Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jamveyah 1 jan 1 jañ 1 jana 29 janadibhyah 1 janadinam 1 janah 3 | Frequency [« »] 29 dirgha 29 grahane 29 hanti 29 jana 29 karah 29 karmapravacaniya 29 kasikayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jana |
Ps, chap., par.
1 1, 1, 45 | bhavati -- grāmo vaḥ svaṃ /~jana-pado naḥ svam /~padasya (* 2 1, 1, 45 | ghas-la-ādeśaḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity 3 1, 1, 45 | 80) iti luk /~gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity 4 1, 1, 45 | jaghnatuḥ /~jaghnuḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity 5 1, 3, 86 | budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || 6 1, 3, 86 | vidhīyate /~budha yudha naśa jana iṅ pru dru sru ity etebhyo 7 3, 1, 61 | dīpa-jana-budha-pūri-tāyi-pyāyibhyo ' 8 3, 2, 67 | jana-sana-khana-krama-gamo viṭ || 9 3, 2, 67 | upasarge supi iti anuvartate /~jana janane, janī pradurbhāve, 10 3, 2, 67 | anunāsikasyāt (*6,4.41) iti /~jana - abjāḥ gojāḥ /~sana - goṣā 11 3, 2, 171| varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi 12 3, 3, 97 | itvābhāvo nipātyate, sanoter vā jana-sana-khanāṃ sañjñāloḥ (* 13 3, 4, 72 | śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || 14 3, 4, 72 | gururbhavatā, anūṣitaṃ bhavatā /~jana - anujāto māṇavako māṇa - 15 4, 2, 43 | grāma-jana-bandhu-sahāyebhyas tal || 16 4, 2, 80 | varṇa /~caraṇa /~arṇa /~jana /~bala /~lava /~vana /~tr̥ṇādiḥ /~ 17 5, 4, 25 | varcas, niṣkevala, uktha, jana, pūrva, nava, sūra, marta, 18 6, 1, 192| bhī-hrī-bhr̥-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt 19 6, 1, 192| 192:~ bhī hrī bhr̥ hu mada jana dhana daridrā jāgr̥ ity 20 6, 1, 192| vikaraṇasya śluḥ /~jajanadindram /~jana janane ity asya pañcame 21 6, 2, 193| pratyaṃśuḥ ayam uṣṭraḥ /~aṃśu /~jana /~rājan /~uṣṭra /~kheṭaka /~ 22 6, 4, 41 | dadhikrāḥ /~agregā unnetr̥̄ṇām /~jana-sana-khana-krama-gamo viṭ (* 23 6, 4, 42 | jana-sana-khanāṃ sañ-jhaloḥ || 24 6, 4, 42 | kṅiti iti ca anuvartate /~jana sana khana ity eteṣām aṅgānāṃ 25 6, 4, 98 | gama-hana-jana-khana-ghasāṃ lopaḥ kṅity 26 6, 4, 98 | START JKv_6,4.98:~ gama hana jana khā ghasa ity eteṣām aṅgānām 27 7, 2, 78 | START JKv_7,2.78:~ īḍa jana ity etābhyām uttarasya dhve 28 7, 2, 78 | luk upadhālopābhāvaś ca /~jana janane ity asya api śluvikaraṇasya 29 7, 3, 79 | START JKv_7,3.79:~ jña jana ity etayoḥ jādeśo bhavati