Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakaradesoh 1
sakaradhakarayoh 1
sakaradih 2
sakarah 28
sakarakakarayor 1
sakaralopah 1
sakaralopasya 1
Frequency    [«  »]
28 parasmaipadesu
28 prakarane
28 pratisedhe
28 sakarah
28 sarvanama
28 sesah
28 sma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakarah

   Ps, chap., par.
1 1, 3, 4 | 12) - vr̥kṣāt, plakṣāt /~sakāraḥ, jas - brāhmaṇāḥ /~ [#52]~ 2 1, 3, 6 | START JKv_1,3.6:~ ṣakāraḥ pratyayasaya ādiḥ itsañjñaḥ 3 1, 3, 8 | 115) - cayanam, jayanam /~śakāraḥ, kartari śap (*3,1.68) - 4 3, 1, 68 | bhavati /~pakāraḥ svarārthaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~ 5 3, 1, 69 | nakāraḥ svara-arthaḥ /~śakāraḥ sārvadhātuka-arthaḥ /~dīvyati /~ 6 3, 1, 77 | bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātukasañjña-arthaḥ /~ 7 3, 1, 78 | makāro deśavidhyarthaḥ /~śakāraḥ śnān nalopaḥ (*6,4.23) iti 8 3, 1, 81 | bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~ 9 3, 2, 28 | bhavati /~khakāro mumathaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~ 10 3, 2, 188| buddhiḥ jñānam /~pūjā sakāraḥ /~etad arthebhyaś ca dhātubhyo 11 3, 4, 81 | ity etāv ādeśau bhavataḥ /~śakāraḥ sarvādeśa-arthaḥ /~cakāraḥ 12 4, 2, 115| śaiṣikau /~chasya apavādau sakāraḥ padasañjña-arthaḥ /~bhavatastyadāditvād 13 4, 4, 7 | ghaṭikaḥ /~plavikaḥ /~bāhukaḥ /~ṣakāraḥ sāṃhitiko nānubandhaḥ /~ 14 5, 2, 123| pratyayo bhavati matyarthe /~sakāraḥ padasañjñārthaḥ /~ūrṇā asya 15 5, 2, 138| śantuḥ, śantaḥ, śaṃyaḥ /~sakāraḥ padasañjñārthaḥ, tena anusvāraparasavarṇau 16 5, 2, 140| pratyayo bhavati matvarthe /~sakāraḥ padasañjñārthaḥ /~ahaṃyuḥ /~ 17 5, 3, 3 | diśīyeṣu pratyayeśu parataḥ /~śakāraḥ sarvādeśārthaḥ /~iha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 3, 5 | ity ayam ādeśo bhavati /~śakāraḥ sarvādeśārthaḥ /~ataḥ /~ 19 6, 1, 137| satvam iti samo makārasya sakāraḥ, pūrvasya cākārasya anunāsikaḥ /~ 20 7, 2, 79 | kaḥ punar anantyo liṅaḥ sakāraḥ ? yo yāsuṭsuṭsīyuṭām /~kuryāt, 21 8, 2, 36 | chakārāntānām, śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali parataḥ 22 8, 3, 34 | anuvartate /~visarjanīyasya sakāraḥ ādeśaḥ bhavati khari parataḥ /~ 23 8, 3, 47 | samāse anuttarapadasthasya sakāraḥ ādeśo bhavati padaśabde 24 8, 3, 48 | ādisu ca visarjanīyasya sakāraḥ yathāyogamādeśo bhavati 25 8, 3, 56 | saher dhātoḥ sāḍrūpasya yaḥ sakāraḥ tasya mūrdhanyaḥ ādeśo bhavati /~ 26 8, 3, 59 | sambadhyate /~ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ 27 8, 3, 59 | sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo 28 8, 4, 40 | yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL