Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kritac 2 kritah 13 kritaih 1 kritam 29 kritarthe 1 kritasabdas 1 kritasabde 1 | Frequency [« »] 29 karah 29 karmapravacaniya 29 kasikayam 29 kritam 29 kva 29 kvacid 29 madhu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kritam |
Ps, chap., par.
1 4, 3, 38 | tatra bhavati, yac ca yatra krītaṃ labdham api tatra+eva bhavati 2 4, 3, 38 | abhinnatvāt ? vastumātreṇa krītaṃ labdhaṃ bhavati, śabda-arthas 3 4, 3, 156| rūḍhiparimāṇam eva /~niṣkeṇa krītaṃ naiṣkikam /~evaṃ niṣkasya 4 4, 3, 156| vikāro naiṣkikaḥ /~śatena krītaṃ śatyam, śatikam /~śatasya 5 5, 1, 1 | START JKv_5,1.1:~ tena krītam (*5,1.37) iti vakṣyati /~ 6 5, 1, 19 | ṭhagvidhīyate /~vakṣyati - tena krītam (*5,1.37) /~naiṣkikam /~ 7 5, 1, 19 | agopucchasaṅkhyāparimāṇāt iti kim ? gopucchena krītaṃ gaupucchikam /~saṅkhyā - 8 5, 1, 20 | iṣyate /~dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam /~triśūrpam /~ 9 5, 1, 20 | triśūrpam /~dviśūrpeṇa krītam iti tadantavidhi-pratiṣedhāt 10 5, 1, 21 | kano 'pavādaḥ /~śatena krītaṃ śatikam, śatyam /~aśate 11 5, 1, 21 | iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ 12 5, 1, 21 | śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam /~triśatakam /~ 13 5, 1, 26 | so 'pi bhavati /~śūrpeṇa krītam śaurpam, śaurpikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 1, 27 | ṭhañor apavādaḥ /~śatamānena krītaṃ śātamānaṃ śatam /~vaiśatikam /~ 15 5, 1, 37 | tena krītam || PS_5,1.37 ||~ _____START 16 5, 1, 37 | tena iti tr̥tīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ 17 5, 1, 37 | pratyayo bhavati /~saptatyā krītam sāptatikam /~āśītikam /~ 18 5, 1, 37 | na bhavati, devadattena krītam, pāṇinā krītam iti /~dvivacana- 19 5, 1, 37 | devadattena krītam, pāṇinā krītam iti /~dvivacana-bahuvacana- 20 5, 1, 37 | na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād 21 5, 1, 37 | prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva /~ 22 5, 1, 37 | pratyayo bhavati /~dvābhyāṃ krītam dvikam /~trikam /~pañcakam /~ 23 5, 1, 37 | pañcakam /~tathā mudgaiḥ krītam maudgikam /~māṣikam /~na 24 5, 4, 92 | paṇcaguḥ /~daśaguḥ /~tena krītam (*5,1.37) ity āgatasya ārhīyasya 25 6, 1, 60 | śīrṣṇā hi tatra somaṃ krītaṃ haranti /~yatte śīrṣṇo daurbhāgyam /~ 26 7, 3, 17 | dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /~vibhāṣā 27 7, 3, 17 | vikalpaḥ /~dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān niṣkāt (*5, 28 7, 3, 17 | 835]~ dvābhyāṃ śāṇābhyāṃ krītam dvai śāṇam /~traiśāṇam /~ 29 7, 3, 26 | ca parataḥ /~ardhadroṇena krītam ārdhadrauṇikam, ardhadrauṇikam /~