~āste devadattaḥ, āsayati devadattam /~ 4 1, 4, 45 | adhikaraṇasañjñaṃ bhavati /~kaṭe āste /~kaṭe śete /~sthālyāṃ pacati /~ 5 1, 4, 52 | māṇavakaṃ vedam /~akarmakāṇām - āste devadattaḥ, āsayati devadattam /~ 6 2, 1, 5 | anukramiṣyāmaḥ, avyayībhāva-sañjñā aste veditavyāḥ /~vakṣyati - 7 2, 3, 36 | antika-arthebhyaś ca /~kaṭe āste /~śakaṭe āste /~sthālyāṃ 8 2, 3, 36 | ca /~kaṭe āste /~śakaṭe āste /~sthālyāṃ pacati /~dūra- 9 3, 2, 5 | bhavati /~tunda-parimr̥ja āste /~śoka-apanudaḥ putro jātaḥ /~ 10 3, 2, 40 | niyamaḥ ucyate /~vācaṃyamaḥ āste /~vrate iti kim ? vāgyāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 4, 56 | kriyāyāmāsevā /~geha-anupraviśam āste /~samāsena vyāptyāsevayor 12 3, 4, 56 | gehaṃ geham anupraveśam āste /~āsevāyām - geham anupraveśam 13 3, 4, 56 | anupraveśam anupraveśam āste /~pati - geha-anuprapātam 14 3, 4, 56 | pati - geha-anuprapātam āste gehaṃ geham anuprapātam 15 3, 4, 56 | gehaṃ geham anuprapātam āste, geham anuprapātam anuprapātam 16 3, 4, 56 | anuprapātam anuprapātam āste /~padi - geha-anuprapādam 17 3, 4, 56 | padi - geha-anuprapādam āste, gehaṃ geham anuprapādam, 18 3, 4, 56 | skandi - geha-avaskandam āste, gehaṃ geham avaskandam, 19 3, 4, 64 | paricittānuvidhānam /~anvagbhūya āste, anvag bhūtvā āste, anvagbhāvam 20 3, 4, 64 | anvagbhūya āste, anvag bhūtvā āste, anvagbhāvam āste /~ānulomye 21 3, 4, 64 | bhūtvā āste, anvagbhāvam āste /~ānulomye iti kim ? anvag 22 3, 4, 69 | akarmakebhyaḥ - āsyate devadattena /~āste devadattaḥ /~sakramakebhyo 23 5, 3, 71 | paro bhavati /~tuṣṇīkām āste /~tūṣṇīkāṃ tiṣṭhati /~śīle 24 6, 1, 186| yam /~anudāttetaḥ - āsa - āste /~vasa - vaste /~ṅit - ṣūṅ - 25 6, 3, 69 | etau nipātyete /~vācaṃyama āste /~puraṃ dārayati iti purandaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 7, 2, 35 | ārdhadhātukasya iti kim ? āste /~śete /~vaste /~rudādibhyaḥ 27 8, 3, 17 | dadāti /~apūrvasya - ka āste, kayāste /~brāhmaṇā dadati /~ 28 8, 3, 18 | abho atra /~kayāste, ka āste /~asmāyuddhara, asmā uddhara /~ 29 8, 3, 19 | matena aśi parataḥ /~ka āste kayāste /~kāka āste, kākayāste /~ 30 8, 3, 19 | ka āste kayāste /~kāka āste, kākayāste /~asmā uddhara,