Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apeta 3 apety 1 aphsarah 1 api 867 apibhyam 1 apic 2 apicchika 1 | Frequency [« »] 1184 7 1057 8 928 va 867 api 672 atra 646 tatra 590 tasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances api |
Ps, chap., par.
501 6, 1, 170| asarvanāmasthānagrahaṇam /~iha api yathā syāt, pratīco bāhūn 502 6, 1, 171| bhavati /~grīvāyāṃ baddho api kakṣa āsani /~matsyaṃ na 503 6, 1, 175| svaryate /~dhātuyaṇaḥ khalv api - sakr̥llvā /~sakr̥llve /~ 504 6, 1, 176| hartr̥mān /~nuṭaḥ khalv api - akṣaṇvatā /~śīrṣaṇvatā /~ 505 6, 1, 186| athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve 506 6, 1, 188| śvasanti /~hiṃseḥ khalv api - hiṃsanti, hiṃsanti /~pratyayasvareṇa 507 6, 1, 199| pratyayalakṣaṇam atra api na+iṣyate /~pathipriyaḥ 508 6, 1, 202| vartate brāhmaṇānām /~atra api erac (*3,3.56) ity ayam 509 6, 1, 220| ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /~svaravidhau 510 6, 2, 5 | iti bahulavacanāt kevalād api dhāñaḥ kyuḥ pratyayaḥ, tena 511 6, 2, 20 | iti bahulavacanād bhaṣāyām api prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 512 6, 2, 32 | tatra pakṣe madhyodāttāv api bhavataḥ /~śuṣka - ūkaśuṣkaḥ /~ 513 6, 2, 33 | netarayoḥ /~ahorātrāvayavā api varjyamānā eva tayor bhavanti 514 6, 2, 37 | pailaśyāparṇeyau ity atra api bhavati /~kapiśyāparṇeyāḥ /~ 515 6, 2, 37 | tadapatyam yuvā pāñcāleyaḥ /~atra api bahuvacanam avivakṣitam 516 6, 2, 37 | śaitikākṣapañcāleyau ity atra api bhavati /~kaṭukavārcaleyāḥ /~ 517 6, 2, 37 | kriyate /~gargavatsāḥ /~atra api apatyeṣu bahuṣu iñaḥ bahvaca 518 6, 2, 38 | niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse vidhiḥ iti 519 6, 2, 44 | śvaśrūsuram ity atra saty api tādarthye na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 520 6, 2, 49 | kr̥dgrahaṇe gatikārakapūrvasya api ity etan na aśrīyate /~karmaṇi 521 6, 2, 50 | upadeśe tādyartham /~iha api yathā syāt, pralapitā /~ 522 6, 2, 55 | karmadhārayaḥ /~bahuvrīhāv api paratvād vikalpa eva bhavati /~ 523 6, 2, 81 | vidhīyate /~ [#674]~ evam api na artha etena, iganta dvigau (* 524 6, 2, 85 | adheyāni teṣu nivasadvācīni api pūrvapadāni ādyudāttāni 525 6, 2, 86 | napuṃsakaliṅgo bhavati tadā api tatpuruṣe śālāyāṃ napuṃsake (* 526 6, 2, 100| pūrvagrahaṇaṃ kim ? iha api yathā syāt /~ariṣṭaśritapuram /~ 527 6, 2, 117| prayojayanti ity anarthakayor api manasor iha grahaṇam /~nañsubhyām (* 528 6, 2, 135| gahāryām ity uktam, agarhāyām api bhavati /~darbhakāṇḍam /~ 529 6, 2, 135| 127) ity uktam, anupamānam api bhavati /~darbhacīram /~ 530 6, 2, 135| 128) ity uktam, anupamānam api bhavati /~darbhacīram /~ 531 6, 2, 135| 129) ity uktam, asañjñāyām api bhavati /~nadīkūlam /~samudrakūlam /~ 532 6, 2, 140| pi ghañantaḥ /~anyeṣām api dr̥śyate (*6,3.167) iti 533 6, 2, 140| tayor dvandve anyeṣām api dr̥śyate (*6,3.167) iti 534 6, 2, 147| viṣayaniyamārthaḥ /~yānādibhyo 'nyatra api teṣām antodāttatvam bhavaty 535 6, 2, 148| dattaśrutāvadhāraṇaṃ mā bhūt /~akārakād api dattaśrutayor anta udātto 536 6, 2, 154| miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tr̥tīyāsamāso 537 6, 2, 154| brāhmaṇaiḥ saha deśapratyāsattāv api satyāṃ mūrtivibhāgo gr̥hyate 538 6, 2, 157| śaknoti /~ajayaḥ /~kaḥ khalv api - avikṣipaḥ /~avilikhaḥ /~ 539 6, 2, 160| ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād 540 6, 2, 160| vadānya /~akasmāt /~atra api dvitīye nañsamāse 'ntodāttatvam /~ 541 6, 2, 175| 2.172) ity uktam, bahor api tathā bhavati /~bahuyavo 542 6, 2, 175| 2.173) ity uktam, bahor api tathā bhavati /~bahukumārīko 543 6, 2, 175| 2.174) ity uktam, bahor api tathā bhavati /~bahuyavako 544 6, 2, 175| 2.116) ity uktam, bahor api tathā bhavati /~bahujaraḥ /~ 545 6, 2, 186| atra prayojayati /~tatra api hi pari-praty-upa-apā varjyamāna. 546 6, 2, 191| śvaḥ /~apadaśabdaḥ khalv api - atipadā śakvarī /~akr̥tpade 547 6, 2, 197| samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt tadekadeśatvāc 548 6, 2, 199| prāntaś ca pūrvāntaś ca api dr̥śyate /~pūrvādayaś ca 549 6, 3, 34 | pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam eva 550 6, 3, 42 | 6,3.37) ity uktam, tatra api bhavati /~pācakavr̥ndārikā /~ 551 6, 3, 42 | 6,3.38) ity uktam, tatra api bhavati /~dattavr̥ndārikā /~ 552 6, 3, 42 | 6,3.39) ity uktam, tatra api bhavati /~sraughnajātīyā /~ 553 6, 3, 42 | 6,3.40) ity uktam, tatra api bhavati /~ślakṣṇamukhavr̥ndārikā /~ 554 6, 3, 42 | 6,3.41) ity uktam, tatra api bhavati /~kaṭhavr̥ndārikā /~ 555 6, 3, 46 | bhaviṣyati iti ced bahuvrīhāv api na syād mahābāhuḥ iti /~ 556 6, 3, 65 | iṣtakādibhyas tadantasya api grahaṇaṃ bhavati /~pakveṣṭakacitam /~ 557 6, 3, 70 | putrī iti bhavati /~anyatra api hi dr̥śyate śailaputrī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 558 6, 3, 86 | tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac carati iti brahamacārī /~ 559 6, 3, 105| kāmadhuram /~kālavaṇam /~ajādāv api paratvāt kādeśa eva bhavati /~ 560 6, 3, 109| śmādeśaḥ, śayanaśabdasya api śānaśabda ādeśaḥ /~ūrdhvaṃ 561 6, 3, 110| ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya 562 6, 3, 110| madhyamahnaḥ madhyāhnaḥ ity api bhavati /~saṅkhyāvisāyapūrvasya 563 6, 3, 112| varṇagrahaṇaṃ kim ? kr̥tāyām api vr̥ddhau yathā syāt /~udavoḍhām /~ 564 6, 3, 124| 7,4.47) ity antasya yady api takāraḥ kriyate tathāpi 565 6, 3, 137| anyeṣām api dr̥śyate || PS_6,3.137 ||~ _____ 566 6, 3, 137| START JKv_6,3.137:~ anyeṣām api dīrgho dr̥śyate, sa śiṣṭaprayogādanugantavyaḥ /~ 567 6, 3, 139| hrasvabhāvapakṣe kr̥tārthena api dīrgheṇa pakṣāntare paratvād 568 6, 4, 1 | aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 569 6, 4, 6 | anuvartayanti, tena bhāṣāyām api vikalpo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 570 6, 4, 11 | samāsānto na kriyate /~nityam api ca numamakr̥tva dīrghatvam 571 6, 4, 12 | iti dīrghatvaṃ yat tad api niyamena bādhyate vr̥trahaṇi, 572 6, 4, 12 | aśrīyate /~tena anapuṃsakasya api dīrgho na bhavati /~sarvanāmasthānasañjñāvidhāne 573 6, 4, 15 | śāntvā /~śāntiḥ /~ṅiti khalv api - śaṃśāntaḥ /~tantāntaḥ /~ 574 6, 4, 16 | chandasi yadaniṅādeśasya api dīrghatvaṃ dr̥śyate, tad 575 6, 4, 16 | dīrghatvaṃ dr̥śyate, tad anyeṣām api dr̥śyate (*6,3.137) ity 576 6, 4, 16 | kriyate pravr̥ttibhedena gamer api viśeṣaṇārtham, ajantasya 577 6, 4, 19 | ūṭḥ (*6,4.139) ity ayam api ṭhideva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 578 6, 4, 34 | kvippratyaye tu tasya api bhavati iti vaktavyam /~ 579 6, 4, 35 | ṣaṣṭhī bhavati /~kṅati etad api nivr̥ttam /~tena yadā vā 580 6, 4, 35 | eva /~śādhi ity ādyudāttam api chandasi dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 581 6, 4, 40 | gamādīnām iti vaktavyam /~iha api yathā syāt, saṃyat /~parītat /~ 582 6, 4, 52 | seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /~sanīvantardha (* 583 6, 4, 60 | 8,2.46) iti niṣṭhānatvam api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 584 6, 4, 73 | chandasy api dr̥śyate || PS_6,4.73 ||~ _____ 585 6, 4, 73 | hi vihitaḥ tato 'nyatra api dr̥śyate /~āṅajādīnām (* 586 6, 4, 73 | 72) ity uktam, anajādīnām api dr̥śyate /~suruco vena āvaḥ /~ 587 6, 4, 82 | saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti /~ 588 6, 4, 87 | huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti /~chandasi 589 6, 4, 93 | vyāśrayatvād asiddhatvam api na asti /~ṇau hi ṇiyaṅor 590 6, 4, 102| herluk na bhavati /~anyeṣām api dr̥śyate iti dīrghatvam /~ 591 6, 4, 120| ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /~nemuḥ /~ 592 6, 4, 120| dematuḥ, demuḥ ity evam ādīnām api prakr̥tijaścarādīnām etvaṃ 593 6, 4, 120| dr̥śyate (*6,4.73) iti anajāder api iḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 594 6, 4, 131| bhavati /~vasugrahaṇe kvasor api grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 595 6, 4, 141| yadātmanastanno variṣṭhā /~āgo 'nyatra api dr̥śyate /~tmanyā samañjan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 596 6, 4, 143| triṃśakaḥ /~ḍiti abhasya api anubandhakaraṇasāmarthyat 597 6, 4, 149| iti vaktavyam /~anyatra api hi vr̥śyate, antike sīdati 598 6, 4, 151| taddhitagrahaṇaṃ ītyanāpatyasya api lopārtham /~saumī iṣṭiḥ /~ 599 6, 4, 153| saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta /~ 600 6, 4, 155| kanyati /~etad ubhayam api udāharaṇamātram, na parigaṇanam /~ 601 6, 4, 172| caurī, tāpasī iti ṇāntād api īkāraḥ siddho bhavati /~ 602 7, 1, 8 | bahulavacanād anyatra api bhavati /~adr̥śramasya ketavaḥ /~ 603 7, 1, 8 | guṇaḥ (*7,4.16) ity etad api bahulavacanād eva atra na 604 7, 1, 22 | ṣaṭpradhānāt tadantād api bhavati /~uttamaṣat /~yatra 605 7, 1, 25 | sthanivadbhāvād ami pūrvaṃtvena api sidhyati /~evaṃ tarhi takārādeśa 606 7, 1, 25 | aḍḍittvāḍ ḍatarādīnāṃ na lopo na api dīrghatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 607 7, 1, 34 | anavakāśatvād autvaṃ dvirvacanād api paratvād ekādeśaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 608 7, 1, 36 | dvyanubandhakasya ity etad api na bhavati /~tathā sati 609 7, 1, 37 | kr̥dgrahaṇe gatikārakapūrvasya api iti /~tathā ca anañpūrve 610 7, 1, 37 | hiprabhr̥tīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate 611 7, 1, 38 | ktvā api chandasi || PS_7,1.38 ||~ _____ 612 7, 1, 40 | sarvādeśārtham /~makārasya api hi makāravacanam anusvāranivr̥ttyarthaṃ 613 7, 1, 41 | upaśaye /~śete iti prāpte /~api ity adhikārān na bhavati, 614 7, 1, 48 | iti prāpte /~pītvīnam ity api iṣyate /~cakārasya anuktasamucayārthatvāt 615 7, 1, 53 | trayāṇām /~trīṇām ity api chandasi iṣyate /~trīṇām 616 7, 1, 53 | chandasi iṣyate /~trīṇām api samudrāṇām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 617 7, 1, 56 | śrīṇāmudāro dharuṇo rayīṇām /~api tatra sūtagrāmaṇīnām /~śrīśabdasya 618 7, 1, 58 | bhavati /~mantā ity atra api asiddhavad-atra-ā bhāt (* 619 7, 1, 73 | tisr̥bhāvaś ca vyavadhānānnumā api /~nuḍ vācya uttarārthaṃ 620 7, 1, 74 | na bhavataḥ, tadvad atra api na bhavataḥ ity arthaḥ /~ 621 7, 1, 74 | ucyate, uadyogād abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /~ 622 7, 1, 74 | abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /~tasya 623 7, 1, 74 | pratipādakaṃ yac chabdarūpaṃ tad api bhāṣitapuṃskam iti ? ikaḥ 624 7, 1, 75 | napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam 625 7, 1, 76 | chandasy api dr̥śyate || PS_7,1.76 ||~ _____ 626 7, 1, 76 | sakthy-akṣṇām anaṅ chandasy api dr̥śyate /~yatra vihitas 627 7, 1, 76 | yatra vihitas tato 'nyatra api dr̥śyate /~aci ity uktam, 628 7, 1, 76 | ity uktam, atr̥tīyādiṣu api dr̥śyate /~asthānyutkr̥tya 629 7, 1, 76 | vibhaktau ity ukta, avibhaktāv api dr̥śyate /~akṣaṇvatā lāṅgalena /~ 630 7, 1, 78 | vihitaḥ iti vyavahitasya api numaḥ pratiṣedho vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 631 7, 1, 82 | num iti /~apare tu saty api sāmānyaviśeṣatve āmamoḥ 632 7, 1, 88 | sarvanāmasthāne ity anuvartamānam api virodhād iha na sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 633 7, 1, 90 | iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate 634 7, 1, 94 | uśanaḥ /~uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /~he uśanan /~ 635 7, 1, 100| iṣyate /~cikīrṣati ity atra api yathā syāt iti dhātugrahaṇaṃ 636 7, 1, 102| oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati r̥tvijam, 637 7, 1, 103| uktam, anoṣthyapūrvasya api bhavati /~mitrāvaruṇau taturiḥ /~ 638 7, 1, 103| jaguriḥ /~oṣṭhyapūrvasya api na bhavati /~papritamam /~ 639 7, 2, 1 | akārṣīt /~ahārṣīt /~antaraṅgam api guṇam eṣāṃ vr̥ddhirvacanād 640 7, 2, 3 | halantagrahaṇam antareṇa api sidhyati /~katham ? vadivrajyoḥ 641 7, 2, 3 | halsamudāyaparigrahārtham /~iha api syāt, arāṅkṣīt, asāṅkṣīt /~ 642 7, 2, 4 | na+etad evam /~antaraṅgam api guṇam vacanārambhasāmarthyāt 643 7, 2, 5 | bādhate tathā sici vr̥ddhim api bādhiṣyate ? na+etad asti /~ 644 7, 2, 5 | upadhāyāḥ (*7,1.113) ity api vr̥ddhir na bhavati, tathā 645 7, 2, 8 | ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati /~ 646 7, 2, 9 | patram vāhanam /~uṇādiṣv api sarvadhātubhyaḥ ṣṭran /~ 647 7, 2, 10 | samuccitāstato halantān api sannibodhata //~dvaye eva 648 7, 2, 10 | samuccitās tato halantān api sannibodhata /~śakistu kānteṣvaniḍeka 649 7, 2, 10 | nudiṃ vidyati vinta ity api pratīhi dāntān daśa pañca 650 7, 2, 10 | vettā /~vidyati vinta ity api śyanā śnamā ca nirdeśo ' 651 7, 2, 11 | ity eva, tīrṇa ity atra api yathā syāt /~itve hi kr̥te 652 7, 2, 11 | jāgaritaḥ, jāgaritavān ity atra api prāpnoti, tad artham ekācaḥ 653 7, 2, 13 | bhāradvājasya (*7,2.63) ity asmād api niyamāt ya iṭ prāpnoti so ' 654 7, 2, 15 | iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (* 655 7, 2, 19 | pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya 656 7, 2, 19 | bhavati /~bhāvādikarmaṇor api vaiyātye dhr̥ṣirnāsti /~ 657 7, 2, 21 | prakr̥tiyantaram asti tasya api tad eva sarvam /~halopanipātanasya 658 7, 2, 23 | anityaḥ iti /~tena ayam api prayogaḥ upapanno bhavati, 659 7, 2, 26 | ktapratyayo dr̥śyate /~tadvad iha api ṇyarthavr̥tter eva ca vr̥teḥ 660 7, 2, 26 | vartito guṇo devadattena ity api icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 661 7, 2, 34 | atantraṃ caitat /~idam api hi bhavati - ahorātrāṇi 662 7, 2, 34 | ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 663 7, 2, 36 | ātmanepadasya nimittam /~sanantād api pūrvavatsanaḥ (*1,3.62) 664 7, 2, 42 | āstīrṣīṣṭa /~sici khalv api - avr̥ta, avariṣṭa, avarīṣṭa /~ 665 7, 2, 44 | dhavitā /~ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /~ 666 7, 2, 59 | yadi vr̥tādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ 667 7, 2, 59 | syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā 668 7, 2, 59 | avartiṣyata /~vivartiṣate /~atra api ātmanepadena samānapadasthebhyo 669 7, 2, 66 | niyamād vikalpaḥ /~artter api nityaḥ pratiṣedhaḥ /~atra 670 7, 2, 66 | vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 671 7, 2, 67 | iti bhavitavyam /~ghaser api yadi grahaṇam iha na kriyate 672 7, 2, 67 | ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /~ 673 7, 2, 78 | ca /~jana janane ity asya api śluvikaraṇasya grahaṇam 674 7, 2, 78 | bhavati /~dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam 675 7, 2, 80 | bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (* 676 7, 2, 80 | bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? syād etad 677 7, 2, 81 | ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti /~ 678 7, 2, 82 | ṅitaḥ (*7,2.81) ity ayam api cidhiḥ prāpnoti ? taparanirdeśān 679 7, 2, 82 | lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa 680 7, 2, 82 | tena upadeśād ūrdhaṃ saty api kālabhede bhavitavyam /~ 681 7, 2, 82 | pacavaḥ, pacāmaḥ ity atra api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 682 7, 2, 84 | aṣṭabhiḥ, aṣṭabhyaḥ ity api bhavati /~tadantavidhiś 683 7, 2, 90 | caturthyāś ca ṣaṣṭhīprathamayor api /~yāny advivacanāny atra 684 7, 2, 92 | bahuvacanaṃ vā bhavati, tadā api dvyarthayoḥ yuṣmadasmadoḥ 685 7, 2, 98 | vibhaktāv eva /~tato 'nyatra api pratyaye uttarapade ca yathā 686 7, 2, 98 | ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk 687 7, 2, 112| ana ity ayam ādeśo bhavati āpi vibhaktau parataḥ /~anena /~ 688 7, 2, 112| kim ? imakena /~imakayoḥ /~āpi iti pratyāhāraḥ tr̥tīyaikavacanāt 689 7, 2, 115| ṣṭran pratyayaḥ /~cyavater api tnaṇ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 690 7, 3, 4 | pūrveṇa+eva siddham /~atha api evaṃ vyutpattiḥ kriyate, 691 7, 3, 4 | pāṭhāt siddham /~tadādāv api hi vr̥ddhiriyaṃ bhavaty 692 7, 3, 8 | tadantasya ca anyatra api taddhite pratiṣedha iṣyate /~ 693 7, 3, 11 | uttarapadādhikāraḥ /~pañcamīnirdeśeṣv api vispaṣṭārtham, vr̥ddheś 694 7, 3, 12 | ca (*4,2.124), avr̥ddhād api bahuvacanaviṣayāt (*4,2. 695 7, 3, 14 | grāmatvād eva nagarāṇām api grahaṇe siddhe bhedena yad 696 7, 3, 16 | bhr̥tyavr̥ttaye, adhikaṃ vā api vidhyeta, sa somaṃ pātum 697 7, 3, 22 | pratiṣedhavacanaṃ jñāpakam, bahiraṅgam api pūrvottarapadayoḥ pūrvaṃ 698 7, 3, 32 | tatsambaddhaṃ kiti ity api /~ñṇiti iti vartate /~hanaḥ 699 7, 3, 34 | atami /~adami /~kr̥ti khalv api - śamakaḥ /~tamakaḥ /~damakaḥ /~ 700 7, 3, 36 | gatiprāpaṇayoḥ, r̥ gatau iti dvayor api dhātvor grahaṇam /~rī ity 701 7, 3, 36 | dhātvor grahaṇam /~rī ity api rī gatireṣaṇayoḥ, rīṅ śravaṇe 702 7, 3, 37 | pai ovai śoṣaṇe ity asya api iha grahaṇam icchanti /~ 703 7, 3, 40 | jaṭilo bhīṣayate /~atra api bhī ī iti īkārapraśleṣaḥ 704 7, 3, 44 | akārasya ikārādeśo bhavati āpi parataḥ, sa ced āp supaḥ 705 7, 3, 44 | taparakaraṇaṃ kim ? rākā /~dhākā /~āpi iti kim ? kārakaḥ /~dhārakaḥ /~ 706 7, 3, 44 | kārakaḥ /~dhārakaḥ /~atha āpi ity anena kim ? viśiṣyate ? 707 7, 3, 44 | yady evam, kārikā ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? 708 7, 3, 44 | so 'yam asup iti ? evam api nāśīyate /~tathā hi sati 709 7, 3, 44 | sati bahucarmikā ity atra api na syāt /~māmakanarakayor 710 7, 3, 44 | atra, tena aṇpratyayāntād api ṭāp bhavati, narān kāyati 711 7, 3, 45 | yattador upalakṣaṇametat /~iha api pratiṣedha iṣyate, yakāṃ 712 7, 3, 47 | jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 ||~ _____START 713 7, 3, 47 | sthāne bhavati /~nañpūrvāṇām api ity apiśabdād anyapūrvāṇāṃ 714 7, 3, 47 | bahubhastrikā, ity evam anayor api iṣyate /~atra nañpūrvāṇām 715 7, 3, 48 | bhavitavyam anena vidhinā /~atra api abhāṣitapuṃskād vihitasya 716 7, 3, 50 | uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, varnamātraṃ 717 7, 3, 50 | saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam eva /~tatra 718 7, 3, 53 | saptamyā aluk /~kṣaṇepākaḥ ity api hi kecit paṭhanti /~dūrepākā, 719 7, 3, 54 | vacanasāmarthyāt /~yady api sarvair eva ñṇinnairhantihakāro 720 7, 3, 56 | nyatra herṇya dhikasya api kutvaṃ bhavati iti /~tena 721 7, 3, 57 | samprasāraṇe kr̥te yady api jirbhavati, tathāpi lākṣaṇikatvāt 722 7, 3, 66 | r̥ca - arcyam /~r̥dupadhād api r̥cer ata eva nipātanāt 723 7, 3, 77 | tadādāvalgrahaṇe ity etad api viśeṣṇena+eva isyate, tena 724 7, 3, 80 | dīrghakaraṇasāmarthyān na bhavati /~janer api hi jādeśe sati ato dīrgho 725 7, 3, 84 | saṅi iti vā ucyeta, iha api syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 726 7, 3, 85 | uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo na bhavati /~ 727 7, 3, 89 | ity eva, yutaḥ /~rutaḥ /~api stuyād rājānam ity atra 728 7, 3, 95 | stuvīta, śamīdhvam ity atra api yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 729 7, 3, 107| he alla /~nadyāḥ khalv api - he kumāri /~he śārṅgaravi /~ 730 7, 3, 118| yan na nadisañjñaṃ na api ghisañjñam ikārāntam , tadiha+ 731 7, 4, 1 | karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena 732 7, 4, 1 | vacanasāmarthyāt antaraṅgām api vr̥ddhim ādeśaṃ ca bādhitvā 733 7, 4, 1 | avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ nivartayati ity 734 7, 4, 2 | lupyate tatra sthānivadbhāvād api siddham, halacor ādeśe tu 735 7, 4, 7 | vacanasāmarthyād antaraṅgā api irarāro bādhyante /~taprakaraṇaṃ 736 7, 4, 14 | upasarjanasya (*1,2.48) ity ayam api hrasvaḥ kapi na bhavati /~ 737 7, 4, 27 | etan nivr̥ttam, tena+iha api bhavati, piturāgataṃ pitryam /~ 738 7, 4, 46 | adoṣaḥ /~dāntadhāntayor api sannipātalakṣaṇo vidhir 739 7, 4, 47 | upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham 740 7, 4, 54 | iti mīnātiminotyoḥ dvayor api grahaṇam iṣyate /~mitsati /~ 741 7, 4, 60 | abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ 742 7, 4, 60 | tadavasthānam uktito yady api pradhānam, avidheyatvāt 743 7, 4, 65 | sampūrvatā tantram, anyatra api hi dr̥śyate, āsaniṣyadat 744 7, 4, 71 | halgrahaṇena gr̥hyate, tena+iha api dvihalo 'ṅgasya nuḍāgamo 745 7, 4, 85 | taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivr̥ttyartham, 746 7, 4, 86 | nirdiṣṭaḥ /~tena yaṅluky api nakāralopo bhavati /~bhañja - 747 7, 4, 89 | abhyāsasya iti ca anuvartamānam api vacanasāmarthyād iha na 748 7, 4, 90 | rīgr̥tvata iti vaktavyam /~iha api yathā syāt, varīvr̥ścyate /~ 749 7, 4, 95 | laghoḥ (*7,4.94) ity etad api na bhavati, adadarat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 750 8, 1, 1 | paścād vikalpe satyaniṣtam api syāt drogdhā droḍhā, droḍhā 751 8, 1, 11 | kālakakālikā /~kopadhāyā api hi karmadhārayavadbhāvāt 752 8, 1, 12 | paṭujātīyaḥ, mr̥dujātīyaḥ ity api hi bhavati /~tat katham ? 753 8, 1, 12 | ḍataraḍatamābhyāmanyatra api hi dr̥śyate /~ubhāvimāu 754 8, 1, 12 | strīnigadādbhāvāt anyatra api hi dr̥śyate, ubhāvimāvāḍhyau, 755 8, 1, 15 | gacchati, pautreṇa, tatputreṇa api iti maryādārthaḥ /~vyutkramaṇe - 756 8, 1, 15 | sāhacaryeṇa ity arthaḥ /~anyatra api dvandvam ity etad dr̥śyate, 757 8, 1, 18 | tena yuṣmadasmadādeśānām api vākyabhedena anudāttatvaṃ 758 8, 1, 18 | padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ bhavati /~ 759 8, 1, 27 | draṣṭavyam /~tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayor 760 8, 1, 35 | chandasy anekam api sākāṅkṣam || PS_8,1.35 ||~ _____ 761 8, 1, 35 | tiṅantaṃ sākāṅkṣaṃane kam api nānudāttaṃ bhavati, ekam 762 8, 1, 35 | nānudāttaṃ bhavati, ekam api /~kadācid ekaṃ kadācid anekam 763 8, 1, 35 | na nihanyate /~ekaṃ khalv api - agnir hi pūrvamudajayat 764 8, 1, 35 | nūdajayat tiṅantadvayam api hiśabdayuktam etat /~tatra 765 8, 1, 36 | devadattaḥ pacati yathā /~pareṇa api yoge bhavati pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 766 8, 1, 51 | loṭ, tatra+eva yadi lr̥ḍ api bhavati ity arthaḥ /~kartr̥karmaṇī 767 8, 1, 51 | drakṣyāvaḥ enam ity atra api nighātapratiṣedho yathā 768 8, 1, 55 | bho ity āmantritāntam api, nāmantrite samānādhikaraṇe 769 8, 1, 57 | pacati pravacanam /~iha api gotrādayaḥ kutsanābhikṣṇyayoḥ 770 8, 1, 57 | atra agatigrahaṇe, sagatir api tiṅ ity atra ca upasargagrahaṇaṃ 771 8, 1, 59 | yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho yathā 772 8, 1, 68 | sagatir api tiṅ || PS_8,1.68 ||~ _____ 773 8, 1, 68 | 8,1.68:~ sagatir agatir api pūjanebhyaḥ kāṣṭhādibhyaḥ 774 8, 1, 68 | sagatigrahaṇāc ca gatir api nihanyate /~gatigrahaṇe 775 8, 1, 69 | iti nivr̥ttam /~sagatir api tiṅ iti vartate /~kutsane 776 8, 1, 69 | gotrādivarjite parataḥ sagatir api tiṅ agatir api anudātto 777 8, 1, 69 | parataḥ sagatir api tiṅ agatir api anudātto bhavati /~pacati 778 8, 1, 69 | 902]~ vibhāṣitaṃ ca api bahvartham anudāttam bhavati 779 8, 1, 69 | cānubandho vibhāṣitaṃ ca api bahvartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 780 8, 1, 71 | tarabantasy gatisamāsaḥ ? evam api satiśiṣṭatvādāma eva svare 781 8, 1, 72 | devadatta pacasi ity atra api pūjāyāṃ nānantaram ity eva 782 8, 1, 72 | devadatta jātu pacasi ity atra api bhavati /~āho utāho cānantaram (* 783 8, 1, 72 | devadatta pacasi ity atra api bhavati /~āma ekāntaramāmantritamanantike (* 784 8, 1, 72 | pacasi devadatta ity atra api bhavati /~āmantritam iti 785 8, 1, 72 | devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ 786 8, 2, 1 | apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād 787 8, 2, 3 | galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt /~tad etat 788 8, 2, 4 | svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, 789 8, 2, 4 | tataś ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam 790 8, 2, 4 | tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam 791 8, 2, 6 | vīkṣate, vasuko 'si ity atra api tiṅṅ atiṅaḥ (*8,1.28) iti 792 8, 2, 18 | r̥kārasthaḥ, tayor dvayor api grahaṇam /~laḥ ity api sāmanyam 793 8, 2, 18 | dvayor api grahaṇam /~laḥ ity api sāmanyam eva /~tato 'yaṃ 794 8, 2, 19 | tathā ca palyayate ity atra api bhavati /~upasargaviśeṣaṇe 795 8, 2, 19 | eva+etat sarvam, prater api tu vyavahite 'pi prāpnoti /~ 796 8, 2, 21 | asiddhe na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ 797 8, 2, 23 | bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay 798 8, 2, 25 | payo dhāvati ity evam ādāv api na bhavati /~sagdhiḥ, babdhām 799 8, 2, 26 | abhitsātām /~abhitsata /~ayam api sica eva lopaḥ, tena+iha 800 8, 2, 27 | akr̥ṣātām /~akr̥ṣata /~ayam api sica eva lopaḥ, tena+iha 801 8, 2, 29 | vāsyartham, kākvartham ity atra api bahiraṅgalakṣaṇasya yaṇādeśasya 802 8, 2, 32 | bhavati ? adhok ity atra api ghakāraḥ siddho bhavati /~ 803 8, 2, 32 | pratyayaḥ dāmaliṭ ity atra api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 804 8, 2, 46 | dīrghābhāvaḥ /~hrasvasya api hi dhātvanukaraṇasya iha 805 8, 2, 60 | cedamupāttam /~tena uttamarṇaḥ ity api hi bhavati /~r̥ṇaṃ dadāti /~ 806 8, 2, 62 | vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt /~ 807 8, 2, 62 | dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /~ 808 8, 2, 62 | rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti /~atha tu 809 8, 2, 67 | ruḥ siddhaḥ, dīrghatvam api atvasantasya cādhātoḥ (* 810 8, 2, 69 | ahobhyām /~ahobhiḥ /~nanu catra api pratyayalakṣaṇena subasti, 811 8, 2, 78 | bhavataḥ /~caturyitā ity atra api bahiraṅgalakṣaṇatvāt ato 812 8, 2, 80 | vaktavyam /~okārarephayor api pratiṣedho yathā syāt iti /~ 813 8, 2, 80 | aśrīyate, teṣām ubhayor api mutvena bhavitavyam, amumuyaṅ, 814 8, 2, 83 | ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, 815 8, 2, 83 | edhi tuṣajaka /~striyām api pratiṣedho vaktavyaḥ /~abhivādaye 816 8, 2, 84 | apy āhvānaṃ na asti tatra api plutir bhavati, saktūn piba 817 8, 2, 85 | haihayor grahaṇam antyayor api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 818 8, 2, 86 | anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane 819 8, 2, 100| evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (*8,2.105) 820 8, 2, 105| anantyasya api praśnākhyānayoḥ || PS_8, 821 8, 2, 105| svaritam iti ca /~anantyasya api antyasyāpi padasya ṭeḥ pluto 822 8, 2, 108| tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ 823 8, 3, 1 | bhavati /~vasvantasya khalv api - mīḍhvastokāya tanayāya 824 8, 3, 1 | draṣṭavyāḥ /~asambuddhau api dvivacanabahuvacanayor api 825 8, 3, 1 | api dvivacanabahuvacanayor api dr̥śyante /~bho devadattayajñadattau /~ 826 8, 3, 1 | devadattayajñadattaviṣṇumitrāḥ /~tathā striyām api ca dr̥śyante, bho brāhmaṇi 827 8, 3, 2 | lopa (*8,3.13) ity atra api pūrvasya anunāsikaḥ āśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 828 8, 3, 7 | rutvam tu anuvartamānam api nātrābhisambadhyate, sambandhānuvr̥ttistasya 829 8, 3, 10 | bhojayati /~ubhayathā ity api kecid anuvartayanti nr̥̄ 830 8, 3, 10 | anuvartayanti nr̥̄n pāhi ity api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 831 8, 3, 13 | ḍhakāre lopo bhavati /~saty api padādhikāre tasya asambhavād 832 8, 3, 14 | ṣaṣṭhī, tena apadāntasya api rephasya lopo bhavati, jargr̥dheḥ 833 8, 3, 22 | sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro 834 8, 3, 28 | virapśin /~prāṅk sāyaḥ ity atra api sāt padādyoḥ (*8,3.111) 835 8, 3, 43 | prakr̥taṃ padaṃ tadantaṃ tasya api viśeṣaṇaṃ nyāyyam //~evaṃ 836 8, 3, 46 | ayaskumbhī, payaskumbhī ity atra api bhavati, prātipadikagrahaṇe 837 8, 3, 46 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti /~pātra - 838 8, 3, 48 | pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syād iti /~ 839 8, 3, 65 | abhisāvakoyati ity atra api na sunotiṃ prati kiryāyogaḥ, 840 8, 3, 67 | na anuvartate, tena etad api bhavati, pratiṣṭabhnāti, 841 8, 3, 72 | udake /~prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, 842 8, 3, 78 | pariveviṣīdhvam /~arthavadgrahaṇād api siddham ? tat tu nāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 843 8, 3, 94 | vihito ghañ iti viṣṭaraḥ ity api prakr̥te viṣṭāraḥ iti vijñāyate /~ 844 8, 3, 95 | yudhiṣṭhiraḥ /~gośabdād ahalantād api etasmād eva nipātanāt saptamyā 845 8, 3, 99 | padādyoḥ (*8,3.111) iti saty api pratiṣedhe prakr̥tisakārasya 846 8, 3, 107| kurvanti /~r̥tīṣaham ity atra api yathā syāt /~r̥tiśabdasya 847 8, 3, 115| tarhi, abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena 848 8, 3, 116| abhiṣasvaje /~svañjeḥ saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti 849 8, 3, 117| abhyaṣṭaut, abhyastaut ity etad api siddhaṃ bhavati //~iti vāmanakāśikāyāṃ 850 8, 4, 1 | jñāpakam /~athavā r̥varṇād api ṇatvaṃ bhavati iti etad 851 8, 4, 2 | pi ṇatvaṃ bhavati /~saty api ca numi yatra anusvāro na 852 8, 4, 5 | khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||~ _____START 853 8, 4, 5 | vananakārasya sañjñāyām asañjñāyām api ṇakārādeśo bhavati /~pra - 854 8, 4, 15 | hinumīnāgrahaṇe vikr̥tasya api bhavati, ajādeśasya sthānivattvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 855 8, 4, 20 | paryaniti iti /~tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam 856 8, 4, 21 | kr̥te siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam 857 8, 4, 28 | bahulagrahaṇād bhāṣāyām api bhavati, praṇasaṃ mukham /~ 858 8, 4, 36 | ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati /~ 859 8, 4, 39 | ajādeśasya sthānivadbhāvād iha api pratiṣedho bhavati /~kṣubhnītaḥ /~ 860 8, 4, 40 | śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati /~ 861 8, 4, 40 | śakāro bhavati /~tavargasya api ca śakāreṇa, cavargena ca 862 8, 4, 41 | ādeśau bhavataḥ /~tatra api tathaiva saṅkhyātānudeśabhāvaḥ /~ 863 8, 4, 47 | bhavata iti vaktavyam /~atra api yadi śaraḥ iti pañcamī, 864 8, 4, 58 | anusvāraḥ kriyate /~tasya api parasavarṇena punar nakāra 865 8, 4, 58 | nakāra eva bhavati /~tasya api asiddhatvāt punar ṇatvaṃ 866 8, 4, 61 | utthātavyam /~stambheḥ khalv api - uttambhitā /~uttambhitum /~ 867 8, 4, 64 | sthālīpākasya iti ādityyaḥ ity atra api dvau yakārau kramajastr̥tīyaḥ /~