Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacikayah 1 vacim 1 vacina 6 vacinah 29 vacinam 8 vacinas 3 vacini 17 | Frequency [« »] 29 smin 29 sutram 29 tabhyam 29 vacinah 29 veditavyah 28 chandasy 28 daksina | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacinah |
Ps, chap., par.
1 2, 1, 71 | START JKv_2,1.71:~catuṣpād-vācinaḥ subantā garbhiṇī-śabdena 2 3, 3, 171| bhavyageyādayaḥ kartr̥-vācinaḥ kr̥tyāḥ, ta iha+udāharaṇam 3 4, 1, 39 | vā iti vartate /~varṇa-vācinaḥ prātipadikāt anudāttāntāt 4 4, 1, 40 | topadhāpekṣam anyatvam /~varṇa-vācinaḥ prātipadikād anudāttāntāt 5 4, 1, 65 | prātipadikāt manuṣyajāti-vācinaḥ striyāṃ ṅīṣ pratyayo bhavati /~ 6 4, 1, 66 | ukārāntāt manusyajāti-vācinaḥ prātipadikāt striyām ūṅ 7 4, 2, 1 | tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn 8 4, 2, 3 | tr̥tīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād yuktaḥ ity etasminn 9 4, 2, 14 | saptamīsamarthād amatra-vācinaḥ śabdād uddhr̥tam ity etasminn 10 4, 2, 65 | START JKv_4,2.65:~ sūtra-vācinaḥ ka-kāra+upadhād upannasya 11 4, 2, 103| deśo varṇuḥ /~tadviṣayārtha-vācinaḥ kanthā-śabdādayaṃ pratyayaḥ /~ 12 4, 2, 120| varṇāntāt vr̥ddhāt prāgdeśab-vācinaḥ /~prātipadikāt ṭhañ pratyayo 13 4, 2, 122| vaha ity evam antāt deśa-vācinaḥ prātipadikād vr̥ddhād vuñ 14 4, 2, 124| tadavadhī /~vr̥ddhāj janapada-vācinaḥ tadavadhi-vācinaś ca prātipadikāt 15 4, 2, 137| garta-uttarapadāt deśa-vācinaḥ prātipadikāt chaḥ pratyayo 16 4, 2, 139| prāg-grahaṇam /~prāgdeśa-vācinaḥ kaṭādeḥ prātipadikāt chaḥ 17 4, 2, 141| ity eva /~vr̥ddhād deśa-vācinaḥ aka ika ity evam antāt khakāropadhāc 18 4, 3, 11 | JKv_4,3.11:~ kāla-viśeṣa-vācinaḥ prātipadikāt ṭhañ pratyayo 19 4, 3, 55 | prāṇikāyaḥ śarīra-avayava-vācinaḥ prātipadikād yat pratyayo 20 4, 4, 71 | saptamīsamarthād adeśa-vācinaḥ paratipadikād akāla-vācinaḥ 21 4, 4, 71 | vācinaḥ paratipadikād akāla-vācinaḥ ca adhyāyinyabhidheye ṭhak 22 5, 1, 6 | prāṇikāyaḥ /~śarīra-avayava-vācinaḥ prātipadikāt yat pratyayo 23 5, 1, 12 | avasthāntaraṃ vikr̥tiḥ /~vikr̥ti-vācinaḥ prātipādikāt prakr̥tāv abhidheyāyāṃ 24 5, 1, 48 | START JKv_5,1.48:~ pūraṇa-vācinaḥ śabdāt ardha-śabdāc ca ṭhan 25 5, 1, 58 | 57) iti vartate /~saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt 26 5, 1, 79 | iti tr̥tīyāsamarthāt kāla-vācinaḥ prātipadikāt virvr̥ttam 27 5, 3, 52 | 3.52:~ eka-śadād sahāya-vācinaḥ svārthe ākinic pratyayo 28 5, 4, 47 | pāpena ca yogo yasya tad vācinaḥ śabdāt parā yā tr̥tīyā vibhaktir 29 5, 4, 49 | 49:~ rogo vyādhiḥ /~tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ,