Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manavabrahmanayos 1 manavacaraka 1 manavah 3 manavaka 29 manavaka3 6 manavakah 22 manavakam 23 | Frequency [« »] 29 kva 29 kvacid 29 madhu 29 manavaka 29 ñ 29 niyamah 29 paratvad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manavaka |
Ps, chap., par.
1 1, 2, 32 | mātrā anudāttā /~māṇavaka3 māṇavaka (*8,2.103) ity atra ardha- 2 1, 2, 33 | ekaśrutiḥ /~āgaccha bho māṇavaka devadatta3 /~dūrāt iti kim ? 3 1, 2, 33 | dūrāt iti kim ? āgaccha bho māṇavaka devadatta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 39 | yamune sarasvati śutudri /~māṇavaka jaṭilakādhyāpaka kva gamiṣyasi /~ 5 1, 2, 39 | āmantrita-nighātena anudāttāḥ /~māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, 6 1, 2, 40 | sannatara ādeśo bhavati /~māṇavaka jaṭilakādyāpaka kva gamiṣyasi /~ 7 1, 3, 21 | karmapravacanīya-prayoge na bhavati, māṇavaka-manu krīḍati /~samo 'kūjane 8 1, 4, 52 | pratyavasānam abhyavahāraḥ /~bhuṅkte māṇavaka odanam, bhojayati māṇavakam 9 1, 4, 52 | māṇavakam odanam /~aśnāti mānavaka odanam, āśayati māṇavakamodanam /~ 10 1, 4, 52 | pratiśedho vaktavyaḥ /~atti māṇavaka odanam, ādayate māṇavakena 11 8, 1, 8 | nābhidheyadharmāḥ /~asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 12 8, 1, 8 | asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, 13 8, 1, 8 | ābhirūpyam /~sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 14 8, 1, 8 | sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, 15 8, 1, 8 | śobhanaḥ khalvasi /~kope - māṇavaka 3 māṇavaka, avinītaka 3 16 8, 1, 8 | khalvasi /~kope - māṇavaka 3 māṇavaka, avinītaka 3 avinītaka, 17 8, 1, 8 | bhūt, śobhanaḥ khalvasi māṇavaka /~āmantritasya iti kim ? 18 8, 1, 42 | parīpsā tvarā /~adhīṣva mānavaka, purā vidyotate vidyut /~ 19 8, 1, 73 | vidyamānavadeva /~agne gr̥hapate /~māṇavaka jaṭilakādhyāpaka /~pūrvasya 20 8, 1, 74 | vispaṣṭārtham /~bhuvacanam iti kim ? māṇavaka jaṭilaka /~nityam etad vidyamānavadeva //~ 21 8, 2, 84 | sambodhanam /~āgaccha bho māṇavaka devadatta3 /~āgaccha bho 22 8, 2, 84 | devadatta3 /~āgaccha bho māṇavaka yajñadatta3 /~dūraṃ yady 23 8, 2, 84 | dūrāt iti kim ? āgaccha bho māṇavaka devadatta /~dūrādāhvāne 24 8, 2, 103| asūyāyāṃ tavat - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, 25 8, 2, 103| ābhirūpyatm /~sammatau - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, 26 8, 2, 103| khalv asi /~kope - māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ 27 8, 2, 103| asūyādiṣu vāvacanaṃ kartavyam /~māṇavaka māṇavaka ityevamādyapi yathā 28 8, 2, 103| vāvacanaṃ kartavyam /~māṇavaka māṇavaka ityevamādyapi yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 8, 2, 107| ghātayiṣyāmi tvā /~āgaccha bho māṇavaka viṣṇubhūte /~parigaṇane