Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhiyanavidusoh 1
adhiyane 1
adhiyano 1
adhiyate 29
adhiyathe 2
adhiye 5
adhiyiya 3
Frequency    [«  »]
30 vrr
30 vyakaranam
29 138
29 adhiyate
29 anu
29 apa
29 bhavam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhiyate

   Ps, chap., par.
1 3, 2, 122| iti kim ? naḍena sam purā adhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 3, 122| ahalanta-artha ārambhaḥ /~adhīyate asmin iti adhyāyaḥ /~nīyata 3 3, 4, 3 | ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /~chando ' 4 3, 4, 3 | ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /~chando ' 5 4, 2, 65 | pāṇinīyam aṣṭakaṃ sūtram /~tad adhīyate aṣṭakāḥ pāṇinīyāḥ /~daśakā 6 4, 2, 66 | 380]~ kaṭhena proktam adhīyate kaṭhāḥ /~maudāḥ /~paippalādāḥ /~ 7 4, 3, 102| pavādaḥ /~tittiriṇā proktam adhīyate taittirīyāḥ /~vāratantavīyāḥ /~ 8 4, 3, 104| tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /~taumburaviṇaḥ /~ 9 4, 3, 106| apavādaḥ /~śaunakena proktam adhīyate śaunakinaḥ /~vājasaneyinaḥ /~ 10 4, 3, 106| kaṭaśāṭhābhyāṃ proktam adhīyate kāṭhaśāṭhinaḥ /~śaunaka /~ 11 4, 3, 107| apy aṇaḥ /~kaṭhena proktam adhīyate kaṭhāḥ /~carakāḥ /~chandasi 12 4, 3, 108| apavādaḥ /~kalāpinā proktam adhīyate kālāpāḥ /~inaṇyanapatye (* 13 4, 3, 109| apavādaḥ /~chaṅgalinā proktam adhīyate chāgaleyinaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 3, 110| chandastvam /~pārāśaryeṇa proktam adhīyate parāśariṇo bhikṣavaḥ /~śailālino 15 4, 3, 111| anuvartyam /~karmandena proktam adhīyate karmandino bhikṣavaḥ /~kr̥śāśvino 16 4, 3, 128| pavādaḥ /~śākalena proktam adhīyate śākalāḥ /~teṣāṃ saṅghaḥ 17 5, 3, 63 | sadhiṣṭhaḥ /~ubhāvimau bāḍham adhīyāte, ayam anayor atiśayena bāḍham 18 6, 1, 117| uruśabdaṃ sambuddhyantam adhīyate, te idam udāharanti uro 19 6, 1, 126| nunāsikaś chandasi bahulam ity adhīyate /~tena+iha na bhavati, indro 20 6, 2, 36 | ca (*4,2.112) ityaṇ /~tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, 21 6, 2, 37 | ārcābhimaudgalāḥ /~r̥cābhena proktam adhīyate ārcābhinaḥ /~vaiśampāyanāntevāsitvāt 22 6, 2, 37 | kaṭhakālāpāḥ /~kaṭhena proktam adhīyate kaṭhāḥ, vaiśampāyanāntevāsitvāt 23 6, 2, 37 | kauthumalaukākṣāḥ /~lokākṣeṇa proktam adhīyate laukākṣāḥ /~lokākṣasya 24 6, 2, 69 | dākṣādibhiḥ proktāni śāstrāṇy adhīyate tacchiṣyatāṃ pratipadyante 25 6, 3, 79 | sasaṅgrahaṃ vyākaraṇam adhīyate /~kalāntaṃ, mahūrtāntaṃ, 26 7, 3, 77 | iti /~ye tu iṣimuditaṃ na adhīyate te iha ca sūtre aci iti 27 8, 1, 42 | iti kim ? naḍena sma purā adhīyate /~atra bhūtakālaviprakarṣaṃ 28 8, 1, 42 | dyotayati /~ūrṇayā sma purā adhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 3, 3 | dīdyat /~kecid anusvāram adhīyate sa cchāndaso vyatyayo draṣṭavyaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL