Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tebhyastasaviva 1
tebhyo 7
tegrahanam 1
teh 28
tehuh 1
tejana 1
tejane 1
Frequency    [«  »]
28 sma
28 sukha
28 sukham
28 teh
27 143
27 148
27 aco
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

teh

   Ps, chap., par.
1 1, 2, 27 | dīrghaḥ (*7,4.25) /~vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 28 | bhidyate /~dhidyte /~vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) -- 3 3, 4, 79 | yāny ātmanepadāni teṣām ṭeḥ ekāra-ādeśo bhavati /~tathā 4 5, 1, 122| iṣṭha-ima-īyaḥsu (*6,4.154), ṭeḥ (*6,4.155) iti ṭilopaḥ /~ 5 5, 3, 71 | avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||~ _____START 6 5, 3, 71 | pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /~kasya apavādaḥ /~ 7 5, 3, 71 | kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit 8 6, 3, 92 | ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati 9 6, 4, 143| ṭeḥ || PS_6,4.143 ||~ _____ 10 6, 4, 144| 144:~ nakārāntasya bhasya ṭeḥ lopo bhavati taddhite parataḥ /~ 11 6, 4, 154| lopārthaṃ vacanam /~antyasya hi ṭeḥ (*6,4.155) ity eva siddhaḥ /~ 12 6, 4, 155| ṭeḥ || PS_6,4.155 ||~ _____ 13 7, 1, 88 | pathyādīnāṃ bhasañjñakānāṃ ṭeḥ lopo bhavati /~pathaḥ /~ 14 8, 2, 82 | vākyasya ṭeḥ pluta udāttaḥ || PS_8,2. 15 8, 2, 82 | adhikāro 'yam /~vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ 16 8, 2, 82 | anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ tad 17 8, 2, 83 | yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati /~abhivādaye 18 8, 2, 84 | yad vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /~ 19 8, 2, 86 | apiśabdād antyasya api ṭeḥ ekaikasya sambodhane vartamānasya 20 8, 2, 89 | praṇavaṣ ṭeḥ || PS_8,2.89 ||~ _____START 21 8, 2, 89 | iti vartate /~yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati /~ 22 8, 2, 90 | yāvanti vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~sarvāntyasya+ 23 8, 2, 94 | yad vākyaṃ vartate tasya ṭeḥ pluto bhavati vibhāṣā /~ 24 8, 2, 97 | vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati /~hotvyaṃ 25 8, 2, 99 | yad vākyaṃ vartate tasya ṭeḥ pluto bhavati /~māṃ me dehi 26 8, 2, 101| upamārthe prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /~ 27 8, 2, 102| uparisvidāsīt ity etasya ṭeḥ anudattaḥ pluto bhavati /~ 28 8, 2, 105| anantyasya api antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne


IntraText® (V89) Copyright 1996-2007 EuloTech SRL