Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tabantena 1 tabhih 2 tabhistauti 1 tabhyam 29 tabhyas 1 tabutpattih 1 tac 53 | Frequency [« »] 29 siddhah 29 smin 29 sutram 29 tabhyam 29 vacinah 29 veditavyah 28 chandasy | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tabhyam |
Ps, chap., par.
1 1, 2, 48 | antasya+upasarjanasya iti /~tābhyāṃ prātipadikasya tadanta-vidhiḥ /~ 2 1, 2, 56 | padaṃ, pratyayastavyadādiḥ /~tābhyām artha-vacanam artha-abhidhānam 3 1, 3, 28 | hiṃsāgatyoḥ iti parasmaipadinau /~tābhyām akarmaka-kriyāvacanābhyām 4 2, 2, 16 | kartari ca yau tr̥j-akau tābhyāṃ saha ṣaṣṭhī na samasyate /~ 5 2, 3, 7 | madhye yau kāla-adhvānau tābhyāṃ saptamī-pañcamyau vibhaktī 6 2, 3, 40 | vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ gamyamānāyāṃ 7 3, 2, 122| pratyayo bhavati, laṭ ca /~tābhyāṃ mukte pakṣe yathā-viṣayamanye ' 8 3, 4, 74 | grasvaś ca ity evam ādayaḥ /~tābhyām anyatra-uṇādayaḥ (*3,4.75) 9 3, 4, 75 | tābhyām anyatra-uṇādayaḥ || PS_3, 10 3, 4, 75 | 3,4.75:~ uṇādayaḥ śabdāḥ tābhyām apādāna-sampradānābhyām 11 3, 4, 75 | prāptāḥ karmādiṣu kathyante /~tābhyām iti sampradāna-arthaḥ pratyavamarśaḥ, 12 4, 1, 102| chunaka-śabdau bidādī /~tābhyām año 'pavādaḥ phak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 1, 140| etau pratyayau bhavataḥ /~tābhyāṃ mukte kyo 'pi bhavati /~ 14 4, 1, 169| etau kṣatriyābhidhāyinau tābhyām añapavāde vr̥ddhād iti ñyaṅi 15 4, 2, 12 | carmaṇo dvaipa-vaiyāghre, tābhyāṃ tr̥tīyāsamarthābhyāṃ parivr̥to 16 4, 2, 36 | mātur bhrātā mātulaḥ /~tābhyāṃ pitari ḍāmahac mātari ṣicca /~ 17 4, 2, 36 | pitari ḍāmahac mātari ṣicca /~tābhyām eva pitari ḍāmahac pratyayo 18 4, 2, 130| janapada-śabdāv etau, tābhyām avr̥ddhād api iti nitye 19 4, 4, 116| 4,4.117) iti vakṣyati tābhyāṃ bādhā mā bhūt iti punar 20 5, 1, 80 | kriyayā māso vyāpyamānas tābhyām eva vyāptaḥ ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 2, 138| makārāntau udkasukhayor vācakau, tābhyāṃ ba bha yus ti tu ta yas 22 5, 2, 140| ity avyayaṃ śubhaparyāyaḥ, tābhyāṃ yusa pratyayo bhavati matvarthe /~ 23 6, 1, 112| kr̥tayaṇādeśayor idaṃ grahaṇaṃ, tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo 24 6, 4, 60 | kr̥tyasya artho bhāvakarmaṇī, tābhyām anyatra yā niṣṭhā tasyāṃ 25 7, 3, 3 | vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 ||~ _____ 26 7, 3, 3 | sthāne vr̥ddhir na bhavati, tābhyāṃ tu yakāra-vakārābhyāṃ pūrvam 27 7, 3, 4 | vr̥ddhir na bhavati, pūrvau tu tābhyām aijāgamau bhavataḥ /~dvāre 28 7, 3, 30 | brāhmaṇādiṣu paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 4, 46 | uttarau yau rephahakārau tābhyām uttarasya yaro dve bhavataḥ /~