Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabda 103 sabdabhede 1 sabdabhyam 62 sabdac 29 sabdad 104 sabdadayam 1 sabdadisu 1 | Frequency [« »] 29 paratvad 29 pluto 29 pratyekam 29 sabdac 29 siddhah 29 smin 29 sutram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdac |
Ps, chap., par.
1 3, 1, 14 | anuvartate, na kyaṣ /~kaṣṭa-śabdāc caturthīsamarthāt kramaṇe ' 2 3, 1, 15 | romantha-śabdāt tapaḥ-śabdāc ca karmaṇo yathākramaṃ varticaror 3 3, 1, 16 | vartate /~bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe 4 4, 1, 71 | kadru-śabdāt kamaṇḍalu-śabdāc ca chandasi ciṣaye striyāṃ 5 4, 1, 87 | rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau 6 4, 1, 106| 106:~ madhu-śabdād babhru-śabdāc ca gotrāpatye yañ pratyayo 7 4, 1, 124| vikarṇa-śabdāt kuṣītaka-śabdāc ca kāṣyape 'patya-viśeṣe 8 4, 2, 5 | śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya 9 4, 2, 17 | 2.17:~ śūla-śabdād ukhā-śabdāc ca saptamīsamarthāt saṃskr̥taṃ 10 4, 2, 22 | āgrahāyaṇī-śabdād aśvattha-śabdāc ca prathamasamarthāt paurṇamāsy- 11 4, 2, 35 | mahārāja-śabdāt proṣṭhapada-śabdāc ca ṭhañ prayayo bhavati 12 4, 2, 60 | adhīte ity arthaḥ /~aukthikya-śabdāc ca pratyayo na bhavaty eva, 13 4, 2, 104| āvisaś chandasi /~āvis śabdāc chandasi tyap pratyayo bhavati /~ 14 4, 2, 143| START JKv_4,2.143:~ parvata-śabdāc chaḥ pratyayo bhavati śaiṣikaḥ /~ 15 4, 3, 20 | chandasi ity eva /~vasanta-śabdāc chandasi viṣaye ṭhañ pratyayo 16 4, 3, 21 | chandasi ityeva /~hemanta-śabdāc chandasi viṣaye ṭhaj pratyayo 17 4, 3, 32 | sindhu-śabdād apakara-śabdāc ca kan pratyayo bhavati 18 4, 3, 70 | paurāḍāśa-śabdāt puroḍāśa-śabdāc ca bhavavyākhyānayor arthayoḥ 19 4, 4, 4 | kulattha-śabdāt ka-kāropadhāt śabdāc ca prātipadikād aṇ pratyayo 20 4, 4, 111| 111:~ pāthaḥ-śabdān nadī-śabdāc ca ḍyaṇ pratyayo bhavati 21 4, 4, 112| veśanta-śabdād dhimavaccha-śabdāc ca aṇ pratyayo bhavati tatra 22 4, 4, 118| 118:~ samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo bhavati 23 4, 4, 121| samarthavibhaktiḥ /~rakṣaḥ-śabdād yātu-śabdāc ca ṣaṣṭhīsamarthād hananī 24 5, 1, 40 | START JKv_5,1.40:~ putra-śabdāc chaḥ pratyayo bhavati, cakārād 25 5, 1, 48 | pūraṇa-vācinaḥ śabdāt ardha-śabdāc ca ṭhan pratyayo bhavati 26 5, 1, 61 | parimānam iti ca /~saptan śabdāc chandasi viṣaye 'ñ pratyayo 27 5, 1, 70 | chayatau anuvarttete sthālībila-śabdāc chayatau pratyayau bhavataḥ 28 5, 1, 71 | 71:~ yajña-śabdād r̥tvik-śabdāc ca yathāsaṅkhyaṃ gha-khañau 29 5, 1, 106| START JKv_5,1.106:~ r̥tu-śabdāc chandasi viṣaye ghas pratyayo