Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grahanav 1
grahanavata 4
grahanaya 1
grahane 29
grahanena 24
grahanesu 5
grahanesuca 1
Frequency    [«  »]
29 deva
29 dik
29 dirgha
29 grahane
29 hanti
29 jana
29 karah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grahane

   Ps, chap., par.
1 Ref | grahaṇena yay-grahaṇena ca grahaṇe sati, svarnayati, prātarnayati 2 1, 1, 28 | kva pratiṣedhaḥ iti /~dig-grahaṇe punaḥ kriyamāṇe jñāyate 3 1, 3, 17 | upasargasya grahaṇam, arthavad-grahane na anarthakasya grahaṇam 4 1, 4, 14 | anyatra sañjñā-vidhau pratyaya-grahaṇe tad-anta-vidheḥ pratiṣedha- 5 2, 1, 33 | ayaṃ prapañcaḥ /~kr̥tya-grahaṇe yaṇṇyatorgrahanaṃ kartavyam /~ 6 2, 1, 67 | strīliṅgena nirdeśaḥ, prātipādika-grahaṇe liṅgaviśiṣṭasya api grahanam 7 2, 1, 70 | tair ubhayathā, prātipadika-grahaṇe liṅgaviśiṣṭasya api grahaṇam 8 2, 4, 66 | jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ na bhavati 9 3, 1, 104| prathamagarbha-grahaṇam /~garbha-grahaṇe praptakālā /~upasaryā gauḥ /~ 10 3, 1, 109| bhavati /~avaśy stutyaḥ /~vr̥-grahaṇe vr̥ño grahaṇam iṣyate, na 11 3, 2, 61 | jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati 12 3, 2, 158| spr̥ha īpsāyām, graha grahane, pata gatau, curādau adantāḥ 13 3, 4, 106| grahaṇaṃ na bhavati, arthavad-grahaṇe nānārthakasya grahaṇam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 1, 1 | grahaṇaṃ kim, na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ 15 4, 1, 1 | paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ 16 4, 1, 120| strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo ' 17 4, 2, 141| āyomukhīyam /~akekānta-grahaṇe kopadha-grahaṇaṃ sausukādyartham /~ 18 5, 1, 12 | udakārthaḥ kūpaḥ /~vikr̥ti-grahaṇe 'kriyamāṇe kācit prakrtir 19 5, 1, 12 | dvayor api prakr̥ti-vikr̥tyor grahaṇe vivakṣitaḥ prakr̥tivikārabhāvo 20 5, 2, 39 | tāvān /~etāvān /~pramāṇa-grahaṇe 'nuvartamāne parimāṇa-grahaṇaṃ 21 5, 2, 46 | chate triṃśaṃ śatam /~śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe 22 5, 2, 46 | grahane 'nta-grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder adhikārtham /~ 23 5, 3, 2 | veditavyāḥ /~sarvanāmatvāt prāpte grahaṇe dvyādiparyudāsaḥ kriyate /~ 24 6, 1, 17 | adhikārād eva+ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti 25 6, 2, 160| anirākariṣṇuḥ /~iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (* 26 7, 1, 37 | gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga 27 7, 3, 14 | grāmatvād eva nagarāṇām api grahaṇe siddhe bhedena yad ubhayor 28 8, 2, 81 | pāribhāṣikasya hi bahuvacanasya grahaṇe amī ity atra na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 8, 3, 43 | kaścid apy asti //~akriyamāṇe grahaṇe visarjanīyas tadā viśeṣyeta /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL