Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apeta 3 apety 1 aphsarah 1 api 867 apibhyam 1 apic 2 apicchika 1 | Frequency [« »] 1184 7 1057 8 928 va 867 api 672 atra 646 tatra 590 tasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances api |
Ps, chap., par.
1 Ref | rupaṃ, tad-anukaraṇasya-api sādhutvam iṣyate /~tatsthasya- 2 Ref | sādhutvam iṣyate /~tatsthasya-api l̥kārasya acakārya-pratipatty- 3 Ref | ye tu na sthānataḥ, na api guṇataḥ, sthāna-mātreṇa 4 Ref | ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam iṣyate /~ 5 Ref | pratyāhāra-grahaṇāl-laparatvam api bhavati //~ña ma ṅaṇa na 6 Ref | ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam-asya dr̥śyate /~ 7 1, 1, 1 | taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu 8 1, 1, 3 | bhavati /~vr̥ddhiḥ khalv api -- akārṣīt /~ [#7]~ ahārṣīt /~ 9 1, 1, 5 | mr̥ṣṭavān /~ṅiti khalv api - cinutaḥ, cinvanti /~mr̥ṣṭaḥ, 10 1, 1, 5 | ity ādau lakārasya saty api ṅittve yāsuṭo ṅid-vacanaṃ 11 1, 1, 6 | āvevyakaḥ /~iṭaḥ khalv api - kaṇitā śvaḥ /~raṇitā śvaḥ /~ 12 1, 1, 9 | akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni /~antaḥsthā 13 1, 1, 10 | jhalau /~tulya-āsya-prayatnāv api aj-jhalau parasparaṃ savarṇasañjñau 14 1, 1, 19 | vacanādy-atra dīrghatvaṃ tatra api sarasī yadi /~jñāpakaṃ syāt 15 1, 1, 21 | ādāv-iva ante iva ekasminn-api kāryaṃ bhavati /~yathā kartavyam 16 1, 1, 21 | evam aupagavam ity atra api yathā syāt /~yathā vr̥kṣābhyām 17 1, 1, 21 | dīrghatvam evam ābhyām, ity atra api yathā syāt /~ekasminn-iti 18 1, 1, 27 | paṭhanti /~tva tvat iti dvāv api ca anudātāu iti smaranti /~ 19 1, 1, 29 | abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā 20 1, 1, 33 | nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /~ 21 1, 1, 35 | START JKv_1,1.35:~ atra api nityā sarvanāma-sañjñā prāptā 22 1, 1, 36 | START JKv_1,1.36:~ atra api pūrveṇa nityā sarvanāma- 23 1, 1, 41 | sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /~punar vacanam 24 1, 1, 45 | prasaṅge iti gamyate /~evam iha api asteḥ sthāne prasaṅge bhūr 25 1, 1, 45 | ca ya ādeśaḥ so 'neka-al api alo 'ntyasya sthāne bhavati /~ 26 1, 1, 45 | bhavitavyam /~śit khalv api - jaś-śasoḥ śiḥ (*7,1.20) - 27 1, 1, 45 | vijñāyi iti /~sva-āśrayam api yathā syāt /~āṅo yama-hanaḥ (* 28 1, 1, 45 | iti ātmanepadam ubhayatra api bhavati /~ādeśa-grahaṇaṃ 29 1, 1, 45 | pratyaya-nimittaṃ kāryam asaty api pratyaye kathaṃ nu nāma 30 1, 1, 45 | bhavati iti, na svarūpasya, na api tad-viśeṣāṇām /~kiṃ prayojanam ? 31 1, 1, 45 | grahanaṃ bhavati /~udit khalv api /~cu-ṭū (*1,3.7), laśakva- 32 1, 1, 45 | yasmāt so 'yaṃ taparaḥ, tād api paraḥ taparaḥ /~tapro varṇas 33 1, 1, 45 | ṅīp-pratyayaḥ tad-antād api bhavati -- bhavatī, atibhavatī /~ 34 1, 2, 6 | atharvaṇaḥ /~bhavateḥ khalv api -- babhūva /~babhūvitha /~ 35 1, 2, 12 | hr̥ṣīṣṭa /~sicaḥ khalv api akr̥ta /~ahr̥ta /~jhal ity 36 1, 2, 13 | saṃgasīṣṭa /~sicaḥ khalv api -- samagaṃst, samagata /~ 37 1, 2, 34 | paṭhyante /~teṣāṃ yajña-kriyāyām api tatha-iva prayoge prāpte 38 1, 2, 38 | brahmāṇa āgacchata /~dvayor api padayor āmantrita-ādy-udāttatve 39 1, 2, 45 | hrasvaḥ syāt /~anarthakasya api nipātasya prātipadika-sañjñā 40 1, 2, 52 | arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane 41 1, 2, 52 | idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati /~ 42 1, 2, 56 | eva artha-avagateḥ /~yair api vyākaraṇaṃ na śrutaṃ te ' 43 1, 2, 56 | puruṣam ānayanti na rājanam na api puruṣa-mātram /~aupagavam 44 1, 2, 58 | tadviśeṣaṇānām ajāti-śabdānām api sampannādīnāṃ bahuvacanam 45 1, 2, 63 | punar ucyate /~paryāyāṇām api yathā syāt /~tiṣya-punarvasū /~ 46 1, 3, 1 | sañjñāṃ kr̥tavantaḥ /~tad iha api pūrvācarya-sañjñāśrayaṇāt 47 1, 3, 10 | svarita-grhaṇaṃ pūrveṇa api sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 1, 3, 12 | vaste /~ṅidbhyaḥ khalv api, ṣūṅ - sūte /~śīṅ - śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 1, 3, 20 | āsya-viharaṇasamānakriyād api pratiṣedho vaktavyaḥ /~vipādikāṃ 50 1, 3, 28 | āyacchante /~hanaḥ khalv api -- āhate, āghnāte, āghnate /~ 51 1, 3, 29 | ādau /~viśeṣābhāvād dvayor api grahaṇam /~viderjñāna-arthasya 52 1, 3, 41 | vikramaṇam ucyate /~yady api kramiḥ pāda-viharaṇa eva 53 1, 3, 44 | iti kim ? na tvaṃ kiñcad api jānāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 1, 3, 57 | ātmanepadaṃ vihitam, śru-dr̥śor api samo gamyr̥cchi (*1,3.29) 55 1, 3, 61 | mr̥ṣīṣṭa /~śitaḥ khalv api - mriyate, mriyete, mriyante /~ 56 1, 3, 62 | āste, śete /~sannantād api tad eva nimittam - āsisiṣate, 57 1, 3, 62 | ātmanepadanimittam /~kiṃ tarhi ? śidādy api, tac ca+iha na asti /~yasya 58 1, 3, 70 | kryādau /~viśeṣābhāvād dvayor api grahaṇam /~liyo ṇy-antāt 59 1, 3, 72 | yajate /~pacate /~ñitaḥ khalv api - sunute /~kurute /~svargādi 60 1, 3, 72 | kurvanti karmakarāḥ /~yady api dakṣiṇā bhr̥tiś ca kartuḥ 61 1, 3, 72 | kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 1, 3, 80 | kim ? ākṣipate /~dvitīyam api kartr̥-grahaṇam anuvartate, 63 1, 3, 82 | kim ? āmr̥ṣyate /~vahatim api kecid atra anuvartayanti - 64 1, 3, 86 | sukham /~ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś 65 1, 3, 87 | copayati /~kampayati /~ayam api yogaḥ sakarmaka-arthaḥ, 66 1, 4, 20 | pātrāṇi /~kvacid ubhayam api bhavati /~sa suṣṭubhā sa 67 1, 4, 22 | ekavacane bhavataḥ /~etad api sāmānya-vihitayor dvivacana- 68 1, 4, 28 | adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 1, 4, 32 | dadāti /~kriyā-grahaṇam api kartavyam /~kriyayā 'pi 70 1, 4, 58 | vi /~āṅ /~ni /~adhi /~api /~ati /~su /~ut abhi /~prati /~ 71 1, 4, 61 | tat-sāhacaryād ūry-ādīnām api tair eva yoge gati-sañjñā 72 1, 4, 61 | āvis /~cvy-antāḥ khalv api -- śuklīkr̥tya /~śuklīkr̥tam /~ 73 1, 4, 89 | vacana-grahaṇād abhividhir api gr̥hyate /~ā pāṭaliputrād 74 1, 4, 96 | apratighātāviṣkaranam - api siñcen mūlaka-sahasram /~ 75 1, 4, 96 | siñcen mūlaka-sahasram /~api stuyād rājānam /~anvavasargaḥ 76 1, 4, 96 | kāmacāra-abhyanujñānam - api siñca /~api stuhi /~garhā 77 1, 4, 96 | abhyanujñānam - api siñca /~api stuhi /~garhā nindā - dhig 78 1, 4, 96 | dhig jālmaṃ devadattam, api siñcet palāṇḍum /~api stuyād 79 1, 4, 96 | devadattam, api siñcet palāṇḍum /~api stuyād vr̥ṣalam /~samuccaye - 80 1, 4, 96 | stuyād vr̥ṣalam /~samuccaye - api siñca /~api stuhi /~siñca 81 1, 4, 96 | samuccaye - api siñca /~api stuhi /~siñca ca stuhi ca /~ 82 1, 4, 100| vahi, mahiṅ /~ānahḥ khalv api - śānac-kānacau /~laḥ ity 83 1, 4, 105| samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 ||~ _____ 84 2, 1, 2 | udātto bhavati /~sasupkasya api yathā syāt /~kuṇḍenāṭan /~ 85 2, 1, 2 | vatkaraṇaṃ kim ? svāśrayam api yathā syāt /~ [#100]~ ām 86 2, 1, 4 | saha iti supā iti ca trayam api adhikr̥taṃ veditavyam /~ 87 2, 1, 22 | mahatī, tadaṅgīkaraṇaupādher api tadīyasya parigraha-artham, 88 2, 1, 43 | niyogopalakṣaṇa-arthaṃ, tena+iha api samāso bhavati, pūrvāhṇe 89 2, 1, 56 | akr̥tiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, 90 2, 1, 63 | jñāpayati katama-śabdo 'nyatra api vartate iti /~tathā ca pratyudāharanam - 91 2, 1, 67 | grahaṇe liṅgaviśiṣṭasya api grahanam iti jñāpaka-arthaḥ /~ 92 2, 1, 70 | grahaṇe liṅgaviśiṣṭasya api grahaṇam iti /~kumārī śramaṇā 93 2, 2, 16 | tatra grahanam /~akaḥ khalv api - odanasya bhojakaḥ /~saktūnāṃ 94 2, 2, 18 | upādhivacanam /~anyatra api hi samāso dr̥śyate /~koṣṇam /~ 95 2, 2, 24 | aneka-grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena 96 2, 2, 27 | sa ca avyayam /~anyeṣām api dr̥śyate (*6,3.137) iti 97 2, 2, 28 | iti viśeṣanam /~anyatra api samāso dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 2, 2, 31 | kevalam upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya 99 2, 3, 2 | āmreḍitānteṣu tato 'nyatra api dr̥śyate //~ubhayato grāmam /~ 100 2, 3, 5 | guḍadhānāḥ /~adhvanaḥ khalv api - krośam adhīte /~yojanam 101 2, 3, 9 | īśvaravacanam iti svasvāminordvayor api paryāyeṇa saptamī vibhaktir 102 2, 3, 11 | sambandha-sambandhāt tasya api yogo 'sty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 2, 3, 16 | arthaḥ /~tena āśīrvivakṣāyām api ṣaṣṭhīṃ vādhitvā caturthy 104 2, 3, 17 | na bhavati caturthī, etad api hi manyateḥ karma ? vyavasthita- 105 2, 3, 21 | tr̥tīyā vibhaktir bhavati /~api bhavān kamaṇḍalunā chātramadrākṣīt ? 106 2, 3, 27 | vidhirmā vijñāyi iti /~tena+iha api bhavati - kiṃ prpayojanaṃ 107 2, 3, 29 | pratyag grāmāt /~nanu cāyam api dik-śabda eva /~ṣaṣṭhy-atasartha- 108 2, 3, 36 | antika-arthebhyaḥ khalv api - dūre grāmasya /~antike 109 2, 3, 46 | vr̥kṣaḥ, kuṇḍam ity atra api yathā syat /~parimāṇa-grahaṇaṃ 110 2, 3, 46 | khārī, āḍhakam ity atra api yathā syāt /~vacana-grahanaṃ 111 2, 3, 46 | kim ? ekatva-ādiṣu ukteṣv api yathā syāt /~ekaḥ, dvau, 112 2, 3, 54 | jīvantamānando naraṃ varṣaśatād api /~jīva putraka mā maivaṃ 113 2, 3, 61 | ekavacanam, tatsāhacaryād bruvir api tadviṣaya eva gr̥hyate /~ 114 2, 3, 68 | vibhaktir bhavati /~ayam api pratiṣedha-apavādo yogaḥ /~ 115 2, 3, 68 | prayoge kartari kr̥ti dvayor api ṣaṣṭhī dvitīyāvat /~netā ' 116 2, 3, 69 | tena śānañcānaśśatr̥tr̥nām api pratiṣedho bhavati /~somaṃ 117 2, 3, 70 | bhojako vrajati /~inaḥ khalv api grāmaṃ gamī /~grāmaṃ gāmī /~ 118 2, 4, 7 | gaṅgāśoṇam /~deśaḥ khalv api - kuravaś ca kurukṣetraṃ 119 2, 4, 8 | prasur̥tau yeṣāṃ kecidā nakulād api //~ā nakulād api iti iyam 120 2, 4, 8 | nakulād api //~ā nakulād api iti iyam eva smr̥tiḥ pramāṇam, 121 2, 4, 10 | bhukte pātraṃ saṃskāreṇa api na śudhyati te niravasitāḥ /~ 122 2, 4, 16 | pi vihitaḥ, bahuvrīhir api /~tatra+ekavadbhāvapakṣe ' 123 2, 4, 17 | daśagavam /~dvandvaḥ khalv api -- pāṇipādam /~śirogrīvam /~ 124 2, 4, 31 | liṅgatā kvacid arthabhedena api vyavatiṣṭhate, yathā - paḍmaśaṅkha- 125 2, 4, 32 | dehi, atho 'smai śāṭakam api dehi /~asya chātrasya śobhanaṃ 126 2, 4, 33 | tra-tasoḥ parataḥ /~tau ca api tra-tasāv anudāttau bhavataḥ /~ 127 2, 4, 34 | prabhūtaṃ svam /~etadaḥ khalv api -- etaṃ chātraṃ chanto ' 128 2, 4, 36 | bhavati /~evaṃ vacyādīnām api /~iha kasmān na bhavati, 129 2, 4, 38 | START JKv_2,4.38:~ ghañi api ca parataḥ ado ghasl̥ ādeśo 130 2, 4, 39 | kriyate tad eva+uttara-artham api bhaviṣyati ? kāryāntara- 131 2, 4, 50 | adhyaiṣata /~l̥ṅi khalv api - adhyagīṣyata, adhyagīṣyetām, 132 2, 4, 51 | adhyāpipayiṣati /~caṅi khalv api - adhyajīgapat /~na ca bhavati /~ 133 2, 4, 54 | tra bhātuḥ /~ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /~ 134 2, 4, 56 | kim ? samājaḥ /~udājaḥ /~api tu - samajaḥ /~udajaḥ /~ 135 2, 4, 58 | vaidaḥ putraḥ /~aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (* 136 2, 4, 64 | gargāḥ /~vatsāḥ /~añaḥ khalv api, anr̥ṣy-ānantarye bida-ādibhyo ' 137 2, 4, 66 | mantharaiṣaṇāḥ /~bharateṣu khalv api - yudhiṣṭhirāḥ /~arjunāḥ /~ 138 2, 4, 73 | adiprabhr̥tibhya uktas tato na bhavaty api - vr̥traṃ hanti /~ahiḥ śayate /~ 139 2, 4, 76 | tatraṃ na bhavati, anyatra api bhavati /~juhoty-ādibhyast 140 2, 4, 82 | yatra śālāyām /~supaḥ khalv api kr̥tvā /~hr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 141 3, 1, 4 | dr̥ṣadaḥ /~pitaḥ khalv api -- pacati /~paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 142 3, 1, 6 | tena kvacin na bhavaty api /~mānayati /~bādhayati /~ 143 3, 1, 6 | dānayati /~niśānayati /~atra api sannartha-viśeṣa iṣyate /~ 144 3, 1, 7 | jānāti /~vāvacanād vākyam api bhavati /~dhātoḥ iti vidhānād 145 3, 1, 11 | puṣkarāyate /~salopa-vidhāv api vā-grahaṇaṃ sambadhyate, 146 3, 1, 27 | dhātuḥ kasya cāsañjanād api /~āha ca ayam imaṃ dīrghaṃ 147 3, 1, 42 | pratyayo nipātyate /~cinoter api tatra+eva+aampratyayo dvirvacanaṃ 148 3, 1, 42 | ca /~akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate /~ 149 3, 1, 44 | pratyaya-svaram iva citsvaram api badheta iti sthāninyādeśe 150 3, 1, 49 | adhāsīt /~śvayateḥ khalv api /~aśiśviyat /~aṅo 'py atra 151 3, 1, 65 | tatra hi bhāvakarmaṇor api pratiṣedho bhavati /~atapta 152 3, 1, 66 | bhavatā /~karmaṇi khalv api -- akāri kaṭo devadattena /~ 153 3, 1, 70 | anavasthāne, bhramu calane, dvayor api grahaṇam, kramu pādavikṣepe, 154 3, 1, 79 | kṣaṇoti /~kr̥ñaḥ khalv api - karoti /~tanādi-pāṭhād 155 3, 1, 82 | udittva-pratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, 156 3, 1, 84 | chandasi śāyaj api || PS_3,1.84 ||~ _____START 157 3, 1, 84 | śāyac ādeśo bhavati, śānaj api /~gr̥bhāya jihvayā madhu /~ 158 3, 1, 84 | jihvayā madhu /~śānacaḥ khalv api - badhāna deva savitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 159 3, 1, 87 | eva /~vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena 160 3, 1, 94 | viṣaye ṇvul-tr̥cau (*3,1.133) api bhavataḥ /~vikṣepakaḥ, vikṣeptā, 161 3, 1, 97 | vakṣyati ? ajantabhūta-pūrvād api yathā syāt, ditsyam, dhitsyam /~ 162 3, 1, 118| START JKv_3,1.118:~ prati api ity evaṃ pūrvād graheḥ kyap 163 3, 1, 122| ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati /~amāvasorahaṃ 164 3, 1, 129| tathā ca asāmidhenyām api dr̥śyate, dhāyyāḥ śaṃsatyagnirnetā 165 3, 1, 149| sādhukāriṇi vun vidhānāt sakr̥d api yaḥ suṣṭhu karoti tatra 166 3, 2, 30 | khaśpratyayo bhavati /~atra api ghyantasya apūrvanipāto 167 3, 2, 36 | aparihārya-darśanaṃ sūryam api na paśyanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 3, 2, 39 | tapasantāpe bhvādiḥ, dvayor api grahaṇam /~dviṣantaṃ tāpayati 169 3, 2, 48 | āha - ḍaprakaraṇe 'nyeṣv api dr̥śyate iti /~stryagāragaḥ /~ 170 3, 2, 56 | sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo ' 171 3, 2, 59 | nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam 172 3, 2, 61 | yoge, yuja samādhau, dvayor api grahaṇam /~vida jñāne, vida 173 3, 2, 61 | vida vicāraṇe, trayāṇām api grahaṇam /~na lābha-arthasya 174 3, 2, 63 | 56) iti ṣatvam, anyeṣām api dr̥śyate (*6,3.137) iti 175 3, 2, 67 | janī pradurbhāve, dvayor api grahaṇam /~tathā ṣaṇu dāne, 176 3, 2, 67 | ṣane saṃbhaktau, dvayor api grahaṇam /~janādibhyaḥ dhātubhyaḥ 177 3, 2, 73 | dr̥śyante (*3,2.75) iti yajer api vic siddha eva ? yajer niyama- 178 3, 2, 74 | ghr̥tapāvā /~vic khalv api - kīlālapāḥ /~śubhaṃyaḥ /~ 179 3, 2, 75 | vijāvāgne /~agreyāvā /~vic khalv api - reḍasi /~api-śabdaḥ sarva- 180 3, 2, 75 | vic khalv api - reḍasi /~api-śabdaḥ sarva-upādhivyabhicāra- 181 3, 2, 75 | upādhivyabhicāra-arthaḥ /~nirupapadād api bhavati /~dhīvā /~pīvā /~ 182 3, 2, 76 | bhraśyati, vāhābhraṭ /~anyeṣam api dr̥śyate (*6,3.137) iti 183 3, 2, 88 | chandasi viṣaye upapadantareṣv api hanter bahulaṃ kvip pratyayo 184 3, 2, 89 | mantrakr̥t /~puṇyakr̥t /~ayam api niyama-artha ārambhaḥ /~ 185 3, 2, 89 | aniyatatvād anyasminn upapade api bhavati /~śāstrakr̥t /~bhāṣyakr̥ṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 186 3, 2, 90 | somasutau, somasutaḥ /~ayam api niyama-artha ārambhaḥ /~ 187 3, 2, 91 | agnicitau, agnicitaḥ /~atra api pūrvavac caturvidho niyama 188 3, 2, 101| anyeṣv api dr̥śyate || PS_3,2.101 ||~ _____ 189 3, 2, 101| START JKv_3,2.101:~ anyeṣv api upapadeṣu kārakeṣu janeḥ 190 3, 2, 101| saptamyām ity ukatama saptamyām api dr̥śyate /~na jāyate iti 191 3, 2, 101| 3,2.98) ity uktaṃ, jātav api dr̥śyate /~brāhmaṇajo dharmaḥ /~ 192 3, 2, 101| 99) ity uktam, asañjñāyām api dr̥śyate /~abhijāḥ, parijāḥ 193 3, 2, 101| 100) ity uktam, akarmaṇy api dr̥śyate /~anujātaḥ anujaḥ /~ 194 3, 2, 101| dr̥śyate /~anujātaḥ anujaḥ /~api-śabdaḥ sarvopādhivyabhicāra- 195 3, 2, 101| arthaḥ /~tena dhātvantarād api bhavati, kārakantare 'pi /~ 196 3, 2, 108| ādeśa-vidhānād eva liḍ api tadviṣayo 'numīyate /~upasedivān 197 3, 2, 114| bhokṣyāmahe /~yadi khalv api - abhijānāsi devadatta yat 198 3, 2, 115| asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /~ 199 3, 2, 139| kiti (*7,2.11) ity atra api gakaro nirdiśyate, tena 200 3, 2, 142| yujir yoge rudhādiḥ dvayor api grahaṇam /~rañja rāge ity 201 3, 2, 146| kliśū vibādhane /~dvayor api grahaṇam /~nindakaḥ /~hiṃsakaḥ /~ 202 3, 2, 153| pratiṣedhena ? vā 'sarūpeṇa yuj api prāpnoti /~tācchīlikeṣu 203 3, 2, 157| nivāsagatyoḥ iti dvayor api grahaṇam /~prasū iti ṣū 204 3, 2, 171| tvayaṃ aparaḥ, mā bhūttād api paraḥ taparaḥ iti r̥kāre 205 3, 2, 171| viṣaya ārabhyate, tasya api bādhana-arthaṃ kittvam /~ 206 3, 2, 174| bhīruḥ, bhīlukaḥ /~krukann api vaktavyaḥ /~bhīrukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 207 3, 2, 182| jñāpanarthaḥ, kṅito 'nyasminn api pratyaye nalopaḥ kvacid 208 3, 2, 182| bhavati iti /~tena lyuṭy api bhavati /~daśanam /~nadghrī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 209 3, 2, 188| kṣānta ākruṣṭo juṣṭa ity api /~ruṣṭaś ca ruṣitaścobhāvabhivyāhr̥ta 210 3, 2, 188| ruṣitaścobhāvabhivyāhr̥ta ity api //1//~ hr̥ṣṭatuṣṭau tathā 211 3, 3, 1 | yato vihitās tato 'nyatra api bhavanti /~kecid avihitā 212 3, 3, 1 | tanudr̥ṣṭeḥ prāya-samuccayanād api teṣām /~kāryasaśeṣavidheś 213 3, 3, 10 | sāmānyena vihita eva so 'sminn api viṣaye bhavisyati ? lr̥ṭā 214 3, 3, 13 | iti vrajati /~śeṣe khalv api kariṣyati /~hariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 215 3, 3, 14 | śatr̥śānacau tathā asya api bhavataḥ /~aprathamā-samānādhikaraṇa- 216 3, 3, 16 | nivr̥tam /~ita uttaraṃ triṣv api kāleṣu pratyayāḥ /~padādibhyo 217 3, 3, 29 | śabde, gr̥̄ nigaraṇe, dvayor api grahaṇam /~unnyor upapadayoḥ 218 3, 3, 35 | udgrāhaḥ /~chandasi nipūrvād api iṣyate srugudyamana-nipatanayoḥ /~ 219 3, 3, 37 | pavādaḥ /~dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ /~ 220 3, 3, 57 | sukha-arthaḥ /~mā bhūttād api paraḥ taparaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 221 3, 3, 63 | viyāmaḥ /~anupasargāt khalv api -- yamaḥ, yāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 222 3, 3, 65 | kvāṇaḥ /~vīṇāyāṃ khalv api -- kalyāṇa-prakvaṇā vīṇā /~ 223 3, 3, 76 | aparaḥ prāpnoti /~tena ghañ api bhavati /~ghāto vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 224 3, 3, 78 | antarghaṇo deśaḥ iti /~tad api grāhyam eva /~deśe iti kim ? 225 3, 3, 94 | vipad /~pratipad /~ktinn api iṣyate /~sampattiḥ /~vipattiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 226 3, 3, 96 | nipātanaṃ vakṣyati, tataḥ ktinn api vidhīyate /~mantrād anyatra 227 3, 3, 100| yogavibhāgo 'tra kartavyaḥ, ktinn api yathā syāt /~kriyā, kr̥tyā, 228 3, 3, 104| trapā /~bhidādibhyaḥ khalv api - bhidā /~chidā /~vidā /~ 229 3, 3, 105| kumbā /~carcā /~cakārāt yuc api bhavati /~cintanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 3, 3, 110| pratyayo bhavati, cakārāt ṇvul api /~vibhāṣa-grahaṇāt paro ' 231 3, 3, 113| yatra vihitās tato 'nyatra api bhavanti /~bhāvakarmaṇoḥ 232 3, 3, 113| bhāve ca lyuṭ /~anyatra api bhavati /~apasecanam /~avasrāvaṇam /~ 233 3, 3, 118| paṭaḥ /~adhikaraṇe khalv api - etya tasmin kurvanti iti 234 3, 3, 120| prāya-anuvr̥tteḥ asañjñāyām api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 235 3, 3, 123| pratyudāhriyate ? viśeṣābhāvāt /~ghañy api thāthādisvarena antodātta 236 3, 3, 135| yāvajjīvamadhyāpayiṣyati /~sāmīpye khalv api - yeyaṃ paurṇamāsyatikrāntā, 237 3, 3, 142| garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 ||~ _____ 238 3, 3, 142| garhāyāṃ gamyamānāyām api-jātvoḥ upapadayoḥ dhātoḥ 239 3, 3, 142| kālaviśeṣa-vihitāṃś ca api pratyayān ayaṃ paratvād 240 3, 3, 142| paratvād asmin viṣaye vādhate /~api tatrabhavān vr̥ṣalaṃ yājayati, 241 3, 3, 152| START JKv_3,3.152:~ uta api ity etayoḥ samarthayoḥ dhātoḥ 242 3, 3, 152| samānārthatvam anayoḥ /~uta kuryāt /~api kuryāt /~utādhīyīta /~apyadhīyīta /~ 243 3, 3, 152| uta daṇḍaḥ patiṣyati ? api dvāraṃ dhāsyati /~praśnaḥ 244 3, 3, 154| sarvalakārāṇām apavādaḥ /~api parvataṃ śirasā bhandyāt /~ 245 3, 3, 154| parvataṃ śirasā bhandyāt /~api droṇapākaṃ bhuñjīta /~alam 246 3, 3, 163| kr̥tyaḥ, kāryaḥ /~loṭ khalv api - karotu kaṭaṃ bhavān iha 247 3, 3, 167| bhojanasya ? vāsarūpena lyuḍ api bhavati /~uktam idam, stry- 248 3, 3, 170| samāsaḥ /~ādhamarṇye khalv api - śatam dāyī sahasraṃ dāyī /~ 249 3, 3, 171| sāmāgyena vihitā asminn api viṣaye bhavisyanti ? viśeṣa- 250 3, 3, 174| manutāt mantiḥ /~ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /~ 251 3, 4, 1 | tasmin sati ayathākāloktā api pratyayāḥ sādhavo bhavanti / 252 3, 4, 1 | grahaṇam adhātv-adhikāra-vihitā api pratyayāḥ taddhitā dhātu- 253 3, 4, 2 | avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /~lunīhi lunīhi 254 3, 4, 5 | eva ayam aṭati ity atra api kāraka-bhedāt kriyābhede 255 3, 4, 8 | bhavān idaṃ kuryād aham api bhavate idaṃ dāsyāmi iti /~ 256 3, 4, 19 | grahaṇāt tu yathāprāptam api bhavati /~yācitvā 'pamayate /~ 257 3, 4, 26 | īkārābhāva-artham, cvyantasya api makāra-arthaṃ dīrghābhāva- 258 3, 4, 26 | bhuṅkte /~vāsarūpeṇa ktvā api bhavati, svāduṃ kr̥tvā bhuṅkte /~ 259 3, 4, 37 | pūrvavipratiṣedhena hanteḥ hiṃsārthasya api pratyayo 'nena+eva+iṣyate /~ 260 3, 4, 39 | pāṇivartam /~graheḥ khalv api - hastena gr̥hṇāti, hastagrāhaṃ 261 3, 4, 45 | ity arthaḥ /~kartari khalv api - ajakanāśaṃ naṣṭaḥ /~ajaka 262 3, 4, 52 | tvarate yadavaśyaṃkartavyam api na apekṣate /~śayyotthānamātram 263 3, 4, 53 | tvarate yadāyudha-grahaṇam api na adriyate /~loṣtādikaṃ 264 3, 4, 65 | bhoktum /~asty-artheṣu khalv api - asti bhoktum /~bhavati 265 3, 4, 73 | na tu caṇḍālādiḥ /~asaty api ca gohanane tasya yogyatayā 266 3, 4, 78 | pacāmahe /~evam anyeṣv api lakareṣu udāhāryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 267 3, 4, 97 | vānuvr̥tteḥ pakṣe śravaṇam api bhavati /~joṣiṣat tāriṣat /~ 268 3, 4, 111| vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo na bhavati /~ 269 4, 1, 1 | prātipadikāt iti /~yady api ca pratyaya-paratvena pāriśeṣyād 270 4, 1, 1 | prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj- 271 4, 1, 1 | grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ bhavati ity eva 272 4, 1, 2 | śārṅgaravī codāhārye /~āpaḥ khalv api - khaṭvā /~bahurājā /~kārīṣagandhyā /~ 273 4, 1, 3 | viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ 274 4, 1, 13 | ra ca (*4,1.7) ity asya api vikaopo yathā yāt /~bahudhīvā, 275 4, 1, 17 | āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva 276 4, 1, 18 | yañantaḥ pratyayadvayam api pratipadyate /~śākalyāyanī /~ 277 4, 1, 25 | nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra anuvr̥tter 278 4, 1, 26 | dvividhodhnī, trividhodhnī ity atra api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 279 4, 1, 27 | trihāyanā /~caturhāyanā /~ṇatvam api tricaturbhyām hāyanasya 280 4, 1, 38 | udāttaḥ /~vāgrahaṇena dvāv api vikalpyete /~tena trairūpyaṃ 281 4, 1, 39 | asiknī /~paliknī /~bhāṣāyām api iṣyate /~gato gaṇastūrṇamasiknikānām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 282 4, 1, 56 | sugalā /~bahvacaḥ khalv api - pr̥thujaghanā /~mahālalāṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 283 4, 1, 65 | punar jāti-grahaṇaṃ yopadhād api yathā syāt /~audameyī /~ 284 4, 1, 82 | bhūt /~vā iti kim ? vākyam api yathā syāt upagor apatyam 285 4, 1, 82 | grahaṇam anuvartate /~tena+etad api bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 286 4, 1, 83 | paribhāṣā, cidhirvā iti triṣv api darśaneṣv apavādaviṣayaṃ 287 4, 1, 87 | jñāpakam iti strīvad ity api siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 288 4, 1, 91 | vātsyāyanīyāḥ /~phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo ' 289 4, 1, 94 | START JKv_4,1.94:~ ayam api niyamaḥ /~yūny apatye vivakṣite 290 4, 1, 98 | tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara 291 4, 1, 108| ayaṃ paṭhyate ? śivādiṣu api ayaṃ paṭhyate /~tatra āṅgirase 292 4, 1, 108| pāṭhasāmarthyāt pratyayadvayam api bhavati /~vātaṇḍyaḥ, vātaṇḍaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 293 4, 1, 113| nārmadaḥ /~mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ /~ 294 4, 1, 114| yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+ 295 4, 1, 114| athavāndhakavr̥ṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ 296 4, 1, 117| pratyudāharanti śauṅgeyaḥ iti /~dvayam api ca+etat pramāṇam, ubhayathā 297 4, 1, 129| paṭhyate, tena gaudheyaḥ api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 298 4, 1, 134| yad uktaṃ tan mātr̥ṣvasur api bhavati, chanṇ-pratyayo 299 4, 1, 138| bhavati /~kṣatriyaḥ /~ayam api jāti-śabda eva /~kṣātriranyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 300 4, 1, 140| grahaṇaṃ kim ? bahucpūrvād api yathā syāt /~bahukulyaḥ, 301 4, 1, 148| sauvīragotra eva, madhyamau dvayor api /~tad etad bahula-grahaṇāl 302 4, 1, 151| vacanasya tikādiṣu pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /~ 303 4, 1, 157| grāmarakṣāyaṇiḥ /~kāriśabdād api vr̥ddhād agotrāt paratvād 304 4, 1, 178| vijñāpayati pāścamikasya api tadrājasya ataś ca ity anena 305 4, 2, 8 | āgneyam /~tathā kāleyam api pratipattavyam /~dr̥ṣṭe 306 4, 2, 24 | mantraḥ ? mantrastutyam api devatā ity upacaranti /~ 307 4, 2, 45 | syāt tadantatve tathā ca api śalier vidhiḥ /~senāyāṃ 308 4, 2, 58 | tatra gatikāraka-pūrvam api gr̥hyate /~śyenapāto 'syāṃ 309 4, 2, 58 | upādiyate, yāvatā dvayam api prakr̥tam eva ? krīḍāyām 310 4, 2, 58 | atastadanuvr̥ttau krīḍānuvr̥ttir api sambhāvyeta /~sāmānyena 311 4, 2, 60 | ṣaṣṭipathikī /~bahula-grahaṇād aṇ api bhavati /~śātapathaḥ /~ṣāṣṭipathaḥ /~ 312 4, 2, 62 | siddham ? tatra+etasmāṭ ṭhann api prāpnoti /~anabhidhānān 