Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhikarenaiva 1
adhikarmam 1
adhikarnah 1
adhikaro 30
adhikaroti 1
adhikartha 1
adhikartham 1
Frequency    [«  »]
31 yogah
30 126
30 abhidheye
30 adhikaro
30 anga
30 aste
30 bahuvacanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhikaro

   Ps, chap., par.
1 1, 3, 11 | varṇa-dharmaḥ /~tena cihṇena adhikāro viditavyaḥ /~adhikāro viniyogaḥ /~ 2 1, 3, 11 | cihṇena adhikāro viditavyaḥ /~adhikāro viniyogaḥ /~svarita-guṇa- 3 1, 4, 23 | adhikriyate /~kārake ity adhikāro veditavyaḥ /~yad ita ūrdhvam 4 1, 4, 83 | karmapravacanīyāḥ ity adhikāro viditavyaḥ /~yānita ūrdhvam 5 2, 1, 5 | 2,1.5:~ avyayībhāvaḥ ity adhikāro veditavyaḥ /~yānita ūrdhvam 6 2, 1, 11 | 1.11:~ vibhāṣā ity ayam adhikāro veditavyaḥ /~yad ita ūrdhvam 7 2, 3, 1 | JKv_2,3.1:~ anabhihite ity adhikāro 'yaṃ veditavyaḥ /~yad ita 8 2, 4, 19 | START JKv_2,4.19:~ adhikāro 'yam uttarasūtreṣu upatiṣṭhate /~ 9 2, 4, 35 | 4.35:~ ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya-ārṣa- 10 3, 1, 1 | START JKv_3,1.1:~ adhikāro 'yam /~pratyaya-śabdaḥ sañjñātvena 11 3, 1, 2 | START JKv_3,1.2:~ ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā 12 3, 1, 91 | 3,1.91:~ dhātoḥ ity ayam adhikāro veditavayḥ /~ātr̥tīyādhyāya- 13 3, 1, 112| prasidhyati /~striyāṃ bhāva-adhikāro 'sti tena bhārya prasidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 2, 84 | START JKv_3,2.84:~ bhūte ity adhikāro vartamane laṭ (*3,2.123) 15 3, 4, 77 | lunāti, cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś 16 4, 1, 1 | START JKv_4,1.1:~ adhikāro 'yam /~yadita ūrdhvam anukramiṣyāmaḥ 17 4, 1, 3 | START JKv_4,1.3:~ adhikāro 'yam /~yad iti ūrdhvam anukramiṣyāmaḥ 18 4, 1, 14 | START JKv_4,1.14:~ adhikāro 'yam /~uttarasūtreṣu upasarjane 19 4, 1, 76 | START JKv_4,1.76:~ adhikāro 'yam /~āpañcamādhyāyaparisamāpteḥ 20 4, 2, 92 | START JKv_4,2.92:~ śeṣe ity adhikāro 'yam /~yānita ūrdhvaṃ pratyayān 21 5, 4, 68 | START JKv_5,4.68:~ adhikāro 'yam /~āpādaparisamāpteḥ 22 6, 1, 1 | START JKv_6,1.1:~ adhikāro 'yam /~ekācaḥ iti ca, dve 23 6, 1, 72 | START JKv_6,1.72:~ adhikāro 'yam anudāttaṃ padam ekavarjam (* 24 6, 1, 84 | START JKv_6,1.84:~ adhikāro 'yam /~khyatyāt parasya (* 25 6, 1, 135| START JKv_6,1.135:~ adhikāro 'yam pāraskaraprabhr̥tīnāṃ 26 6, 2, 93 | 2.111) ity etasmād ayam adhikāro veditavyaḥ //~sarvaṃ guṇakārtsnye (* 27 6, 4, 1 | START JKv_6,4.1:~ adhikāro 'yam āsaptamādhyāyaparisamāpteḥ /~ 28 8, 2, 1 | pūrvatra asiddham ity adhikāro 'yam ā adhyāyaparisamāpteḥ /~ 29 8, 2, 82 | START JKv_8,2.82:~ adhikāro 'yam /~vākyasya ṭeḥ iti, 30 8, 3, 2 | START JKv_8,3.2:~ adhikāro 'yam /~ita uttaraṃ yasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL