Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhayati 1
pratisedhayoh 3
pratisedhayuktah 1
pratisedhe 28
pratisedhena 10
pratisedho 111
pratisedhyate 1
Frequency    [«  »]
28 nakarah
28 parasmaipadesu
28 prakarane
28 pratisedhe
28 sakarah
28 sarvanama
28 sesah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratisedhe

   Ps, chap., par.
1 1, 1, 28 | vakṣyati /~tasmin nitye pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /~ 2 1, 1, 32 | JKv_1,1.32:~ pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabyate /~ 3 1, 2, 25 | na ktvā seṭ (*1,2.18) iti pratiṣedhe prāpe kittvaṃ vikalpyate /~ 4 1, 3, 15 | vyatihiṃsanti /~vyatighnanti /~pratiṣedhe hasādīnām upasaṅkhyanam /~ 5 1, 4, 5 | JKv_1,4.5:~ pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte /~ 6 1, 4, 64 | START JKv_1,4.64:~ alam iti pratiṣedhe, sāmarthye, paryāptau, bhūṣaṇe 7 2, 2, 9 | kartari ca (*2,2.16) iti pratiṣedhe prāpte vacanam idam ārabhyate 8 2, 2, 9 | nirdhāraṇe (*2,2.10) iti pratiṣedhe prāpte vacanam idam /~sarvaśuklā 9 2, 3, 67 | niṣṭhākhalartha-tr̥nām (*2,3.69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /~ 10 2, 3, 69 | odanaṃ bhuktvā /~avyaya-pratiṣedhe tosuṅkasunorapratiṣedhaḥ /~ 11 2, 4, 56 | kim ? pravītāḥ /~bhañapoḥ pratiṣedhe kyapa upasaṅkhyānam kartavyam /~ 12 3, 1, 89 | daṇḍaḥ svayam eva /~yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām 13 3, 3, 19 | kartavyam /~tat kriyate prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana- 14 4, 1, 23 | aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ 15 4, 1, 24 | aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam /~ 16 4, 1, 55 | saṃyogopadha-lakṣaṇe ca pratiṣedhe prāpte vacanam /~sahanañ- 17 4, 1, 63 | kim ? kṣatriyā /~yopadha-pratiṣedhe hayagavayamukayamatsyamanuṣyāṇam 18 4, 1, 104| r̥ṣyapatye nairantaryaviṣaye pratiṣedhe vijñāyamāne kauśiko viśvāmitraḥ 19 6, 1, 16 | saṃprasāraṇapratiṣedhād vayervidhau grahaṇaṃ pratiṣedhe cāgrahaṇamanumāsyate ? satyam 20 6, 1, 37 | samprasāraṇagrahaṇasāmarthyāt eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam 21 7, 2, 27 | vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 7, 2, 28 | yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam /~ 23 7, 2, 28 | āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam /~saṅghuṣa - 24 7, 2, 51 | śryukaḥ kiti (*7,2.11) iti pratiṣedhe prāpte vikalpo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25 7, 3, 66 | avivācyam eva bhavati /~ṇyati pratiṣedhe tyajer upasaṅkhyānam /~tyājyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 7, 3, 83 | sārvadhātukāśrayaṅittvanimitte pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ 27 8, 1, 68 | nipātair yadyadihanta iti pratiṣedhe prāpte punar vidhānam /~ 28 8, 3, 99 | 8,3.111) iti saty api pratiṣedhe prakr̥tisakārasya syāt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL