Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutrakaranasamarthyad 1
sutrakarasya 2
sutrakarena 1
sutram 29
sutramanam 1
sutranada 1
sutranadasya 1
Frequency    [«  »]
29 sabdac
29 siddhah
29 smin
29 sutram
29 tabhyam
29 vacinah
29 veditavyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sutram

   Ps, chap., par.
1 1, 1, 45 | gr̥hītam /~kecid ubhayathā sūtram idaṃ vyācakṣate vākya-arthaḥ 2 1, 1, 45 | pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /~pratyaya- 3 1, 1, 45 | sampratyayo bhūt iti sūtram idam ārabhyate /~agner ḍhak (* 4 1, 2, 51 | nirdeśaḥ, tad-īyam eva+idaṃ sūtram /~tathā ca asya pratyākhyānaṃ 5 3, 1, 26 | sūtrayati ity ādyartham /~sūtraṃ karoti sūtrayati /~ākhyānāt 6 3, 2, 9 | dhāryarthe /~sūtragrahaḥ /~sūtraṃ dhārayati ity arthaḥ /~sūtragrāhaḥ 7 4, 2, 65 | ārambhaḥ /~pāṇinīyam aṣṭakaṃ sūtram /~tad adhīyate aṣṭakāḥ pāṇinīyāḥ /~ 8 4, 2, 65 | iha bhūt, mahāvārttikaṃ sūtram adhīte māhāvārttikaḥ /~kālāpakam 9 5, 2, 110| hrasvayoḥ /~ubhayathā ca sūtraṃ praṇītam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 5 | yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, 11 5, 4, 75 | tribhūmaḥ /~daśabhūmakaṃ sutram anyatra api ca dr̥śyate - 12 5, 4, 139| eva paṭhyante /~tatra evaṃ sūtram jñeyam /~pādasya lopo bhavati 13 6, 1, 115| anvagniruṣasāmagramakhyat /~kecid idaṃ sūtraṃ na antaḥpādam avyapare iti 14 6, 1, 117| antarikṣam /~apare yajuṣyuro iti sūtraṃ paṭhanti, ukārāntam uruśabdaṃ 15 6, 4, 16 | dīrgho bhavati ity etāvadeva sūtraṃ kartavyam /~tatrācā gr̥hyamāṇasya 16 7, 2, 3 | anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, 17 7, 2, 36 | pratiṣedhaphalaṃ ca+idaṃ sūtram /~snukramoruditvāt iṭ siddha 18 7, 2, 78 | kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /~tatra sakārādeḥ 19 7, 2, 78 | īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? vicitrā hi 20 7, 2, 80 | kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /~teṣāṃ sakārāntaḥ 21 7, 3, 38 | āvāpayati keśān /~kimarthaṃ sūtram, vaja gatau ṇyantasya siddhatvāt ? 22 7, 3, 119| iti yeṣām ekam eva+idaṃ sūtram, te pradhānaśiṣṭam idudbhyām 23 7, 4, 12 | itvotvanivr̥ttyartham /~kecid etat sūtraṃ pratyācakṣate /~śrā pāke, 24 8, 2, 80 | adaḥ /~tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ yasya 25 8, 3, 90 | sūtraṃ pratiṣṇātam || PS_8,3.90 ||~ _____ 26 8, 3, 90 | pratiṣṇātam iti nipātyate sūtraṃ ced bhavati /~pratiṣṇātam 27 8, 3, 90 | ced bhavati /~pratiṣṇātam sūtram /~śuddham ity arthaḥ /~pratisnātam 28 8, 4, 21 | etat tu nāśrayitavyam iti sūtram idam ārabhyate /~tena ñaujaḍhat 29 8, 4, 52 | dātram /~pātram /~mūtram /~sūtram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL