Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] muvau 1 mvoh 1 n 82 ñ 29 na 2417 ña 5 naa 1 | Frequency [« »] 29 kvacid 29 madhu 29 manavaka 29 ñ 29 niyamah 29 paratvad 29 pluto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ñ |
Ps, chap., par.
1 Ref | Ṅ ~~~~~~palatal n~~~~ñ ~~~~~~palatal N~~~~Ñ ~~~~~~ 2 Ref | ñ ~~~~~~palatal N~~~~Ñ ~~~~~~retroflex t~~~~ṭ ~~~~~~ 3 Ref | gauravaṃ bhavati //~jha bha ñ /~jha bha ity etau varṇāv- 4 2, 4, 58 | ānantarye vida-ādibhyo 'ñ (*4,1.104), tasmād yūni 5 2, 4, 64 | ānantarye bida-ādibhyo 'ñ (*4,1.104) -- bidāḥ /~urvāḥ /~ 6 2, 4, 64 | dvaipyāḥ /~utsādibhyo 'ñ - autsāśchātrāḥ /~yañādīnām 7 3, 3, 33 | START JKv_3,3.33:~ str̥̄ñ ācchādane, asmād dhātoḥ 8 4, 1, 86 | utsa-ādibhyo 'ñ || PS_4,1.86 ||~ _____START 9 4, 1, 104| ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||~ _____ 10 4, 2, 45 | evam ādibhyaḥ śabdebhyo 'ñ pratyayo bhavati tasya samūhaḥ 11 4, 2, 108| madrebhyo 'ñ || PS_4,2.108 ||~ _____ 12 4, 3, 143| pratyayāḥ prāṇirajatādibhyo 'ñ (*4,3.154) ity evam ādayas 13 4, 3, 154| prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 ||~ _____ 14 4, 3, 155| 142), prāṇirajatādibhyo 'ñ (*4,3.154), uṣṭrādvuñ (* 15 4, 4, 49 | r̥to 'ñ || PS_4,4.49 ||~ _____START 16 5, 1, 2 | tataḥ paratvāt carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ 17 5, 1, 15 | carmaṇo 'ñ || PS_5,1.15 ||~ _____START 18 5, 1, 61 | saptano 'ñ chandasi || PS_5,1.61 ||~ _____ 19 5, 1, 61 | śabdāc chandasi viṣaye 'ñ pratyayo bhavati varge ' 20 5, 1, 129| vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||~ _____ 21 6, 1, 158| atra anudāttādilakṣaṇo 'ñ siddho bhavati /~tathā garbhiṇīśabdaś 22 6, 2, 1 | kārṣṇaḥ, prāṇi-rajata-ādibhyo 'ñ (*4,3.154) iti añpratyayānto 23 6, 2, 37 | apataym iti bidādibhyo 'ñ (*4,1.104), tasya bahuṣu 24 6, 4, 133| vikāre prāṇirajatādibhyo 'ñ (*4,3.154), dvārāditvādaijāgamaḥ /~ 25 7, 3, 4 | māṃsam /~praṇirajatādibhyo 'ñ (*4,3.154) ity añ /~śvādaṃśṭrāyāṃ 26 7, 3, 13 | āparamadraḥ /~madrebhyo 'ñ (*4,2.108) iti añpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 7, 3, 54 | ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||~ _____ 28 7, 3, 80 | punāti /~lūñ - lunāti /~str̥̄ñ - str̥ṇāti /~yeṣām āgaṇāntāḥ 29 8, 2, 44 | chedane ity etat prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena