Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] madho 1 madhoh 1 madhor 1 madhu 29 madhuca 3 madhucah 4 madhuce 3 | Frequency [« »] 29 kritam 29 kva 29 kvacid 29 madhu 29 manavaka 29 ñ 29 niyamah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances madhu |
Ps, chap., par.
1 1, 2, 27 | ukālo hrasvaḥ - dadhi /~madhu /~ūkālo dīrghaḥ - kumārī /~ 2 2, 4, 31 | kṣveḍita /~śr̥ṅga /~śr̥ṅkhala /~madhu /~mūla /~mūlaka /~śarāva /~ 3 3, 1, 84 | śānaj api /~gr̥bhāya jihvayā madhu /~śānacaḥ khalv api - badhāna 4 3, 2, 53 | pāṇirekhā /~śleṣmaghnaṃ madhu /~pittaghnaṃ ghr̥tam /~amanuṣyakartr̥ke 5 4, 1, 106| madhu-babhvror brāhmaṇa-kauśikayoḥ || 6 4, 1, 106| START JKv_4,1.106:~ madhu-śabdād babhru-śabdāc ca 7 4, 2, 86 | START JKv_4,2.86:~ madhu ity evam ādibhyaḥ śabdebhyo 8 4, 2, 86 | ārambhaḥ /~madhumān /~bisavān /~madhu /~bisa /~sthāṇu /~muṣṭi /~ 9 4, 2, 99 | ṅīṣ-arthaḥ /~kāpiśāyanaṃ madhu /~kāpiśāyanī drākṣā /~bāhlyurdipardibhyaś 10 4, 4, 129| START JKv_4,4.129:~ madhu-śabdān matvarthe ñaḥ pratyayo 11 4, 4, 138| samarthavibhaktiḥ /~pibāti somyaṃ madhu /~somam ayam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 4, 139| 139:~ yaśabdo nivr̥ttaḥ /~madhu-śabdān mayaḍarthe yatpratyayo 13 5, 2, 104| saikato ghaṭaḥ /~śārkaraṃ madhu /~adeśe iha+udāharaṇam /~ 14 5, 2, 105| saikato ghaṭaḥ /~śārkaraṃ madhu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 2, 107| 5,2.107:~ ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo 16 5, 2, 107| ūṣo 'smin ghaṭe vidyate, madhu asmin ghaṭe vidyate iti /~ 17 5, 4, 151| payaḥ /~lakṣmīḥ /~dadhi /~madhu /~śāli /~arthān nañaḥ anarthakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 1, 72 | saṃhitāyām iti kim ? dadhi atra /~madhu atra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 6, 1, 127| dadhi atra, dadhyatra /~madhu atra, madhvatra /~kumāri 20 6, 2, 70 | bhavati, madhuvikārasya tasya madhu aṅgam /~aṅgāni iti kim ? 21 7, 1, 23 | tiṣṭhati /~dadhi paśya /~madhu tiṣṭhati /~madhu paśya /~ 22 7, 1, 23 | paśya /~madhu tiṣṭhati /~madhu paśya /~trapu /~jatu /~tadbrāhmaṇakulam 23 7, 4, 47 | iti kim ? dadhi dattam /~madhu dattam /~ghoḥ ity eva, avadātam 24 8, 2, 3 | sakārādiḥ paṭhyate ? iha madhu ścyotati iti madhuścyut, 25 8, 2, 9 | jhayaḥ (*8,2.10) iti /~ikṣu, madhu, druma, maṇḍa, dhūma ity 26 8, 3, 65 | iti kim ? dadhi siñcati /~madhu siñcati /~nirgatāḥ secakā 27 8, 3, 87 | upasargāt iti kim ? dadhi syāt /~madhu syāt /~asti iti kim ? anusr̥tam /~ 28 8, 3, 109| padādeḥ - dadhi siñcati /~madhu siñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 4, 57 | dadhim̐, dadhi /~madhum̐, madhu /~kumārīm̐, kumārī /~aṇaḥ