Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karadesa 1 karadeso 2 karagraham 1 karah 29 karaka 7 karakabhidhayi 1 karakabhidhayinah 1 | Frequency [« »] 29 grahane 29 hanti 29 jana 29 karah 29 karmapravacaniya 29 kasikayam 29 kritam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karah |
Ps, chap., par.
1 1, 1, 26 | bhuktaḥ /~bhuktavān /~ka-kāraḥ kit-kārya-arthaḥ /~ukāraḥ 2 1, 1, 41 | 19]~ upacāraḥ - upapayaḥ-kāraḥ, upapayaḥ-kāmaḥ /~visarjanīya- 3 1, 1, 45 | prāṇasya tādr̥śa eva ga-kāraḥ /~pramāṇataḥ - anuṣmai /~ 4 1, 1, 45 | 4.19) iti cha-kārasya śa-kāraḥ paranimittakas tuki kartavye 5 1, 1, 45 | sañjñao bhavati /~pac, paṭh--a-karaḥ /~bhid, chid--i-kāraḥ /~ 6 1, 1, 45 | a-karaḥ /~bhid, chid--i-kāraḥ /~budh, yudh--ukāraḥ /~vr̥t, 7 1, 3, 27 | uttapati suvarṇaṃ suvarṇa-kāraḥ /~vitapati pr̥thvīṃ savitā /~ 8 1, 4, 60 | iti ṣatvaṃ prasajyeta /~ca-karaḥ sañjñā-samāveśa-arthaḥ /~ 9 3, 3, 20 | vikṣepe -- dvau kārau /~krayaḥ kārāḥ /~sarva-grahaṇam apo 'pi 10 3, 3, 57 | pitkaraṇaṃ svara-artham /~karaḥ garaḥ /~śaraḥ /~u-varṇāntebhyaḥ - 11 3, 3, 108| pacatiḥ /~paṭhatiḥ /~varṇāt kāraḥ /~nirdeśa iti prakr̥tam /~ 12 3, 4, 70 | pratyayā bhavanti /~eva-kāraḥ kartur apakarśaṇa-arthaḥ /~ 13 4, 1, 5 | ṅīp pratyayo bhavati ṅa-kāraḥ sāmānyagrahaṇa-arthaḥ /~ 14 4, 1, 85 | anityatvajñāpanārtham /~ārātīyaḥ /~sthāmno 'kāraḥ /~aśvatthāmaḥ /~lomno 'patyeṣu 15 4, 2, 28 | apāṃnaptr̥ ity etābhyāṃ cha-kāraḥ pratyayo bhavati sā asya 16 4, 3, 9 | START JKv_4,3.9:~ a-kāraḥ pratyayo bhavati madhya- 17 4, 4, 143| JKv_4,4.143:~ karoti iti karaḥ pratyayārthaḥ /~tatsāmarthyalabhyā 18 5, 3, 58 | pācakataraḥ, pācakatamaḥ iti /~eva kāraḥ iṣṭato 'vadhāraṇārthaḥ, 19 6, 1, 101| r̥ tadā dīrgha eva hotr̥̄kāraḥ /~lr̥ti lr̥ vā vaktavyam /~ 20 6, 1, 101| lr̥kāraḥ hotlr̥kāraḥ /~hotr̥̄kāraḥ /~r̥kāralr̥kārayoḥ savarṇāsañjñāvidhir 21 6, 3, 46 | ghāsaḥ mahāghāsaḥ /~mahatyāḥ karaḥ mahākaraḥ /~mahatyāḥ viśiṣṭaḥ 22 6, 3, 70 | satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ /~evam - agadaṅkāraḥ /~ 23 6, 3, 70 | bhakṣaṃ karoti, bhakṣasya vā karaḥ bhakṣaṅkāraḥ /~chandasi 24 6, 4, 126| abhinirvr̥ttasya ca yo 'kāraḥ tasya sthāne ekārādeśo na 25 7, 2, 115| ekastaṇḍulaniścāyaḥ /~dvau śūrpaniṣpāvau /~kāraḥ /~hāraḥ /~ṇiti - gauḥ, gāvau, 26 7, 3, 46 | kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne ikarādeśo 27 7, 3, 48 | vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena 28 7, 3, 49 | abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām ākārādeśo 29 7, 3, 50 | pratyayaḥ, uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ,