Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyunata 1 anyunkha 1 ap 76 apa 29 apac 4 apacacchayate 1 apacah 2 | Frequency [« »] 29 138 29 adhiyate 29 anu 29 apa 29 bhavam 29 chando 29 chasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apa |
Ps, chap., par.
1 1, 4, 58 | bhavanti /~pra /~parā /~apa /~sam /~anu /~ava /~nis /~ 2 1, 4, 88 | apa-parī varjane || PS_1,4.88 ||~ _____ 3 1, 4, 88 | START JKv_1,4.88:~ apa-parī śabdau varjane dyotye 4 1, 4, 88 | anabhisambandhaḥ varjanam /~apa trigartebhyo vr̥ṣṭo devaḥ /~ 5 1, 4, 90 | kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? 6 2, 1, 12 | apa-pari-bahir añcavaḥ pañcamyā || 7 2, 1, 12 | apatrigartaṃ vr̥ṣto devaḥ, apa trigartebhyaḥ //~apa-pari- 8 2, 1, 12 | devaḥ, apa trigartebhyaḥ //~apa-pari-bahir añcavaḥ pañcamyā (* 9 2, 1, 12 | añcavaḥ pañcamyā (*2,1.12) /~apa pari bahis añcu ity ete 10 2, 1, 12 | apatrigartaṃ vr̥ṣṭo devaḥ, apa trigartebhyaḥ /~paritrigartam, 11 2, 3, 10 | pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||~ _____ 12 2, 3, 10 | START JKv_2,3.10:~ apa āṅ pari ity etaiḥ karmapravacanīyair 13 2, 3, 10 | pajcamī vibhaktir bhavati /~apa trigartebhyo vr̥ṣṭo devaḥ /~ 14 3, 2, 144| laṣa kāntau, asmād dhātoḥ apa upapade, cakārād vau ca 15 3, 3, 76 | udātta-nivr̥̄ttisvareṇa apa udāttatvaṃ bhavati /~vadhaś 16 3, 3, 81 | START JKv_3,3.81:~ apa-pūrvasya hanteḥ apaghanaḥ 17 6, 1, 83 | bheyam praveyam /~hradayyā āpa upasaṅkhyānam /~hradayyā 18 6, 2, 33 | pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || 19 6, 2, 33 | 6,2.33:~ pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini 20 6, 2, 33 | upapūrvarātram /~upāpararātram /~apa - apatrigartaṃ vr̥ṣṭo devaḥ /~ 21 6, 2, 182| avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu (* 22 6, 2, 186| tatra api hi pari-praty-upa-apā varjyamāna. ahorātra-avyaveṣu (* 23 6, 4, 57 | START JKv_6,4.57:~ āpa uttarasya ṇerlyapi parato 24 6, 4, 102| pūrdhi /~uru ṇaskr̥dhi /~apā vr̥dhi /~śr̥ṇudhi ity atra 25 7, 2, 107| halaḥ prakr̥taṃ hi tat //~āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /~ 26 7, 3, 97 | bahulaṃ chandasi viṣaye /~āpa eva+idaṃ salilaṃ sarvamāḥ /~ 27 8, 2, 73 | cakāḥ /~anasteḥ iti kim ? āpa eva+idaṃ salilaṃ sarvamāḥ /~ 28 8, 3, 96 | amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu- 29 8, 3, 97 | amba āmba go bhūmi savya apa dvi tri ku śeku śaṅku aṅgu