Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karmanyupapade 1 karmanyupasankhyanam 1 karmapavaditvat 1 karmapravacaniya 29 karmapravacaniyah 4 karmapravacaniyair 3 karmapravacaniyanam 1 | Frequency [« »] 29 hanti 29 jana 29 karah 29 karmapravacaniya 29 kasikayam 29 kritam 29 kva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karmapravacaniya |
Ps, chap., par.
1 1, 3, 10| trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā bhavati /~iha kasmān 2 1, 3, 21| upasargo gr̥hyate, tena+iha karmapravacanīya-prayoge na bhavati, māṇavaka- 3 1, 4, 56| samāveśa-artham /~gaty-upasarga-karmapravacanīya. sañjñābhiḥ saha nipāta- 4 1, 4, 83| yānita ūrdhvam anukramiṣyāmaḥ karmapravacanīya. sañjñāste veditavyāḥ adhir 5 1, 4, 83| 97) iti yāvad vakṣyati /~karmapravacanīya-pradeśāḥ -- karmapravacanīya- 6 1, 4, 83| karmapravacanīya-pradeśāḥ -- karmapravacanīya-yukte dvitīyā (*2,3.8) ity 7 1, 4, 84| anu-śabdo lakṣaṇe dhyotye karmapravacanīya-sañjño bhavati /~śākalyasya 8 1, 4, 84| 1,4.90) iti siddhaivānoḥ karmapravacanīya-sañjñā ? hetv-arthaṃ tu 9 1, 4, 85| anuśabdas tr̥tīyārthe dyotye karmapravacanīya-sañjño bhavati /~nadīm anvavasitā 10 1, 4, 86| hīne dyotye ayam anuḥ karmapravacanīya-sañjño bhavati /~anu śākaṭāyanaṃ 11 1, 4, 87| śabdaḥ adhike hīne ca dyotye karmapravacanīya-sañjño bhavati /~upa khāryaṃ 12 1, 4, 88| parī śabdau varjane dyotye karmapravacanīya-sañjñau bhavataḥ /~prakr̥tena 13 1, 4, 89| eṣā śabdo maryādā-vacane karmapravacanīya-sañjño bhavati /~avadhirmaryādā /~ 14 1, 4, 90| bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā bhavanti /~lakṣaṇe 15 1, 4, 91| eva bhāga-varjiteṣu abhiḥ karmapravacanīya-sañño bhavati /~vr̥kṣam 16 1, 4, 92| pratidānaviṣaye ca pratiḥ karmapravacanīya-sañjño bhavati /~abhimanyur- 17 1, 4, 93| anarthakau anartha-antaravācinau karmapravacanīya-sañjñau bhavataḥ /~kuto ' 18 1, 4, 93| upasarga-sañjñāvādhanārthā karmapravacanīya-sañjñā vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 1, 4, 94| su-śabdaḥ pūjāyām arthe karmapravacanīya-sañjño bhavati /~su siktaṃ 20 1, 4, 95| atikramaṇe, ca-kārāt pūjayaṃ ca karmapravacanīya-sañjño bhavati /~niṣpanne ' 21 1, 4, 96| samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati /~padāntarasya 22 1, 4, 97| svasvāmi-sambandhe adhiḥ karmapravacanīya-sañjño bhavati /~tatra kadācit 23 1, 4, 97| tatra kadācit svāminaḥ karmapravacanīya-vibhaktiḥ saptamī bhavati, 24 1, 4, 98| 98:~adhiḥ karotau vibhāṣā karmapravacanīya-sañjño bhavati /~yad atra 25 1, 4, 98| atra māmadhi kariṣyati /~karmapravacanīya-sañjña-apakṣe gatisañjñā- 26 2, 3, 8 | karmapravacanīya-yukte dvitīyā || PS_2,3. 27 2, 3, 9 | START JKv_2,3.9:~ karmapravacanīya-yukta iti vartate /~yasamā 28 2, 3, 11| pratinidhiryataś ca pratidānaṃ tatra karmapravacanīya-yukte pañcamī vibhaktir 29 2, 3, 11| ca pratinidhi-pratidāne karmapravacanīya-yukte, na tu yataḥ pratinidhi-