Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sme 4
smeram 1
smi 5
smin 29
smiñ 1
sminau 1
sminn 10
Frequency    [«  »]
29 pratyekam
29 sabdac
29 siddhah
29 smin
29 sutram
29 tabhyam
29 vacinah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

smin

   Ps, chap., par.
1 1, 4, 45 | JKv_1,4.45:~ āghriyante 'smin kriyāḥ ity ādhāraḥ /~kartr̥- 2 3, 1, 122| nipātyate /~saha vasato 'smin kāle sūryācandramasau iti 3 3, 1, 130| yuk ca /~kuṇḍena pīyate 'smin somaḥ iti kuṇḍapāyyaḥ kratuḥ /~ 4 3, 1, 130| ṇyadāyādeśau nipātyete /~sañcīyate 'smin somaḥ iti sañcāyyaḥ kratuḥ /~ 5 3, 3, 58 | sthāsnāpāvyadhihaniyudhyartham /~pratiṣṭhante 'smin iti prasthaḥ parvatasya /~ 6 3, 3, 58 | iti āvidhaḥ /~vihanyante 'smin iti vighnaḥ /~āyudhyate 7 3, 3, 73 | yuddhe 'bhidheye /~āhūyante 'smin ity āhavaḥ /~yuddhe iti 8 4, 2, 21 | 'smin paurṇamāsī iti sañjñāyām || 9 4, 2, 23 | ṭhak pratyayo bhavati, 'smin paurṇamāsī iti sajñāyām (* 10 4, 2, 35 | upasaṅkhyānam /~navayajño 'smin vartate nāvayajñikaḥ kālaḥ /~ 11 5, 1, 16 | saptamyarthe khalv api - prākāro 'smin deśe syāt prākārīyo deśaḥ /~ 12 5, 1, 16 | guṇena sambhāvyate prāsādo 'smin deśe syāt iti /~prakr̥tivikārabhāvastādarthyaṃ 13 5, 1, 45 | pratyayo bhavati /~upyate 'smin vāpaḥ kṣetram ucyate /~prasthasya 14 5, 2, 6 | pratyayo bhavati /~dr̥śyate 'smin iti darśanaḥ ādarśādiḥ pratibimbāśraya 15 5, 2, 46 | bhūt, goviṃśatir adhikā 'smin gośate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 2, 103| upsaṅkhyānam /~jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ /~ 17 5, 2, 107| karoti /~iha na bhavati, ūṣo 'smin ghaṭe vidyate, madhu asmin 18 5, 2, 112| tena+iha na bhavati, rajo 'smin grāme vidyate iti /~valacprakaraṇe ' 19 5, 3, 93 | sarvair eva sambadyate /~kimo 'smin viṣaye ḍataram api icchanti 20 5, 4, 21 | āhuḥ /~prakrtam iti ucyate 'smin iti prakr̥tavacanam /~tad 21 5, 4, 136| bahuvrīhau samāse /~sūpo 'lpo 'smin sūpagandhi bhojanam /~alpam 22 6, 1, 57 | vibhāṣā iti nivr̥ttam /~ṣmiṅ īṣaddhasane ity asya dhātoḥ 23 6, 2, 8 | avyayībhāvaḥ /~niruddho vāto 'smin iti nivātam iti bahuvrīhiḥ /~ 24 6, 3, 58 | udavāhanaḥ /~udakaṃ dhīyate 'smin iti udadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 7, 1, 15 | sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ /~ 26 7, 1, 15 | karmāt /~ṅi ity etasya smin /~sarvasmin /~viśvasmin /~ 27 7, 1, 16 | uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv ādeśau bhavataḥ /~ 28 7, 1, 18 | sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam 29 7, 2, 74 | START JKv_7,2.74:~ smiṅ pūṅ añjū aśū ity eteṣāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL