Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hanterhisayam 1 hanterjah 1 hantes 3 hanti 29 hantihakarasya 2 hantinakarasya 3 hantum 1 | Frequency [« »] 29 dik 29 dirgha 29 grahane 29 hanti 29 jana 29 karah 29 karmapravacaniya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hanti |
Ps, chap., par.
1 1, 1, 45 | artham /~pakṣi-matsya-mr̥gān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /~ 2 1, 1, 45 | paryāyāṇāṃ na bhavati--ajihmān hanti, animiṣān hanti iti /~atha- 3 1, 1, 45 | ajihmān hanti, animiṣān hanti iti /~atha-ikasya-iśyate, 4 1, 1, 45 | atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //~aṇudit savarṇasya 5 1, 4, 81 | hastinā, niyāti hastinā /~hanti ni muṣṭinā, nihanti muṣṭinā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 36 | vaktavyā /~carmaṇi dvīpinaṃ hanti dantayor hanti kuñjaram /~ 7 2, 3, 36 | dvīpinaṃ hanti dantayor hanti kuñjaram /~keśeṣu camarīṃ 8 2, 3, 36 | kuñjaram /~keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 72 | śapo lug bhavati /~atti /~hanti /~dveṣṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 4, 73 | na bhavaty api - vr̥traṃ hanti /~ahiḥ śayate /~anyebhyaś 11 3, 2, 54 | iti kim ? viṣeṇa hastinaṃ hanti hastighātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 2, 55 | upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 2, 87 | eva na anyasmin, brahmāṇaṃ hanti haniṣyati vā iti /~tad etad 14 3, 3, 37 | tāvat - pariṇāyena śārān hanti /~samantān nayanena /~abhreṣe - 15 3, 3, 156| artham /~tena+iha na bhavati, hanti iti palāyate, varṣati iti 16 3, 4, 36 | pratyayo bhavati /~samūlaghātaṃ hanti /~samūlaṃ hanti ity arthaḥ /~ 17 3, 4, 36 | samūlaghātaṃ hanti /~samūlaṃ hanti ity arthaḥ /~akr̥takāraṃ 18 3, 4, 37 | bhavati /~pāṇighātaṃ vediṃ hanti /~pādaghātaṃ bhūmiṃ hanti /~ 19 3, 4, 37 | hanti /~pādaghātaṃ bhūmiṃ hanti /~hiṃsa-arthānāṃ ca samānakarmakāṇām (* 20 3, 4, 37 | nena+eva+iṣyate /~asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 4, 37 | asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 4, 73 | āgatāya tasmai dātuṃ gāṃ hanti iti goghnaḥ, arghārho 'tithiḥ /~ 23 4, 4, 35 | pakṣi-matsya-mr̥gān hanti || PS_4,4.35 ||~ _____START 24 4, 4, 35 | pakṣyādibhyo dvitīyāsamarthebhyo hanti ity etasminn arthe ṭhak 25 4, 4, 35 | grahaṇam iha+isyate /~pakṣiṇo hanti pākṣikaḥ /~śākunikaḥ /~māyūrikaḥ /~ 26 4, 4, 36 | samuccinoti /~paripanthaṃ hanti pāripanthikaḥ /~samarthavibhaktiprakaraṇe 27 8, 4, 16 | nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapati- 28 8, 4, 17 | nada pata pada ghu mā syāti hanti yāti vāti drāti psāti vapati 29 8, 4, 17 | praṇiṣyati /~pariṇiṣyati /~hanti - praṇihanti /~pariṇihanti /~