Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] desta 1 destayam 1 desya 2 deva 29 devabrahma 1 devacattaya 1 devacchandah 1 | Frequency [« »] 29 chando 29 chasya 29 da 29 deva 29 dik 29 dirgha 29 grahane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances deva |
Ps, chap., par.
1 Ref | upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu 2 1, 2, 38 | deva-brahmaṇor anudāttaḥ || PS_ 3 1, 2, 38 | 38:~ subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, 4 1, 2, 38 | nena-anudātto vidhīyate /~deva-brahmaṇoḥ svaritasya anudātta 5 1, 2, 38 | anudātta ādeśo bhavati /~devā brahmāṇa āgacchata /~dvayor 6 1, 2, 40 | anudāttataraḥ ity arthaḥ /~devā marutaḥ pr̥śnimātaro 'paḥ /~ 7 2, 1, 59 | nicaya /~nidhāna /~indra /~deva /~muṇḍa /~bhūta /~śravana /~ 8 3, 1, 84 | śānacaḥ khalv api - badhāna deva savitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 1, 107| gataḥ brahaṃtvaṃ gataḥ /~deva-bhūyaṃ, devatvaṃ gataḥ /~ 10 3, 1, 123| dīrghastugabhāvaś ca /~deva-hūyaḥ /~prapūrvād utpūrvāc 11 3, 3, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 3, 174| mantiḥ /~ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /~ 13 3, 4, 12 | svara-arthaḥ /~agniṃ vai devā vibhājaṃ nāśaknuvan /~vibhaktum 14 4, 1, 86 | uṣṇik /~kakubḥ /~suvarṇa /~deva /~grīṣmācchandasi iti vaktavyam /~ 15 5, 3, 26 | prakāra-vacane - kathā devā āsan purāvidaḥ /~vibhakti- 16 5, 3, 83 | vaktavyaḥ /~devadatto dattaḥ, deva iti vā /~uvarṇāl la ilasya 17 5, 4, 14 | drākṣā, tailakalpā prasannā, deva eva devatā ity evam ādi 18 5, 4, 27 | svārthe talpratyayo bhavati /~deva eva devatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 5, 4, 48 | tasiḥ pratyayo bhavati /~devā arjunato 'bhavan /~ādityāḥ 20 5, 4, 56 | deva-manuṣya-puruṣa-puru-martyebhyo 21 5, 4, 155| prāptaḥ pratiṣidhyate /~viśve devā asya viśvadevaḥ /~viśvayaśāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 6, 2, 106| sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /~viśvāmitraḥ, 23 6, 2, 148| ktāntayor anta udātto bhavati /~devā enaṃ deyāsuḥ devadattaḥ /~ 24 6, 3, 92 | START JKv_6,3.92:~ viṣvak deva ity etayoḥ sarvanāmnaś ca 25 7, 1, 8 | bahulaṃ ruḍāgamo bhavati /~devā aduhra /~gandharvā apsaraso 26 7, 1, 41 | chandasi viṣaye lopo bhavati /~devā aduhra /~gandharvāpsaraso 27 7, 4, 38 | deva-sumnayor yajuṣi kāṭhake || 28 7, 4, 38 | START JKv_7,4.38:~ deva sumna ity etayoḥ kyaci parataḥ 29 8, 2, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~