Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sukhajata 1 sukhajatah 4 sukhakaroti 1 sukham 28 sukhapannah 2 sukhapetah 1 sukhapraptah 2 | Frequency [« »] 28 sesah 28 sma 28 sukha 28 sukham 28 teh 27 143 27 148 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sukham |
Ps, chap., par.
1 1, 3, 86 | nāśayati duḥkham /~janayati sukham /~ye 'tra calana-artha api 2 2, 1, 24 | tuhinātyastaḥ /~prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /~āpanna -- 3 2, 1, 24 | sukhaprāptaḥ /~āpanna -- sukham āpannaḥ sukhāpannaḥ /~duḥkhāpannaḥ /~ 4 2, 1, 29 | samāso bhavati /~muhūrtaṃ sukham muhūrtasukham /~sarvarātrakalpāṇī /~ 5 2, 3, 73 | nirāmayaṃ devadattasya /~sukhaṃ devadattāya, sukhaṃ devadattasya /~ 6 2, 3, 73 | devadattasya /~sukhaṃ devadattāya, sukhaṃ devadattasya /~śaṃ devadattāya, 7 2, 4, 33 | bhavataḥ /~etasmin grāme sukhaṃ vasāmaḥ, atho atra yuktā 8 3, 1, 18 | sambandhīni sukhādīni bhavanti /~sukhaṃ vedayate sukhāyate /~duḥkhāyate /~ 9 3, 1, 18 | kartr̥-grahaṇaṃ kim ? sukhaṃ vedayate prasādhako devadattasya /~ 10 3, 3, 116| saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||~ _____ 11 3, 3, 116| saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, tasmin karmaṇi 12 3, 3, 116| nityaḥ samāsaḥ /~payaḥpānaṃ sukham /~odanabhojanaṃ sukham /~ 13 3, 3, 116| payaḥpānaṃ sukham /~odanabhojanaṃ sukham /~karmaṇi iti kim ? tūlikāyā 14 3, 3, 116| kim ? tūlikāyā utthānaṃ sukham /~saṃsparśāt iti kim ? agnikuṇḍasya 15 3, 3, 116| agnikuṇḍasya upāsanaṃ sukham /~kartuḥ iti kim ? guroḥ 16 3, 3, 116| iti kim ? guroḥ snāpanaṃ sukham /~snāpayateḥ na guruḥ kartā, 17 3, 3, 116| putrasya pariṣvajanaṃ sukham /~sukhaṃ mānasī prītiḥ /~ 18 3, 3, 116| putrasya pariṣvajanaṃ sukham /~sukhaṃ mānasī prītiḥ /~sukham iti 19 3, 3, 116| sukhaṃ mānasī prītiḥ /~sukham iti kim ? kaṇṭkānāṃ mardanaṃ 20 3, 3, 126| duro viśeṣaṇam /~akr̥cchraṃ sukham, taditarayoḥ viśeṣanam, 21 4, 3, 5 | grahaṇāv api staḥ paraṃ sukham, avaram sukham iti /~tatra 22 4, 3, 5 | staḥ paraṃ sukham, avaram sukham iti /~tatra kr̥ta-arthatvād 23 5, 4, 63 | cittamārādhayati ity arthaḥ /~sukhaṃ priyaṃ vā kurvann apy ānulomye ' 24 5, 4, 63 | ucyate /~ānulomye iti kim ? sukhaṃ karoti, priyaṃ karoti auṣadhapānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 2, 8 | kim ? rājanivāte vasati /~sukhaṃ mātr̥nivātam /~nivātaśabdo ' 26 6, 2, 150| bhavati /~odanabhojanaṃ sukham /~payaḥpānam sukham /~candanapriyaṅgukālepanaṃ 27 6, 2, 150| odanabhojanaṃ sukham /~payaḥpānam sukham /~candanapriyaṅgukālepanaṃ 28 6, 2, 150| candanapriyaṅgukālepanaṃ sukham /~karmavacanaḥ - rājabhojanāḥ