313 4, 2, 66 | vājasaneyinaḥ /~brāhamaṇāni khalv api - tāṇḍinaḥ /~bhālllavinaḥ /~ 314 4, 2, 68 | deśe tannamni iti caturṣv api yogeṣu sambadhyate /~sahasreṇa 315 4, 2, 76 | vaidhūmāgnī /~prāci khalv api - kakandena nirvr̥ttā kākandī /~ 316 4, 2, 94 | avārapārīṇaḥ /~vigr̥hītād api iṣyate /~avārīṇaḥ /~pārīṇaḥ /~ 317 4, 2, 97 | gaireyam iti /~tad ubhayam api darśanaṃ pramāṇam /~nadī /~ 318 4, 2, 100| kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya- 319 4, 2, 100| mā bhūt ity aṇ-grahaṇam api kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 320 4, 2, 105| śvasastuṭ ca (*4,3.15) iti ṭhañ api tr̥tīyo bhavati /~śauvastikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 321 4, 2, 123| aikacakrakāḥ /~ītaḥ khalv api - kākandī /~kākandakaḥ /~ 322 4, 2, 124| ādarśakaḥ /~janapadāvadheḥ khalv api aupuṣṭakaḥ /~śyāmāyanakaḥ /~ 323 4, 2, 124| śyāmāyanakaḥ /~tadavadher api janapā eva gr̥hyate na grāmaḥ /~ 324 4, 2, 125| avr̥ddhād api bahuvacana-viṣayāt || PS_ 325 4, 2, 130| etau, tābhyām avr̥ddhād api iti nitye vuñi prāpte vikalpa 326 4, 2, 130| kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād 327 4, 2, 130| paṭhyate, tatra vacanād aṇ api bhaviṣyati /~saiṣā yugandhara- 328 4, 2, 132| aṇ-grahaṇam u-varṇāntād api yathā syāt, ikṣvākuṣu jātaḥ 329 4, 3, 5 | avara-śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram 330 4, 3, 11 | yathākathañcid guṇa-vr̥ttyā api kāle vartamānāt pratyaya 331 4, 3, 15 | etābhyāṃ mukte ṭyuṭyulāv api bhavataḥ /~śaivastikaḥ, 332 4, 3, 22 | haimantikam iti bhāṣāyām api ṭhañaṃ smaranti /~atha aṇ 333 4, 3, 23 | divasāvasānaṃ sāyaḥ /~cira-śabdasya api makārāntatvaṃ nipātyate /~ 334 4, 3, 30 | ekadeśavikr̥tasyānanyatvād amāvasyaśabdād api bhavati /~amāvasyakaḥ, āmāvasyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 335 4, 3, 32 | vidhānam /~apakara-śabdād api autsargike 'ṇi /~sindhukaḥ /~ 336 4, 3, 34 | tasmin strīpratyayasya api luk taddhitaluki (*1,2.49) 337 4, 3, 38 | ca yad yatra kr̥taṃ jātam api tatra bhavati, yac ca yatra 338 4, 3, 38 | ca yatra krītaṃ labdham api tatra+eva bhavati kimarthaṃ 339 4, 3, 93 | takṣaśilādibhyaḥ khalv api - tākṣaśilaḥ /~vātsoddharaṇaḥ /~ 340 4, 3, 100| mādraḥ /~vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ 341 4, 3, 100| ekavacana-dvivacanayoḥ saty api śabdabhede 'tideśo bhavati /~ 342 4, 3, 103| proktaḥ iti smaryate /~tasya api tadviṣayatā bhavaty eva /~ 343 4, 3, 105| anuvartayati, tena kalpeṣv api na bhavati /~purāṇa iti 344 4, 3, 105| atyantabādhaiva, tena purātanam ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 345 4, 3, 111| abhidheyayoḥ /~aṇo 'pavādaḥ /~atra api tadviṣayatārthaṃ chando- 346 4, 3, 156| aṇādīnām apavādaḥ /~saṅkhyā api parimāṇa-grahaṇena gr̥hyate, 347 4, 3, 166| bahulavacanāt kvacid anyad api bhavati, kadambaṃ puṣpam, 348 4, 4, 7 | nāvikaḥ /~dvyacaḥ khalv api - ghaṭikaḥ /~plavikaḥ /~ 349 4, 4, 17 | vivadhikī /~ṭhak khalv api - vaivadhikaḥ /~vaivadhikī /~ 350 4, 4, 28 | kriyāviśṣaṇam akarmakāṇām api karma bhavati /~pratīpaṃ 351 4, 4, 38 | ucyate /~viśeṣābhāvād dvayor api grahaṇam /~ākranda-śabdāt 352 4, 4, 46 | arthaḥ /~kukkuṭī-śabdena api kukkuṭīpāto lakṣyate /~deśasya 353 4, 4, 76 | upasaṅkhyānāt paramarathyaḥ ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 354 4, 4, 90 | gārhapatyo 'gniḥ /~anyasya api gr̥hapatinā saṃyogo 'sti, 355 4, 4, 91 | vidhau iti tad antavidhir api iṣyate /~paramasītyam /~ 356 4, 4, 91 | paricchinatti param evaṃ tad api iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 357 4, 4, 127| śabdaś ca vidyate sa vayasvān api bhavati mūrdhanvān api, 358 4, 4, 127| vayasvān api bhavati mūrdhanvān api, yathā mūrdhā vayaḥ prajāpatiś 359 4, 4, 127| vayasvacchabdād iva mūrdhavacchabdād api yati prāpte matup vidhāsyate /~ 360 4, 4, 128| bhreṣu vartate /~tanvā khalv api - ojo 'syāṃ vidyate ojasyā 361 4, 4, 129| madhavyaḥ, madhuḥ /~tanvāṃ khalv api mādhavā, madhavyā, madhuḥ 362 4, 4, 135| samitau iti paṭhanti /~tatra api samityā sammitaḥ eva lakṣayitavyaḥ /~ 363 4, 4, 140| yat pratyayaḥ /~vasuśabdād api yad vaktavyaḥ /~hasto pr̥ṇasva 364 5, 1, 2 | mr̥ttikā /~gavādibhyaḥ khalv api - gavyam /~haviṣyam /~sanaṅgurnāma 365 5, 1, 9 | pañcajanāc ca khaḥ /~atra api karmadhārayād iṣyate /~pañcajanīnam /~ 366 5, 1, 9 | sārvajanikam, sarvajanīnam /~atra api karmadhārayād eva /~sarvajanīyam 367 5, 1, 9 | bhogottarapadāt khalv api - mātr̥bhogīṇaḥ /~pitr̥bhogīṇaḥ /~ 368 5, 1, 12 | prakr̥tir bhavati /~dvayor api prakr̥ti-vikr̥tyor grahaṇe 369 5, 1, 13 | upadhiḥ rathāṅgaṃ aupadheyam api tad eva dāru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 370 5, 1, 14 | ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati 371 5, 1, 14 | aupānahyo muñjaḥ /~carmaṇy api prakr̥titvena vivakṣite 372 5, 1, 16 | dāru /~saptamyarthe khalv api - prākāro 'smin deśe syāt 373 5, 1, 21 | ity anayā iṣṭyā samāsād api prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 374 5, 1, 37 | dvivacana-bahuvacana-antād api pratyayo bhavati /~dvābhyāṃ 375 5, 1, 38 | sāhasraḥ /~utpataḥ khalv api - śatasya nimittaṃ utpātaḥ 376 5, 1, 39 | 476]~ dvyacaḥ khalv api - dhanyam /~svargyam /~yaśasyam /~ 377 5, 1, 50 | vahati /~sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ 378 5, 1, 50 | pratipāditāḥ /~tadubhayam api grāhyam /~harati deśāntaraṃ 379 5, 1, 55 | anyatarasyām grahaṇa-anuvr̥ttyā lug api vikalpyate /~ṭhañaḥ pakṣe 380 5, 1, 55 | tena+uttarapada-vr̥ddhir api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 381 5, 1, 59 | saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /~ 382 5, 1, 62 | viṣayasaptamī /~tena mantrabhāṣayor api bhavati /~triṃśad-adhyāyāḥ 383 5, 1, 77 | gacchati iti ca /~atra api tr̥tīyā+eva samarthavibhaktiḥ /~ 384 5, 1, 86 | khena mukte pakṣe ṭhañ api bhavati /~dvisaminaḥ, dvaisamikaḥ /~ 385 5, 1, 87 | khena mukte pakṣe ṭhañ api bhavati /~dvirātrīṇaḥ, dvairātrikaḥ /~ 386 5, 1, 94 | brahamacaryam iti dvābhyām api sambadhyate /~kālasya vyāpakaṃ, 387 5, 1, 94 | brahamacaryam eva /~ubhayam api pramāṇam, ubhayathā sūtrapraṇayanāt /~ 388 5, 1, 95 | ākhyā-grahaṇam akālād api yajñavācino yathā sayāt 389 5, 1, 101| saktumāṃsaudanādvigr̥hītād api //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 390 5, 1, 120| iti /~cakāro nañsnañbhyām api samāveśa-arthaḥ /~striyāḥ 391 5, 1, 124| brāhmaṇādibhyaḥ khalv api - brāhmaṇyam /~māṇavyam /~ 392 5, 2, 4 | pi bhavati /~umābhaṅgayor api dhānyatvam āśritam eva /~ 393 5, 2, 8 | śarīreṇa asambaddhasya api paṭasya pramāṇam ākhyāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 394 5, 2, 11 | pārāvārīṇaḥ /~vigr̥hītād api iṣyate /~avārīṇaḥ /~atyantaṃ 395 5, 2, 28 | viśaṅkaṭe /~tadyogād gaur api viśālaḥ, viśaṅkaṭaḥ ity 396 5, 2, 37 | aviśeṣeṇa, prasthamātram ity api bhavati /~pramāṇe lo vaktavyaḥ /~ 397 5, 2, 37 | śrāviṇaṃ vakṣyati, tatra api dvigor lug eva yathā syāt /~ 398 5, 2, 37 | pramāṇaparimāṇābhyāṃ saṅkhyāyāś ca api saṃśaye mātrac vaktavyaḥ /~ 399 5, 2, 46 | viśaṃ śatam /~tadantād api iti vaktavyam /~ekaviṃśaṃ 400 5, 2, 47 | bahutvamatantraṃ, tena dviśabdād api bhavati /~guṇaśabdaḥ samānāvayvavacanaḥ /~ 401 5, 2, 59 | utpādayanti /~tena anekapadād api siddham /~asyavamīyam /~ 402 5, 2, 66 | bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /~dantauṣṭhakaḥ /~ 403 5, 2, 68 | sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na asti, tasya+ 404 5, 2, 79 | iti /~yadyapi rajjvādikam api tatra asti tathāpi śr̥ṅkhalam 405 5, 2, 102| bhūt iti /~sahasrāt tu ṭhan api bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 406 5, 2, 110| ajagavam dhanuḥ /~hrasvād api bhavati gāṇḍivaṃ dhanuḥ 407 5, 2, 114| strītvamatantram anyatra api dr̥śyate - tamisraṃ nabhaḥ /~ 408 5, 2, 115| anyatarasyām ity adhikārān matub api bhavati /~daṇḍavān /~chatravān /~ 409 5, 2, 115| uktam, tena kvacid bhavaty api, kāryī, hāryī, taṇḍulī, 410 5, 2, 116| iṣyate /~pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /~vrīhigrahaṇaṃ 411 5, 2, 121| vrīhyādiṣu pāṭhāt iniṭhanau api bhavataḥ /~māyī, māyikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 412 5, 2, 139| paṭhyate, tena balinaḥ ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 413 5, 3, 12 | kvādhyeṣyase /~tralam api kecid icchanti - kutra /~ 414 5, 3, 33 | astāterarthe /~cakārāt paścād api bhavati /~aparasya paścabhāvo ' 415 5, 3, 35 | asipratayas tu pañcamyantād api bhavati /~kecid iha+uttarādigrahaṇaṃ 416 5, 3, 44 | grahaṇam vidhārthe vihitasya api yathā syāt /~anantarasya+ 417 5, 3, 57 | jalpatitarām /~īyasun khalv api - dvāvimau paṭū, ayam anayor 418 5, 3, 60 | eva iti /~evam uttareṣv api yogeṣu vijñeyam /~sarve 419 5, 3, 71 | śanakaiḥ /~sarvanāmnaḥ khalv api - sarvake /~viśvake /~ubhayake /~ 420 5, 3, 71 | prātipadikāt, supaḥ iti dvayam api iha anuvartate /~tatra abhidhānato 421 5, 3, 73 | uṣṭrakaḥ /~evam anyatra api yathāyogam ajñātatā vijñeyā /~ 422 5, 3, 77 | vihitaḥ /~saṃprati vyavahitād api yathā syād iti vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 423 5, 3, 93 | kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ 424 5, 3, 102| dadhi /~kecid atra ḍhañam api icchanti, tadarthaṃ yogavibhāgaḥ 425 5, 3, 113| vrīhimatāḥ /~cphañaḥ khalv api - kauñjāyanyaḥ, kauñjāyanayau, 426 5, 3, 116| trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, 427 5, 4, 1 | pādaśatagrahaṇam anarthakam /~anyatra api darśanāt /~dvimodakikāṃ 428 5, 4, 11 | āmupratyayo bhavati /~yady api dravyasya svataḥ prakarṣo 429 5, 4, 11 | prakarṣo na asti, tathā api kriyāguṇasthaḥ prakarṣo 430 5, 4, 21 | vaṭakamayī yātrā /~dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 431 5, 4, 25 | yathādarśanam anyatra api pratyayo bhavati /~eṣa vai 432 5, 4, 25 | upasaṃkhyānāni, tena yathāprāptam api bhavati, āgnīghrā śālā, 433 5, 4, 43 | triśaḥ /~ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ 434 5, 4, 44 | vāsudevād arjunād ity api bhavati /~tasiprakaraṇa 435 5, 4, 53 | viśeṣaḥ ? yatra+ekadeśena api sarvā prakr̥tir vikāram 436 5, 4, 56 | bahulavacanād anyatra api bhavati, bahutrā jīvato 437 5, 4, 75 | iti avyayībhāvaḥ /~bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya 438 5, 4, 75 | daśabhūmakaṃ sutram anyatra api ca dr̥śyate - padmanābhaḥ /~ 439 5, 4, 76 | bahucchidraṃ kabarākṣam, tena api hi dr̥śyate, gavākṣeṇa ca ? 440 5, 4, 77 | nipātyante /~samāse vyavasthā api nipātanād eva pratipattavyā /~ 441 5, 4, 87 | saṅkhyāvyāyadeḥ khalv api - dve rātrī samāhr̥te dvirātraḥ /~ 442 5, 4, 90 | ekāhaḥ /~kecit tu upottamasya api pratipattyarthaṃ varṇayanti /~ 443 5, 4, 90 | varṇayanti /~tena saṅkhyātaśabdād api parasya na bhavati, saṅkhyātāhaḥ 444 5, 4, 98 | pūrvasktham /~upamānāt khalv api - phalakam iva sakthi phalakasaktham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 445 5, 4, 116| bhāryāpradhānāḥ ity arthaḥ /~api pradhānapūraṇīgrahaṇam kartavyam /~ 446 5, 4, 120| acpratyayāntā nipātyante /~anyad api ca ṭilopādikaṃ nipātanād 447 5, 4, 122| tarhi nityagrahaṇād anyatra api bhavati iti sūcyate /~śrotriyasya+ 448 5, 4, 153| bahubrahmabandhūkaḥ /~r̥taḥ khalv api - bahukartr̥kaḥ /~takāraḥ 449 5, 4, 156| pratiṣedhaḥ /~hrasvatvam api na bhavati, īyaso bahuvrīhau 450 6, 1, 1 | iyāya, āra ity atra ekāctvam api vyapadeśibhāvād eva /~dviḥprayogaś 451 6, 1, 3 | didrāsati /~kecid ajādeḥ ity api pañcamyantaṃ karmadhārayam 452 6, 1, 5 | ye eve vihite te ubhe api samudite abhyastasañjñe 453 6, 1, 12 | abhyāsasya /~carādīnāṃ dhātūnām api pratyaye parataḥ dve bhavataḥ /~ 454 6, 1, 13 | 1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, samprasāraṇasya (* 455 6, 1, 13 | paramakārīṣagandhīpatiḥ ity api bhavati /~ [#598]~ upasarjane 456 6, 1, 14 | kārīṣagandhyābandhuḥ /~atra api pūrvavad eva /~paramakārīṣagandhībandhuḥ 457 6, 1, 15 | āgaṇāntāḥ /~teṣāṃ vacisv api yajādīnāṃ kiti pratyaye 458 6, 1, 17 | iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam eva 459 6, 1, 22 | sphātībhavati ity etad api ktinnantasya+eva rūpaṃ, 460 6, 1, 23 | siddhe pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, 461 6, 1, 23 | tatra prasaṃstītaḥ ity atra api prapūrvasamudāyāvayavaḥ 462 6, 1, 25 | dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 463 6, 1, 26 | dravamūrtisparśavivakṣāyām api vikalpo bhavati /~abhiśīnaṃ 464 6, 1, 27 | śrapitā yavāgūḥ iti /~yadā api bāhye prayojake dvitīyo 465 6, 1, 27 | dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ 466 6, 1, 27 | arthe vartate, sa ṇyantaḥ api prākr̥taṃ pacyarthamāhuḥ /~ 467 6, 1, 27 | pacyarthamāhuḥ /~tad atra dvayor api śr̥tam iti iṣyate /~śr̥taṃ 468 6, 1, 28 | bāhū /~pīnamuraḥ /~iyam api vyavasthitavibhāṣā+eva /~ 469 6, 1, 30 | 6,1.17) ity abhyāsasya api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 470 6, 1, 31 | bhavati iti vacanād antaraṅgam api vr̥ddhyādikaṃ samprasāraṇena 471 6, 1, 36 | anyatra kvacid ekasminn api śrābhāvo dr̥śyate /~yadi 472 6, 1, 37 | saṃvītaḥ /~ekayogalakṣanam api samprasāraṇam ata eva vacanāt 473 6, 1, 37 | samprasāranagrahaṇaṃ videśasthasya api samprasāraṇasya pratiṣedho 474 6, 1, 51 | kryādiḥ /~tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /~ 475 6, 1, 63 | icchanti /~tathā hi bhāṣāyām api padādayaḥ śabdāḥ prayujyante /~ 476 6, 1, 63 | iti śalā doṣaṇī ity atra api doṣannādeśo bhavati /~padādiṣu 477 6, 1, 65 | aṇati /~subdhātor ayam api neṣyate, ṇakāram icchati 478 6, 1, 66 | vr̥ścati /~vavr̥śca ity atra api hi samprasāraṇahalādiḥśeṣayor 479 6, 1, 74 | cchāyāyāḥ āccāyam /~māṅaḥ khalv api - mā cchaitsīt /~mā cchidat /~ 480 6, 1, 84 | pūrvasya parasya dvayor api sthāne ekādeśo bhavati ity 481 6, 1, 84 | pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, 482 6, 1, 95 | yom ity avocat /~āgi khalv api - ā ūḍhā oḍhā /~adya oḍhā 483 6, 1, 112| iti /~ [#626]~ tīśabdasya api - lūnam icchati lūnīyati, 484 6, 1, 113| utvaṃ vidhīyate /~rutvam api āśrayāt pūrvatra asiddham (* 485 6, 1, 113| eva, vr̥kṣa iha /~tasya api taparatvād atra na bhavati /~ 486 6, 1, 133| turaṇyati grīvāyāṃ baddho api kakṣa āsani /~eṣa sya te 487 6, 1, 134| pādagrahaṇena atra ślokapādasya api grahaṇaṃ kecid icchanti, 488 6, 1, 136| aḍvyavāye, abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~ 489 6, 1, 136| aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti 490 6, 1, 143| kustumbururnāmauṣadhijātiḥ dhānyakam /~tatphalāny api kusumburuṇi sūtranirdeśe 491 6, 1, 145| asevitagrahaṇāt tatra api bhavati /~yāni hi mahāntyaraṇāni 492 6, 1, 150| vikiragrahaṇam iha tasya api śakuner anyatra prayogo 493 6, 1, 152| pratikaśo 'śvaḥ /~atra yady api kaśer eva kaśāśabdaḥ, tathā 494 6, 1, 152| kaśer eva kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ 495 6, 1, 154| nipātyate, parivrājake tviniḥ api /~maskaraḥ veṇuḥ /~maskarī 496 6, 1, 154| karoteḥ karaṇe 'cpratyayam api nipātayantik māṅś ca hrasvatvam 497 6, 1, 154| pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ 498 6, 1, 154| daṇḍaḥ iti /~parivrājake api māṅi upapade karotestācchīlye 499 6, 1, 160| tu bhāvagarhāyām ity atra api anuvartayanti /~bhakṣamanthabhogadehāḥ 500 6, 1, 164| kim artham idam ? param api ñitsvaraṃ bādhitvā 'ntodāttatvam