Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sesadhikarah 1
sesadvibhasa 1
sesagrahanam 2
sesah 28
sesalaksana 1
sesalaksanaivatra 1
sesam 7
Frequency    [«  »]
28 pratisedhe
28 sakarah
28 sarvanama
28 sesah
28 sma
28 sukha
28 sukham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sesah

   Ps, chap., par.
1 1, 2, 65 | START JKv_1,2.65:~ śeṣaḥ iti vartate /~yūnā iti sahayoge 2 1, 2, 66 | START JKv_1,2.66:~ śeṣaḥ iti vartate, vr̥ddho yūnā 3 1, 3, 78 | uktaṃ tato yad-anyat sa śeṣaḥ /~śeṣāt kartari parasmaipadaṃ 4 1, 4, 7 | śabdam varjayitvā /~kaś ca śeṣaḥ ? hrasvam ivarṇa-uvarṇa- 5 1, 4, 7 | yan na nadīsañjñakaṃ, sa śeṣaḥ /~agnaye /~vāyave /~kr̥taye /~ 6 1, 4, 108| START JKv_1,4.108:~ śeṣaḥ iti madhyama-uttama-viṣayād 7 2, 2, 23 | 2,2.23:~ upayukatādanyaḥ śeṣaḥ /~ṣeśaḥ samāso bahuvrīhi- 8 2, 2, 23 | upayukatādanyaḥ śeṣaḥ /~ṣeśaḥ samāso bahuvrīhi-sañjño 9 2, 2, 23 | sañjño bhavati /~kaś ca śeṣaḥ samāso na+uktaḥ /~vakṣyati 10 2, 2, 23 | śabalaguḥ /~kr̥ṣṇottarāsaṅgaḥ /~śeṣaḥ iti kim ? unmattagaṅgam /~ 11 2, 3, 50 | svasvāmi-sambhandha-ādiḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir 12 2, 3, 66 | strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva gr̥hyate /~ 13 3, 3, 13 | 13:~ bhaviṣyati ity eva /~śeṣaḥ kriyārtha-upapadād anyaḥ /~ 14 3, 3, 151| yaccayatrābhyām anyatra citrīkaraṇaṃ śeṣaḥ /~śeṣe uapapade citrīkaraṇe 15 3, 4, 67 | kr̥d-utpatti-vākyānām ayaṃ śeṣaḥ /~tatra yeṣu artha-nirdeśo 16 3, 4, 114| ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 ||~ _____ 17 4, 2, 92 | veditavyāḥ /~upayuktād anyaḥ śeṣaḥ /~apatyādibhyaś caturartha- 18 4, 2, 92 | paryantebhyo 'nyo 'rthaḥ /~śeṣaḥ /~tasya idaṃ viśeṣā hy apatyasamūhādayaḥ, 19 5, 4, 154| samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo 20 6, 3, 44 | bhavati anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ 21 6, 4, 133| anaḥ /~anaḥ ity ubhayoḥ śeṣaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 7, 2, 90 | yuṣmadasmador lopo bhavati /~kaśca śeṣaḥ ? yatra ākāro yakāraś ca 23 7, 2, 90 | katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya 24 7, 2, 90 | maparyantād yo 'nyaḥ sa śeṣaḥ iti /~tatra ayaṃ lopaḥ iti 25 7, 4, 60 | halādiḥ śeṣaḥ || PS_7,4.60 ||~ _____START 26 8, 1, 41 | nānudāttaṃ bhavati /~kaśca śeṣaḥ ? yad anyat pūjāyāḥ /~kaṭam 27 8, 1, 50 | vibhāṣā bhavati /~kaśca śeṣaḥ ? yadanyadananatarāt /~āho 28 8, 4, 18 | ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittāt


IntraText® (V89) Copyright 1996-2007 EuloTech SRL