Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pluter 1 plutih 1 plutir 2 pluto 29 plutodattah 1 plutodatto 1 plutya 1 | Frequency [« »] 29 ñ 29 niyamah 29 paratvad 29 pluto 29 pratyekam 29 sabdac 29 siddhah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pluto |
Ps, chap., par.
1 1, 2, 17 | r̥te 'pi saḥ /~anantare pluto mā bhūt plutaś ca viṣaye 2 6, 1, 130| START JKv_6,1.130:~ ī3kāraḥ pluto 'ci parataḥ cākravarmaṇasya 3 8, 1, 60 | tiṅākāṅkṣam (*8,2.104) iti ca pluto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 8, 2, 83 | vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti //~ 5 8, 2, 84 | vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /~ 6 8, 2, 85 | vartate tatra haihayoḥ eva pluto bhavati /~hai3 devadatta /~ 7 8, 2, 86 | 2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ 8 8, 2, 86 | sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ 9 8, 2, 87 | tatra yaḥ oṃśabdaḥ tasya pluto bhavati /~o3m agnimīlle 10 8, 2, 88 | ity etasya yajñakarmaṇi pluto bhavati /~ye3 yajāmahe /~ 11 8, 2, 91 | vauṣaṭ āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi /~agnaye ' 12 8, 2, 91 | yajamānāya ity evam ādāvayaṃ pluto na bhavati, sarve vidhayaḥ 13 8, 2, 92 | agnītpreṣaṇam /~tatrādeḥ pluto bhavati parasya ca /~ā3 14 8, 2, 93 | pr̥ṣṭaprativacane vibhāṣā heḥ pluto bhavati /~akārṣīḥ kaṭaṃ 15 8, 2, 94 | vākyaṃ vartate tasya ṭeḥ pluto bhavati vibhāṣā /~anityaḥ 16 8, 2, 97 | vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati /~hotvyaṃ dīkṣitasya 17 8, 2, 99 | vākyaṃ vartate tasya ṭeḥ pluto bhavati /~māṃ me dehi bhoḥ, 18 8, 2, 100| JKv_8,2.100:~ anudāttaḥ pluto bhavati praśnānte, abhipūjite 19 8, 2, 100| praśnānte vartamānayoṇ anudāttaḥ pluto bhavati /~agamaḥ ity evam 20 8, 2, 100| 8,2.105) iti svaritaḥ pluto bhavati /~abhibhūjite - 21 8, 2, 101| prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /~pluto 'py atra 22 8, 2, 101| anudāttaḥ pluto bhavati /~pluto 'py atra vidhīyate, na guṇamātram 23 8, 2, 102| ity etasya ṭeḥ anudattaḥ pluto bhavati /~aṃdhaḥ svidāsī3t 24 8, 2, 103| START JKv_8,2.103:~ svaritaḥ pluto bhavati āmreḍite parataḥ 25 8, 2, 104| ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /~ākāṅkṣati iti 26 8, 2, 105| api antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne ca /~ 27 8, 2, 106| 8,2.106:~ dūrāddhūtādiṣu pluto vihitaḥ /~tatra aicaḥ plutaprasaṅge 28 8, 2, 106| samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 2, 107| stovairvidhemāgnayā3i /~so 'yam ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