Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhidheyavallingam 2 abhidheyayam 8 abhidheyayoh 8 abhidheye 30 abhidheyesu 3 abhidhiyate 12 abhidruhyati 1 | Frequency [« »] 31 vidhir 31 yogah 30 126 30 abhidheye 30 adhikaro 30 anga 30 aste | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhidheye |
Ps, chap., par.
1 1, 4, 105| sati samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini prayujyamāne ' 2 2, 1, 51 | uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena 3 3, 1, 26 | lakṣaṇo hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /~ 4 3, 1, 116| kyap nipātyate nakṣatre abhidheye /~puṣyanti asminn arthāḥ 5 3, 1, 130| śabdau nipātyete kratāv abhidheye /~kuṇḍa-śabde tr̥tīyānta 6 3, 1, 131| ete śabdā nipātyante agnāv abhidheye /~paripūrvat upapūrvāc ca 7 3, 3, 75 | pratyayaś ca bhavati bhāve abhidheye /~havaḥ /~have have suhavaṃ 8 4, 2, 24 | puroḍāśādeḥ svāminī, tasminn abhidheye pratyayaḥ /~indro devatā 9 4, 3, 13 | ity eva /~roge ātape ca abhidheye śarac-chabdāṭ ṭhañ pratyayo 10 4, 3, 106| etasmin viṣaye chandasy abhidheye /~chāṇor apavādaḥ /~śaunakena 11 4, 4, 120| ṣaṣṭhīsamarthād bhāge karmaṇi ca abhidheye yat pratyayo bhavati /~bhāgaḥ 12 5, 1, 81 | 81:~ māsa-śabdād vayasy abhidheye yatkhañau pratyayau bhavataḥ /~ 13 5, 1, 82 | pratyayo bhavati vayasy abhidheye /~dvaumāsau bhūtaḥ dvimāsyaḥ /~ 14 5, 1, 83 | ṣaṇmāsa-śabdād vayasy abhidheye ṇyat pratyayo bhavati, yap 15 5, 1, 84 | ṣaṇmāsa-śabdād vayasy abhidheye ṭhaṇ pratyayo bhavati /~ 16 5, 2, 2 | pratyayo bhavati bhavane kṣetre abhidheye khaño 'pavādaḥ /~vrīhīṇāṃ 17 5, 2, 20 | yathāsaṅkhyam adhr̥ṣṭe akārye ca abhidheye /~adhr̥ṣṭaḥ apragalbhaḥ /~ 18 5, 2, 31 | nāsikāyāḥ sambandhini nate abhidheye ṭiṭac nāṭac bhraṭac ity 19 5, 2, 59 | bhavati sūkte sāmani ca abhidheye /~matvartha-grahaṇena samarthavibhaktiḥ, 20 5, 2, 125| bhavato matvarthe bahubhāṣiṇi abhidheye /~gminer apavādaḥ /~vācālaḥ /~ 21 5, 3, 22 | dyaś ca pratyayaḥ ahany abhidheye /~samāne 'hani sadyaḥ /~ 22 5, 3, 50 | ṣaṣṭha-aṣṭamabhyāṃ bhāge abhidheye acchandasi viṣaye ñaḥ pratyayo 23 5, 3, 99 | jīvikārthaṃ yad apaṇyam tasminn abhidheye kano lub bhavati /~vikrīyate 24 5, 4, 25 | caturthīsamarthābhyāṃ tādarthye abhidheye yatpratyayo bhavati /~pādarthamudakaṃ 25 5, 4, 26 | caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo bhavati /~ 26 6, 1, 82 | tadarthe krayārtheṃ yat tasminn abhidheye yati pratyaye parataḥ ayādeśo 27 6, 1, 148| varcaskam annamalam, tasminn abhidheye 'vaskaraḥ iti nipātyate /~ 28 6, 1, 154| prātipadikam, tasya veṇau abhidheye suṭ nipātyate, parivrājake 29 8, 2, 58 | nipātyate bhoge pratyaye ca abhidheye /~vittamasya bahu /~dhanam 30 8, 3, 92 | iti nipātyate agragāmini abhidheye /~pratiṣṭhate iti praṣṭhaḥ