Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvamsaho 1
sarvan 1
sarvanaikadesa 1
sarvanama 28
sarvanamagrahanam 1
sarvanamani 1
sarvanamasañjñapratisedhasvarasamasantah 1
Frequency    [«  »]
28 prakarane
28 pratisedhe
28 sakarah
28 sarvanama
28 sesah
28 sma
28 sukha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvanama

   Ps, chap., par.
1 1, 1, 27| yeṣāṃ tāni-imāni sarva-adīni sarvanāma-sañjñāni bhavanti /~sarvaḥ, 2 1, 1, 27| samasya sarva-śabda-paryāyasya sarvanāma-sñjñā iṣyte, na sarvatra /~ 3 1, 1, 27| bhavatu, kim /~sarvādiḥ /~sarvanāma-pradeśāḥ-- sarvanāmnaḥ smai (* 4 1, 1, 28| bahuvrīhau vibhāṣā sarvādīni sarvanāma-sañjñāni bhavanti /~uttara- 5 1, 1, 29| START JKv_1,1.29:~ sarvanāma-sañjñāyāṃ tad-anta-vidher 6 1, 1, 29| bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni na bhavanti /~priyaviśvāya /~ 7 1, 1, 30| tr̥tīyā-samāse sarva-ādīni sarvanāma-sañjñāni na bhavanti /~māsa- 8 1, 1, 31| dvandve ca samāse sarvādīni sarvanāma-sañjñāni na bhavanti /~pūrva- 9 1, 1, 32| samāse jasi vibhāṣā sarvādīni sarvanāma-sañjñāni na bhavanti /~katarakatame, 10 1, 1, 33| nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /~prathame, 11 1, 1, 33| antasya gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ 12 1, 1, 34| pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi 13 1, 1, 34| pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti vyavasthāyām 14 1, 1, 35| 1,1.35:~ atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /~ 15 1, 1, 35| chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej 16 1, 1, 36| atra api pūrveṇa nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /~ 17 1, 1, 36| chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge 18 1, 1, 36| prakaraṇe tīyasya ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /~ 19 1, 1, 42| śi sarvanāma-sthānam || PS_1,1.42 ||~ _____ 20 1, 1, 42| JKv_1,1.42:~ śi ity etat sarvanāma-sthānasañjñaṃ bhavati /~ 21 1, 1, 42| madhūni /~trapūṇi /~jatūni /~sarvanāma-sthāna-pradeśāḥ-- sarvanāma- 22 1, 1, 42| sarvanāma-sthāna-pradeśāḥ-- sarvanāma-sthāne ca asambuddhau (* 23 1, 1, 43| suṭ iti pañca vacanāni sarvanāma-sthāna-sañjñāni bhavanti 24 1, 1, 43| pratiṣedhaḥ /~tena jasaḥ śeḥ sarvanāma-sthāna-sañjñā pūrveṇa bhavaty 25 2, 2, 35| citraguḥ /~śabalaguḥ /~sarvanāma-saṅkhyayor upasaṅkhyānam /~ 26 5, 3, 2 | kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || 27 5, 3, 23| START JKv_5,3.23:~ kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ (* 28 5, 3, 23| prakāravr̥ttibhyaḥ kiṃ-sarvanāma-bahubhyaḥ svārthe thāl pratyayo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL