Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sidddhau 1 siddh 1 siddha 31 siddhah 29 siddhaivanoh 1 siddhakaryam 2 siddham 112 | Frequency [« »] 29 pluto 29 pratyekam 29 sabdac 29 siddhah 29 smin 29 sutram 29 tabhyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances siddhah |
Ps, chap., par.
1 1, 2, 56 | ubhau /~yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 57 | gamyate /~yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /~yady 3 3, 3, 154| prayogaḥ /~kva ca asau siddhaḥ ? yatra gamyate ca-artho 4 4, 1, 32 | sa tu nakārāntatvād eva siddhaḥ /~nipātana-sāmarthyāc ca 5 4, 1, 32 | vatvaṃ nipātyate, matup siddhaḥ /~antarvatnī garbhiṇī /~ 6 4, 1, 33 | pratyayas tu nakārāntatvād eva siddhaḥ yajñasaṃyoge /~yajñena saṃyogaḥ 7 4, 1, 49 | ratyayas tu pūrveṇa+eva siddhaḥ /~anyeṣāṃ tūbhayaṃ vidhīyate /~ 8 4, 1, 115| pratyayaḥ punar utsargeṇa+eva siddhaḥ /~strīliṅga-nirdeśo 'rtha- 9 4, 1, 127| pratyayaś ca pūrveṇa+eva siddhaḥ /~kaulaṭineyaḥ, kaulaṭeyaḥ /~ 10 4, 1, 136| yaścatuṣpādavacanaḥ, tataḥ pūrveṇa+eva siddhaḥ /~actuṣpād-arthaṃ vacanam /~ 11 4, 1, 151| śabdād uttarasūtreṇa+eva ṇyaḥ siddhaḥ /~keśinī-śabdaḥ paṭhyate, 12 4, 1, 159| iti pūrveṇa+eva pratyayḥ siddhaḥ, tasminn anena kug-āgamo ' 13 4, 2, 25 | pūrvena+eva aṇ pratyayaḥ siddhaḥ, i-kārādeśa-artham vacanam /~ 14 4, 2, 100| kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya-pratiṣedhena 15 4, 2, 140| chaḥ (*4,2.114) ity eva siddhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 4, 3, 23 | avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ /~yastu syaterantakarmaṇo 17 4, 3, 120| saṃvoḍhuḥ svaṃ sāṃvahitram /~siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /~ 18 5, 2, 95 | na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar vacanam 19 5, 4, 51 | sarvaviśeṣaṇasambandhāt pūrveṇa+eva pratyayaḥ siddhaḥ, lopamātrārtha ārambhaḥ /~ 20 5, 4, 52 | pratyayavikalpas tu mahāvibhāṣaya+eva siddhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 125| ānaya /~āśrayād atra plutaḥ siddhaḥ /~pragr̥hyāḥ - agnī iti /~ 22 6, 1, 127| yaṇādeśena saha vikalpaḥ siddhaḥ /~sinnityasamāsayoḥ śākalapratiṣedho 23 6, 3, 84 | sajātīyaḥ ity evam ādayaḥ siddhāḥ bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 4, 154| hi ṭeḥ (*6,4.155) ity eva siddhaḥ /~lug ity etad atra na anuvartate, 25 6, 4, 172| 6,4.144) ity eva ṭilopaḥ siddhaḥ ? satyam etat /~jñāpakārtham 26 7, 3, 88 | vikaraṇasyaiva ṅittvād guṇābhāvaḥ siddhaḥ /~tiṅi iti kim ? bhavati /~ 27 7, 4, 65 | 7,3.88) iti guṇābhāvaḥ siddhaḥ ? jñāpanārthaṃ tarhi nipātanam 28 8, 2, 3 | ekādeśasvaraḥ śatr̥svare siddhaḥ iti /~nahi sanuṃkaṃ śatrantaṃ 29 8, 2, 67 | nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam api atvasantasya