Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chaso 1 chasprabhrrtisu 1 chastram 1 chasya 29 chatabhisajo 1 chate 1 chatoh 1 | Frequency [« »] 29 apa 29 bhavam 29 chando 29 chasya 29 da 29 deva 29 dik | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chasya |
Ps, chap., par.
1 1, 3, 7 | 4,1.98) - kauñjāyanaḥ /~chasya īya-adeśaṃ vakṣyati /~jas - 2 4, 2, 111| pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~kāṇvāḥ chātrāḥ /~ 3 4, 2, 112| pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~dākṣāḥ /~plākṣāḥ /~ 4 4, 2, 115| pratyayau bhavataḥ śaiṣikau /~chasya apavādau sakāraḥ padasañjña- 5 4, 2, 117| pratyayau bhavataḥ śaiṣikau /~chasya apavādau /~śākalikī, śākalikā /~ 6 4, 2, 122| pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~mālāprasthakaḥ /~ 7 4, 2, 123| pratyayo bhavati śaiṣikaḥ /~chasya apavādaḥ /~pāṭaliputrakāḥ 8 4, 2, 124| pratyayo bhavati śaisikaḥ /~chasya apavādaḥ /~ābhisārakaḥ /~ 9 4, 3, 103| proktam ity etasmin viṣaye /~chasya apavādaḥ /~ṇakāra uttaratra 10 5, 1, 2 | prāk-krītiyeṣv artheṣu /~chasya apavādaḥ /~śaṅkavyaṃ dāru /~ 11 5, 1, 3 | bhavati sañjñāyāṃ viṣaye /~chasya apavādaḥ /~kambalyam ūrṇāpalaśatam /~ 12 5, 1, 6 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~dantyam /~kaṇṭhyam /~ 13 5, 1, 7 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~khalāya hitam 14 5, 1, 8 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~ [#469]~ ajathyā 15 5, 1, 9 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~ātmann iti nalopo 16 5, 1, 10 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~sarvasmai hitam 17 5, 1, 11 | hitam ity etasmin viṣaye /~chasya apavādaḥ /~māṇavāya hitam 18 5, 1, 13 | 12) ity etasmin viṣaye /~chasya apavādaḥ /~chādiṣeyāṇi tr̥ṇāni /~ 19 5, 1, 14 | 12) ity etasmin viṣaye /~chasya apavādaḥ /~ārṣabhyo vatsaḥ /~ 20 5, 1, 15 | 12) ity etasmin viṣaye /~chasya apavādaḥ /~vārdhraṃ carma /~ 21 5, 1, 17 | 16) ity etasminn arthe /~chasya apavādaḥ /~pārikheyī bhūmiḥ /~ 22 5, 1, 136| bhavati bhāvakarmaṇoḥ /~chasya apavādaḥ /~brahmaṇo bhāvaḥ 23 5, 2, 60 | eva /~matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ 24 6, 4, 19 | vārṇādāṅgaṃ balīyaḥ bhavati /~kvau chasya śabdaprāṭ /~kvabvaci ityādinauṇādikaḥ 25 6, 4, 19 | pratiṣidhyate /~jhalādau chasya - pr̥ṣṭaḥ /~pr̥ṣṭavān /~ 26 6, 4, 21 | hūrtiḥ /~rāllope sutukkasya chasya abhāvāt kevalo gr̥hyate /~ 27 6, 4, 153| bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||~ _____ 28 6, 4, 153| bhavanti /~tebhyaḥ uttarasya chasya bhasya taddhite parato lug 29 7, 1, 2 | āḍhyakulīnaḥ /~śrotriyakulīnaḥ /~chasya īyādeśo bhavati /~vr̥ddhāc