Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anete 2 aneva 1 aneyo 1 anga 30 angad 21 angadhikarah 1 angadhikaravihitam 1 | Frequency [« »] 30 126 30 abhidheye 30 adhikaro 30 anga 30 aste 30 bahuvacanam 30 brahmana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anga |
Ps, chap., par.
1 1, 1, 45 | kim udāharaṇam ? dhātv-aṅga-kr̥t-taddhita-avyaya-sup- 2 1, 1, 45 | vaktā /~vaktum /~vaktavyam /~aṅga-ādeśo 'ṅgavad bhavati - 3 1, 4, 13 | śrya-rtham /~bhrv-artham /~aṅga-pradeśāḥ - aṅgasya (*6,4. 4 1, 4, 57 | vaṭ /~saha /~ānuṣak /~aṅga /~phaṭ /~tājak /~aye /~are /~ 5 2, 1, 2 | devadatta, kuṇḍenāṭan /~aṅga-grahaṇaṃ kim ? yathā mr̥tpiṇḍībhūtaḥ 6 2, 3, 20 | yena aṅga-vikāraḥ || PS_2,3.20 ||~ _____ 7 2, 3, 20 | START JKv_2,3.20:~ aṅga-śabdo 'tra aṅga-samudāye 8 2, 3, 20 | 2,3.20:~ aṅga-śabdo 'tra aṅga-samudāye śarīre vartate, 9 2, 3, 55 | kim ? mānavakam upanāthati aṅga putrakādhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 2, 4, 2 | ekavacanam iti vartate /~aṅga-śabdasya pratyekaṃ vākya- 11 2, 4, 2 | viṣaya-vibhāga-artham, prāṇy-aṅga-ādīnāṃ samāhāra eva dvandvaḥ, 12 3, 3, 166| bhavati /~liṅo 'pavādaḥ /~aṅga sma rājan māṇavakamadhyāpaya /~ 13 3, 3, 166| rājan māṇavakamadhyāpaya /~aṅga sma rājann agnihotraṃ juhudhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 2, 60 | pārāśarakalpikaḥ /~vidyā ca na aṅga-kṣatra-dharma-saṃsarga-tri- 15 4, 2, 72 | āhimatam /~yāvamatam /~aṅga-grahaṇaṃ bahvaj iti tad 16 4, 2, 138| madhyamadhyamaṃ cāṇ caraṇe /~uttama /~aṅga /~vaṅga /~magadha /~pūrvapkṣa /~ 17 4, 3, 100| janapadasvāminaḥ kṣatriyāḥ /~aṅgā janapado bhaktir asya āṅgakaḥ /~ 18 5, 2, 7 | tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || 19 5, 2, 7 | ādeḥ prātipadikāt pathin aṅga karman patra pātra ity evam 20 6, 1, 119| aṅga ity ādau ca || PS_6,1.119 ||~ _____ 21 8, 1, 33 | START JKv_8,1.33:~ aṅga ity anena yuktaṃ tiṅantaṃ 22 8, 1, 33 | gamyamāne nānudāttaṃ bhavati /~aṅga kuru /~aṅga paca /~aṅga 23 8, 1, 33 | nānudāttaṃ bhavati /~aṅga kuru /~aṅga paca /~aṅga paṭha /~aprātilomye 24 8, 1, 33 | aṅga kuru /~aṅga paca /~aṅga paṭha /~aprātilomye iti 25 8, 1, 33 | aprātilomye iti kim ? aṅga kūja 3 vr̥ṣala, idānīṃ jñāsyasi 26 8, 2, 96 | START JKv_8,2.96:~ aṅga ity anena yuktaṃ tiṅantam 27 8, 2, 96 | ākāṅkṣaṃ bhartsane plavate /~aṅga kja3, aṅga vyāhara3, idānīṃ 28 8, 2, 96 | bhartsane plavate /~aṅga kja3, aṅga vyāhara3, idānīṃ jñāsyasi 29 8, 2, 96 | jñāsyasi jālma /~tiṅ iti kim ? aṅga devadatta, mithyā vadasi /~ 30 8, 2, 96 | vadasi /~ākāṅkṣam iti kim ? aṅga paca /~na+etad aparamākāṅkṣati /~