Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kva 29
kvabvaci 1
kvacana 1
kvacid 29
kvacidankrrtam 1
kvacidavayavasasthi 1
kvacij 1
Frequency    [«  »]
29 kasikayam
29 kritam
29 kva
29 kvacid
29 madhu
29 manavaka
29 ñ
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kvacid

   Ps, chap., par.
1 1, 4, 20 | varma /~ayasmayāni pātrāṇi /~kvacid ubhayam api bhavati /~sa 2 2, 1, 57 | jāmadagnyaḥ, arjunaḥ kārtavīryaḥ /~kvacid vikalpaḥ, nīlam utpalam, 3 2, 4, 31 | āśrayā ca+iyaṃ dvi-liṅgatā kvacid arthabhedena api vyavatiṣṭhate, 4 3, 1, 85 | viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā 5 3, 2, 135| kṣadeś ca niyukte /~kṣattā /~kvacid adhikr̥ta ucyate /~chandasi 6 3, 2, 178| antara-upasaṅgraha-artham /~kvacid dīrghaḥ, kvacid dvirvacanam, 7 3, 2, 178| artham /~kvacid dīrghaḥ, kvacid dvirvacanam, kvacit samprasāraṇam /~ 8 3, 2, 182| nyasminn api pratyaye nalopaḥ kvacid bhavati iti /~tena lyuṭy 9 3, 3, 43 | vartate /~bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, vyāvacarcī /~ 10 4, 1, 3 | bahuprakārā vyaktayaḥ /~kvacid āśraya-viśeṣābhāvāt upadeśa- 11 4, 1, 96 | anakārārtha ārambhaḥ /~kvacid bādhakavādhanārthaḥ /~bāhu /~ 12 4, 2, 52 | viṣaya-śabdo bahvarthaḥ /~kvacid grāmasamudāye vartate, viṣayo 13 4, 2, 52 | vartate, viṣayo labdhaḥ iti /~kvacid indriyagrāhye, cakṣur viṣayo 14 4, 2, 52 | cakṣur viṣayo rūpam iti /~kvacid atyantaśīlite jñeye, devadattasya 15 4, 2, 52 | devadattasya viṣayo 'nuvākaḥ iti /~kvācid anyatra abhāve, matsyānām 16 4, 2, 55 | pragātha-śabdaḥ kriyānimittakaḥ kvacid eva mantraviśeṣe vartate /~ 17 4, 3, 99 | bhūt /~bahula-grahaṇāt kvacid apravr̥ttir eva /~pāṇino 18 4, 3, 166| śālvāni mūlani /~bahulavacanāt kvacid anyad api bhavati, kadambaṃ 19 5, 1, 28 | upādīyate ? jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, 20 5, 2, 115| sambadhyate ity uktam, tena kvacid bhavaty api, kāryī, hāryī, 21 5, 4, 128| bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /~nikucya 22 6, 1, 36 | śribhāvaḥ iti /~somād anyatra kvacid ekasminn api śrābhāvo dr̥śyate /~ 23 6, 1, 137| upakaroti /~sampūrvasya kvacid abhūṣaṇe 'pi suḍiṣyate, 24 6, 1, 204| ādyudāttatvam ? etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ 25 6, 2, 65 | mātulāśvaḥ /~pitr̥vyagavaḥ /~kvacid ayam ācāro vyavasthitaḥ, 26 7, 1, 103| papritamam /~vavritamam /~kvacid bhavati /~pupuriḥ //~iti 27 7, 2, 15 | 15:~ yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ 28 7, 4, 60 | tatra abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ 29 8, 3, 108| ity etat siddhaṃ bhavati /~kvacid evaṃ gaṇapāṭhaḥ - savane


IntraText® (V89) Copyright 1996-2007 EuloTech SRL