Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paratotakah 1
paratra 1
paratvac 1
paratvad 29
paratvadamreditanudattatvam 1
paratvadaña 1
paratvadanatvapakse 1
Frequency    [«  »]
29 manavaka
29 ñ
29 niyamah
29 paratvad
29 pluto
29 pratyekam
29 sabdac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paratvad

   Ps, chap., par.
1 3, 3, 142| vihitāṃś ca api pratyayān ayaṃ paratvād asmin viṣaye vādhate /~api 2 4, 1, 114| āvādaḥ /~atryādibhyas tu paratvāḍ ḍhagādibhir eva bhavitavyam /~ 3 4, 1, 127| kṣudrābhyo (*4,1.131) iti paratvāḍ ḍhrakā bhavitavyam /~kaulaṭeraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 4, 1, 157| kāriśabdād api vr̥ddhād agotrāt paratvād anena+eva bhavitavyam /~ 5 4, 2, 6 | tiṣyapunarvasavīyam /~lupaṃ paratvād bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 100| vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, kacchādipāṭhādamanusye 7 4, 2, 114| grāma. ka-upadha-vidhīn tu paratvād bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 2, 137| vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate /~vr̥kagartīyam /~ 9 4, 3, 11 | pavādaḥ /~vr̥ddhāt tu chaṃ paratvād bādhate /~māsikaḥ /~ārdhamāsikaḥ /~ 10 4, 3, 75 | aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~śulkaśālāyā āgataḥ 11 4, 3, 77 | aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~vidyā-sambandhebhyas 12 4, 3, 96 | pavādaḥ /~vr̥ddhāc chaṃ paratvād bādhate /~apūpo bhaktir 13 4, 3, 99 | pavādaḥ /~vr̥ddhāc chāṃ paratvād bādhate /~glucukāyanirbhaktir 14 4, 3, 104| aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~tatra kalāpyantevāsinaścatvāraḥ - 15 4, 3, 125| aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~vaire tavat - 16 6, 1, 17 | samprasāraṇaṃ vidhīyate /~kiti hi paratvād dhātoḥ samprasāraṇe kr̥te 17 6, 1, 44 | 6,4.2) iti dīrghatvena paratvād bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 6, 1, 186| lasārvadhātukānudāttatvena paratvād bādhyate /~tāsyādibhyaḥ 19 6, 2, 55 | karmadhārayaḥ /~bahuvrīhāv api paratvād vikalpa eva bhavati /~dvisuvarnadhanaḥ, 20 6, 3, 139| api dīrgheṇa pakṣāntare paratvād hrasvo bādhyate /~punaḥ 21 6, 4, 66 | dadatuḥ /~daduḥ /~āto lopāddhi paratvād ītvam syāt /~etad eva halgrahaṇaṃ 22 6, 4, 101| bhindhaki, chindhaki ity atra paratvād dhibhāve kr̥te punaḥ prasaṅgavijñānād 23 7, 1, 34 | anavakāśatvād autvaṃ dvirvacanād api paratvād ekādeśaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 7, 1, 50 | pūrvāso ya uparāsaḥ ity atra paratvād asuki punaḥ prasaṅgavijñānāt 25 7, 1, 72 | jhalantasya napuṃsakasya paratvād anena+eva num bhavati /~ 26 7, 2, 28 | sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo bhavati /~ 27 7, 2, 45 | krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid icchanti /~ 28 7, 2, 67 | kriyate tadā dvirvacanāt paratvād ghasibhasorhali ca (*6,4. 29 7, 4, 1 | dvirvacanopadhāhrasvatvayoḥ prāptayoḥ paratvād upadhāhrasvatvam, tatra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL