Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyaysya 2 pratyayu 8 pratyayyam 1 pratyekam 29 pratyenah 2 pratyenas 1 pratyenasi 3 | Frequency [« »] 29 niyamah 29 paratvad 29 pluto 29 pratyekam 29 sabdac 29 siddhah 29 smin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyekam |
Ps, chap., par.
1 1, 1, 1 | śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena 2 1, 1, 2 | śabdaḥ sañjñātvena vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena 3 1, 1, 9 | udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś 4 2, 1, 6 | bhavati /~vacana-grahaṇaṃ pratyekaṃ sambadhyate /~vibhaktivacane 5 2, 2, 11 | samasyate /~artha-śabdaḥ pratyekam abhisambadhyate, tena svarūpa- 6 2, 2, 27 | tr̥tīyāntam /~sarūpa-grahanaṃ pratyekam abhisambadhyate /~tatra 7 2, 3, 46 | bahutvāni /~mātra-śabdaḥ pratyekam abhisambadhyate /~prātipadikārtha- 8 2, 4, 2 | vartate /~aṅga-śabdasya pratyekaṃ vākya-parisamāptyā trīṇi 9 3, 1, 12 | halantānāṃ ca lopaḥ /~acveḥ iti pratyekam abhisambadhyate /~kim arthaṃ 10 3, 1, 42 | akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate /~ 11 3, 4, 49 | START JKv_3,4.49:~ upaśabdaḥ pratyekam abhisambadhyate /~upapūrvebhyaḥ 12 4, 2, 80 | prātipadikagaṇāḥ /~ādi-śabdaḥ pratyekam abhisambadhyate /~tatra 13 4, 2, 122| deśe iti ca /~anta-śabdaḥ pratyekam abhisambadhyate /~prasthapura 14 4, 2, 126| ity eva uttarapada-śabdaḥ pratyekam abhisambadhyate /~kaccha- 15 4, 3, 1 | yuṣmad-asmadoḥ che prāpte pratyekaṃ pratyayatrayaṃ vidhīyate /~ 16 4, 3, 93 | JKv_4,3.93:~ ādi-śabdaḥ pratyekam abhisambadhyate /~sindhv- 17 4, 3, 110| viśeṣaṇam /~sūtra-śabdaḥ pratyekam abhisambadhyate /~tadviṣayatā 18 5, 1, 9 | śabdena+eva sambadhyate, na tu pratyekam /~ātmane hitam ātmanīnam /~ 19 5, 1, 16 | anekasmin pratyayārthe pratyekaṃ samarthavibhaktiḥ sambandhanīyā 20 5, 1, 47 | ekavacanāntaṃ vr̥ddhyādibhiḥ pratyekam abhisambadhyate /~tatra 21 5, 1, 98 | kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ 22 5, 1, 134| prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor arthayoḥ ślāghādiṣu 23 5, 2, 93 | rūḍheraniyamāt iti /~vāśabdaḥ pratyekam abhisambadhyamāno vikalpānāṃ 24 5, 2, 132| JKv_5,2.132:~ antaḥśabdaḥ pratyekam abhisambadhyate /~dharmādyantāt 25 6, 1, 5 | samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa vā mā bhūt iti /~ 26 7, 2, 34 | apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /~viśastr̥ 27 8, 2, 2 | kr̥ti /~vidhiśabdo 'yaṃ pratyekam abhisambadhyamānaḥ svarasañjñātukāṃ 28 8, 3, 58 | bhavati /~vyavāyaśabdaḥ pratyekam abhisambadhyate /~nuṃvyavāye 29 8, 3, 58 | yajuṣṣu /~haviṣṣu /~numādibhiḥ pratyekaṃ vyavāye /~ṣatvamiṣyate,