Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vedita 2
veditavayh 1
veditavya 1
veditavyah 29
veditavyam 53
veditavyamapadaparisamapteh 1
veditavyau 2
Frequency    [«  »]
29 sutram
29 tabhyam
29 vacinah
29 veditavyah
28 chandasy
28 daksina
28 devadattaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

veditavyah

   Ps, chap., par.
1 1, 1, 45 | prasajyamāna eva raparo veditavyaḥ /~kartā /~hartā /~kirati /~ 2 1, 1, 45 | so 'ntyasya alaḥ sthāne veditavyaḥ /~id goṇyāḥ (*1,2.50) - 3 1, 2, 28 | śiṣyamāṇā aca eva sthāne veditavyāḥ /~vakṣyati hrasvo napuṃsake 4 1, 4, 23 | adhikriyate /~kārake ity adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 5 1, 4, 56 | anukramiṣyāmaḥ, nipāta-sañjñāste veditavyāḥ /~vakṣyati - ca-adayo 'sattve (* 6 1, 4, 83 | karmapravacanīya. sañjñāste veditavyāḥ adhir īśvare (*1,3.97) iti 7 2, 1, 3 | anukramiṣyāmaḥ, te samāsasañjñā veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (* 8 2, 1, 5 | avyayībhāvaḥ ity adhikāro veditavyaḥ /~yānita ūrdhvam anukramiṣyāmaḥ, 9 2, 1, 5 | avyayībhāva-sañjñā aste veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (* 10 2, 1, 11 | vibhāṣā ity ayam adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 11 2, 1, 22 | anukramiṣyāmaḥ, tatpuruṣa-sañjñāste veditavyāḥ /~vakṣyati, dvitīya śrita- 12 2, 3, 1 | anabhihite ity adhikāro 'yaṃ veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 13 2, 3, 1 | anabhihitakarmādyāśrayeṣvekatvādiṣu dvitīyādayo veditavyāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 1, 1 | anukramiṣyamaḥ, pratyayasañjñāste veditavyāḥ, prakr̥tyupapādopādhivikārāgamān 15 3, 1, 95 | anukramiṣyāmaḥ, kr̥tya-sañjakaste veditavyāḥ /~tatra+eva+udāharisyāmaḥ /~ 16 3, 2, 134| tacchīlādiṣu kartr̥ṣu te veditavyāḥ /~abhividhau ca ayam āṅ /~ 17 4, 1, 76 | anukramisyāmaḥ taddhitasañjñāste veditavyāḥ /~vakṣyati, yūnastiḥ (*4, 18 4, 2, 92 | anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /~upayuktād anyaḥ śeṣaḥ /~ 19 4, 4, 1 | pratyayas teṣv adhikr̥to veditavyaḥ /~vakṣyati - tena dīvyati 20 4, 4, 75 | yat pratyayasteṣvadhikr̥to veditavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 1, 1 | pratyayasteṣv adhikr̥to veditavyaḥ /~vakṣyati tasmai hitam (* 22 5, 1, 19 | pratyayas teṣv adhikr̥to veditavyaḥ, gopucchādīn varjayitvā /~ 23 5, 3, 1 | anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /~vakṣyati - pañcamyās tasil (* 24 5, 3, 2 | bahuśabdāc ca prāgdiśaḥ pratyayāḥ veditavyāḥ /~sarvanāmatvāt prāpte grahaṇe 25 5, 3, 70 | kapratyayas teṣu adhikr̥to veditavyaḥ /~vakṣyati - ajñāte (*5, 26 5, 3, 98 | tasya+eva ayaṃ prapañco veditavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 2, 93 | ity etasmād ayam adhikāro veditavyaḥ //~sarvaṃ guṇakārtsnye (* 28 7, 4, 46 | avādayaḥ kriyāntaraviṣayā veditavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 2, 107| udātto 'nudāttaḥ svarito veditavyaḥ /~idutau punar udāttāv eva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL