Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niyamabhavena 1
niyamad 3
niyamadapi 1
niyamah 29
niyamal 1
niyamam 4
niyamapratipattyartham 1
Frequency    [«  »]
29 madhu
29 manavaka
29 ñ
29 niyamah
29 paratvad
29 pluto
29 pratyekam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

niyamah

   Ps, chap., par.
1 1, 1, 41 | artham /~tena ayaṃ kārya-niyamaḥ siddho bhavati /~iha ca -- 2 1, 1, 45 | sambhavanti teṣu sarveṣu prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā 3 1, 2, 28 | bhūt /~svasañjñayā vadhāne niyamaḥ /~ac iti vartate /~iha 4 1, 3, 12 | ca vidhāsyate, tatra ayaṃ niyamaḥ kriyate /~anudātta-ito ye 5 1, 3, 61 | mriyate, mriyete, mriyante /~niyamaḥ kim-arthaḥ ? mariśyati /~ 6 1, 3, 78 | pūrveṇa prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /~ 7 1, 3, 78 | niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /~tat sarvataḥ prāpnoti, 8 1, 4, 8 | ghisañjñāyāṃ siddhāyām ayaṃ niyamaḥ kriyate, pati-śabdaḥ samāse 9 1, 4, 105| vihitāḥ /~teṣām ayaṃ puruṣa-niyamaḥ kriyate /~yuṣmady-upapade 10 2, 2, 32 | mr̥duguptau /~anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /~paṭumr̥duśuklāḥ /~ 11 2, 2, 36 | eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya-bhavasya 12 3, 2, 40 | gamyamāne /~vrata iti śastrito niyamaḥ ucyate /~vācaṃyamaḥ āste /~ 13 3, 2, 80 | aśrāddhabhojī /~kāmacāraprāptau niyamaḥ /~sati śayane sthaṇḍila 14 3, 2, 90 | ārambhaḥ /~caturvidhaś ca atra niyamaḥ iṣyate, dhātukāla-upapada- 15 3, 3, 63 | saṃyāmaḥ /~upayamaḥ, upayāmaḥ /~niyamaḥ, niyāmaḥ /~viyamaḥ, viyāmaḥ /~ 16 3, 3, 63 | upayamaḥ, upayāmaḥ /~niyamaḥ, niyāmaḥ /~viyamaḥ, viyāmaḥ /~anupasargāt 17 4, 1, 93 | pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo 18 4, 1, 94 | START JKv_4,1.94:~ ayam api niyamaḥ /~yūny apatye vivakṣite 19 4, 1, 94 | atra pratiṣidhyate ? yadi niyamaḥ, striyām aniyamaḥ prāpnoti /~ 20 4, 2, 15 | gamyate /~vratam iti śāstrito niyamaḥ ucyate /~sthaṇḍile śayituṃ 21 6, 4, 12 | prakr̥tapratiṣedhe /~yasya hi śau niyamaḥ suṭi naitattena na tatra 22 6, 4, 12 | tataḥ śau iti dvitīyo niyamaḥ /~ [#734]~ śau eva sarvanāmasthāne 23 6, 4, 12 | sāmarthyādayam aviśeṣeṇa niyamaḥ /~śiśabdo hi sarvanāmasthāaṃ 24 6, 4, 12 | sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /~tatra tu napuṃsakasya 25 6, 4, 12 | napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 7, 1, 11 | iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor eva 27 7, 1, 62 | atha iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy 28 7, 2, 13 | prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ /~vr̥ño hi thali vavartha 29 8, 4, 3 | pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād uttarapadasthasya+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL