Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antyena 3
antyo 2
antyopadhalaksanam 1
anu 29
anuampayam 1
anuavartate 1
anubabhuve 1
Frequency    [«  »]
30 vyakaranam
29 138
29 adhiyate
29 anu
29 apa
29 bhavam
29 chando
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anu

   Ps, chap., par.
1 1, 3, 21 | krīḍr̥ vihāre, etasmād anu sam pari ity evaṃ pūrvād 2 1, 3, 79 | anu-parābhyāṃ kr̥ñaḥ || PS_1, 3 1, 3, 79 | parasmaipadaṃ vidhīyate /~anu parā ity evaṃ pūrvāt karoteḥ 4 1, 4, 41 | anu-prati-gr̥ṇaś ca || PS_1, 5 1, 4, 48 | START JKv_1,4.48:~ upa anu adhi ā ity evaṃ pūrvasya 6 1, 4, 57 | kutaḥ /~kutra /~ava /~anu /~hāhau /~haihā /~īhā /~ 7 1, 4, 58 | pra /~parā /~apa /~sam /~anu /~ava /~nis /~nir /~rus /~ 8 1, 4, 84 | START JKv_1,4.84:~ anu-śabdo lakṣaṇe dhyotye karmapravacanīya- 9 1, 4, 86 | karmapravacanīya-sañjño bhavati /~anu śākaṭāyanaṃ vaiyākaraṇāḥ /~ 10 1, 4, 90 | viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya- 11 1, 4, 90 | vr̥kṣaṃ pari /~vr̥kṣam anu /~itthaṃ-bhūta-ākhyāne - 12 1, 4, 90 | mātaram pari /~mātaram anu /~bhāge - yad atra māṃ prati 13 1, 4, 90 | siñcati /~pari siñcati /~anu siñcati /~lakṣaṇādiṣu iti 14 3, 2, 101| abhijāḥ, parijāḥ keśāḥ /~anu karmaṇi (*3,2.100) ity uktam, 15 4, 2, 133| sālva /~kuru /~raṅku /~aṇu /~khaṇḍa /~dvīpa /~anūpa /~ 16 4, 3, 61 | grāmāt pary-anu-pūrvāt || PS_4,3.61 ||~ _____ 17 4, 3, 61 | śabdāntād avyayībhāvāt pari anu ity evaṃ pūrvāt ṭhañ pratyayo 18 4, 4, 28 | tat praty-anu-pūrvam īpa-loma-kūlam || 19 4, 4, 28 | dvitīyāsamartha-vibhaktiḥ /~prati anu ity evaṃ pūrvebhyaḥ īpa- 20 4, 4, 114| pavādaḥ /~svare viśeṣaḥ /~anu bhrātā sagarbhyaḥ /~anu 21 4, 4, 114| anu bhrātā sagarbhyaḥ /~anu sahā sayūthyaḥ /~yo naḥ 22 5, 2, 4 | 4:~ tila māṣa umā bhaṅgā aṇu ity etebhyaḥ vibhāṣā yat 23 5, 4, 3 | udāharaṇaṃ draṣṭavyam /~sthūla /~aṇu /~māṣa /~iṣu /~kr̥ṣṇa tileṣu /~ 24 5, 4, 29 | r̥tāvuṣṇaśīte /~paśau lūnaviyāte /~aṇu nipuṇe /~putra kr̥trime /~ 25 5, 4, 75 | START JKv_5,4.75:~ prati anu ava ity evaṃ pūrvāt sāmāntāt 26 5, 4, 81 | START JKv_5,4.81:~ anu ava tapta ity etebhyaḥ paro 27 6, 3, 98 | dīrghoccāraṇam avagrahārtham, anu ūpaḥ anūpaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 8, 3, 72 | anu-vi-pary-abhi-nibhyaḥ syandater 29 8, 3, 72 | START JKv_8,3.72:~ anu vi pari abhi ni ity etebhyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL