Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hanterhisayam 1
hanterjah 1
hantes 3
hanti 29
hantihakarasya 2
hantinakarasya 3
hantum 1
Frequency    [«  »]
29 dik
29 dirgha
29 grahane
29 hanti
29 jana
29 karah
29 karmapravacaniya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hanti

   Ps, chap., par.
1 1, 1, 45 | artham /~pakṣi-matsya-mr̥gān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /~ 2 1, 1, 45 | paryāyāṇāṃ na bhavati--ajihmān hanti, animiṣān hanti iti /~atha- 3 1, 1, 45 | ajihmān hanti, animiṣān hanti iti /~atha-ikasya-iśyate, 4 1, 1, 45 | atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //~aṇudit savarṇasya 5 1, 4, 81 | hastinā, niyāti hastinā /~hanti ni muṣṭinā, nihanti muṣṭinā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 36 | vaktavyā /~carmaṇi dvīpinaṃ hanti dantayor hanti kuñjaram /~ 7 2, 3, 36 | dvīpinaṃ hanti dantayor hanti kuñjaram /~keśeṣu camarīṃ 8 2, 3, 36 | kuñjaram /~keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 72 | śapo lug bhavati /~atti /~hanti /~dveṣṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 4, 73 | na bhavaty api - vr̥traṃ hanti /~ahiḥ śayate /~anyebhyaś 11 3, 2, 54 | iti kim ? viṣeṇa hastinaṃ hanti hastighātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 2, 55 | upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 2, 87 | eva na anyasmin, brahmāṇaṃ hanti haniṣyati iti /~tad etad 14 3, 3, 37 | tāvat - pariṇāyena śārān hanti /~samantān nayanena /~abhreṣe - 15 3, 3, 156| artham /~tena+iha na bhavati, hanti iti palāyate, varṣati iti 16 3, 4, 36 | pratyayo bhavati /~samūlaghātaṃ hanti /~samūlaṃ hanti ity arthaḥ /~ 17 3, 4, 36 | samūlaghātaṃ hanti /~samūlaṃ hanti ity arthaḥ /~akr̥takāraṃ 18 3, 4, 37 | bhavati /~pāṇighātaṃ vediṃ hanti /~pādaghātaṃ bhūmiṃ hanti /~ 19 3, 4, 37 | hanti /~pādaghātaṃ bhūmiṃ hanti /~hiṃsa-arthānāṃ ca samānakarmakāṇām (* 20 3, 4, 37 | nena+eva+iṣyate /~asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 4, 37 | asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 4, 73 | āgatāya tasmai dātuṃ gāṃ hanti iti goghnaḥ, arghārho 'tithiḥ /~ 23 4, 4, 35 | pakṣi-matsya-mr̥gān hanti || PS_4,4.35 ||~ _____START 24 4, 4, 35 | pakṣyādibhyo dvitīyāsamarthebhyo hanti ity etasminn arthe ṭhak 25 4, 4, 35 | grahaṇam iha+isyate /~pakṣiṇo hanti pākṣikaḥ /~śākunikaḥ /~māyūrikaḥ /~ 26 4, 4, 36 | samuccinoti /~paripanthaṃ hanti pāripanthikaḥ /~samarthavibhaktiprakaraṇe 27 8, 4, 16 | nada-pata-pada-ghu--syati-hanti-yāti-vāti-drāti-psāti-vapati- 28 8, 4, 17 | nada pata pada ghu syāti hanti yāti vāti drāti psāti vapati 29 8, 4, 17 | praṇiṣyati /~pariṇiṣyati /~hanti - praṇihanti /~pariṇihanti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL