Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
digyadesena 1
diha 3
dihirduhirmehatirohati 1
dik 29
dikpurvapadad 1
dikpurvapadasya 1
dikpurvapado 1
Frequency    [«  »]
29 chasya
29 da
29 deva
29 dik
29 dirgha
29 grahane
29 hanti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dik

   Ps, chap., par.
1 1, 1, 23 | artha-iti samāsaḥ /~tatra dik-saṅkhye sañjñāyām (*2,1. 2 1, 1, 41 | udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6,2.168) iti pratiṣidhyate /~ 3 2, 1, 50 | dik-saṅkhye sañjñāyām || PS_ 4 2, 1, 51 | START JKv_2,1.51:~ dik-saṅkhye ity anuvartate /~ 5 2, 1, 51 | parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena 6 2, 1, 51 | aparaśālāpriyaḥ /~samāhāre dik-śabdo na sambhavati /~saṅkhyā 7 2, 2, 26 | antarālaṃ dakṣiṇa-pūrvā dik /~pūrvottarā /~uttarapaścimā /~ 8 2, 3, 29 | anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj- 9 2, 3, 29 | 29:~ anya ārāt itara r̥te dik-śabda añcu-uttarapada āc 10 2, 3, 29 | devadattāt /~r̥te yajñadattāt /~dik-śabdaḥ -- pūrvo grāmāt parvataḥ /~ 11 2, 3, 29 | grahanaṃ deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, 12 2, 3, 29 | grāmāt /~nanu cāyam api dik-śabda eva /~ṣaṣṭhy-atasartha- 13 3, 2, 59 | nipātyate /~diśanti tām iti dik /~utpūrvāt sniheḥ kvin, 14 4, 1, 60 | dik-pūrvapadān ṅīp || PS_4,1. 15 4, 1, 60 | vihitas tatra tad apavādaḥ /~dik-pūrvapadāt prātipadikāt 16 4, 2, 107| dik-pūrvapadād asañjñāyāṃ ñaḥ || 17 4, 2, 107| iti prakr̥ti-viśeṣaṇam /~dik-pūrvapadāt prātipadikāt 18 4, 2, 108| START JKv_4,2.108:~ dik-pūrvapadāt ity eva /~dik- 19 4, 2, 108| dik-pūrvapadāt ity eva /~dik-pūrvapadāt madra-śabdād 20 4, 3, 5 | tatra kr̥ta-arthatvād dik-śabdapakṣe pareṇa ṭhañyatau 21 4, 3, 6 | dik-pūrvapadāṭ ṭhañ ca || PS_ 22 4, 3, 6 | START JKv_4,3.6:~ dik-pūrvapadād ardhāntāt prātipadikāt 23 4, 3, 7 | START JKv_4,3.7:~ dik-pūrvapadāt ity eva /~grāma- 24 4, 3, 7 | ekadeśavācinaś ca prātipadikād dik-pūrvapadād ardhāntād - 25 5, 3, 1 | START JKv_5,3.1:~ dik-śabdebhyaḥ saptamī-pañcamī- 26 5, 3, 27 | dik-śabdebhyaḥ saptamī-pañcamī- 27 5, 4, 8 | adikṣtriyām iti kim ? prācī dik /~pratīcī dik /~diggrahaṇaṃ 28 5, 4, 8 | kim ? prācī dik /~pratīcī dik /~diggrahaṇaṃ kim ? prācīnā 29 6, 2, 103| dik-śabdā grāma-janapada-ākhyāna-


IntraText® (V89) Copyright 1996-2007 EuloTech SRL